________________ पज्जुसवणाकप्प 255 - अभिधानराजेन्द्रः - भाग 5 पट्टावलि (18) अतुण्डकाले संस्तारकग्रहणविषयविचारः। (16) उच्चारप्रश्रवणभूमिः। समाकद्धारम्। (2) लोचविचारः। (22) अशिकरणम्। (23) उपाश्रयाः (2) योजनान्यवग्रहश्च। (25) सविनलाभः। (26) वर्षासु यत्कर्तव्यं तन्निरूपणम्। (27), पर्युषणाकल्पकर्षणे सामाचारी। (2) यस्मिन् काले वर्षावासे स्थातव्यं यावन्तं वा कालं येन वा विधिना तदुपदर्शनन्। (26) विविधपर्युषणाद्वारनिरूपणम्। पज्जूसवणाकप्प पु० (पर्युषणाकल्प) वर्षाकालसामा-चाम्,ि पञ्चा० 1 विव पलोइय 40 (प्रघातित) वह्निना ज्वालिते, सूत्र०१ श्रु०५ अ०१उ०। पजोत ए० (प्रद्योत) प्रकाशे,स०१ सम०। भ०। सूत्र० स्वनाम-ख्याते उज्जयिनीराज, श्रेणिकभार्यायाश्चेल्लणाया भग्निन्याश-वायाः पत्यौ, (अदृश्यकनियुक्ति 183 मूलगाथायामियंकथा) 'प्रद्योननृपतेश्वास्ति, दिव्या रत्नचतुष्टयी (18) लहजड्यो लेखहारी, अग्निभीरुस्तथा रथः। स्त्रीरत्नं च शिवा देवी, गजोऽनलगिरिः पुनः ||16|| लोहजड्योऽन्यदाऽगच्छद्, भृगुकच्छं नृपाज्ञया। दथ्यो तदीशोऽह्रत्येष, पञ्चविंशतियोजनीम्।।२०।" आ० के० 4 अ० / आ० म० / आ० चू० / व्य० / नि० चू० / आव०। (श्रेणिकशब्दे विस्तरः) (राजगृहनगराऽवरोधोऽभयकुमारेण तत्पराज योऽन्यत्र . पोयगर 0 (प्रद्योतकर) प्रद्योतं करोतीति प्रद्योसकरः / प्रकाशकरे, भ०१ श०१ उ०॥ पज्जोयगारि(ण) पुं० (प्रद्योतकारि) श्रीरामशयवतीर्थे पूज्यमानव धमानप्रतिमायाम, ती०४३ कल्प। पोयग पु० (प्रद्योतन) चन्द्रकुलीने देवसूरिशिष्ये, ग०३ अध०। पज्झंझमाण त्रि० (प्रझञ्झायमान) शब्दायमाने,जं०१ वक्षा पज्झरघुः (प्रझर) जलप्रस्रवणमार्गविशेषे, प्रज्ञा०२ पद। पज्झरिम त्रि० (प्रक्षरित) पतिते, “निटुइअं खिरिअं छिप्पिअंच नीसंदिअ पज्झरिअं" पाइ० ना०८० गाथा। पज्झाय न० (प्रध्यात) चिन्तिते, अनु०॥ पज्झुत्त नि० (प्रयुक्त) खचिते, "वेअडिअं पज्झुत्तं, खचिअं विच्छुरिअं जडिम!" पाइ० ना०५० गाथा। पट्ट पु० (पट्ट) सुवर्णसूत्रे, ('कलावत्तू' इति भाषायाम्) स्था०५ ग०३ न० तत्प्रचुरे वस्त्रे, ज्ञा०१ श्रु०१ अ०।०। पट्टसूत्रमये वस्त्रे, भ०११ श० 11 उ० / शाके, सू० प्र०२० पाहु 0 / ज्ञा० परिधानपट्टे, विपा० 1 श्रु०३ अ० / त्रयः पट्टाः। तद्यथा-संस्तारपट्टः, उत्तरपट्टः, चोलपट्टश्च / पिं०। पं० चू०। पट्टो वि होइ इक्को, देहपमाणेण सो य भइयव्वो। (401) पट्टोऽपि गणनयैको भवति, स च पर्यन्तभागवर्तिवाटकबन्धबद्धः पृथुत्वेन चतुरङ् गुलप्रमाणःसमतिरिक्तो वा दीर्धेण तु स्त्रीकटीप्रमाणः, स च देहप्रमाणेन भक्तव्यः, पृथुलकटीभागाया दीर्घः संकीर्णकटीभागायास्तु ह्रस्व इत्यर्थः / (401) बृ०३उ०। नि० चूला ललाटाऽऽभरणे, विपा०१ श्रु०६ अ०। पट्टइ धा० (देशी) पिवतीत्यर्थे, दे० ना०६ वर्ग १४गाथा। पट्टइल्ल पुं० (पट्टवत्) भूमिकरनिबन्धनपट्टोऽस्त्यस्य / प्राकृते मत्वर्थीय इल्लः / प्रधानकृषके राज्ञां प्रकृतौ,ज०३ वक्षः। पट्टकार पुं० (पट्टकार) पट्टकूलकुविन्दे, प्रज्ञा० 1 पद। पट्टण न० (पत्तन) पतन्ति तस्मिन् समस्तदिग्भ्यो जना इति पत्तनम्। उत्त० 30 अ० / 'पट्टणं वा' उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्। प्रज्ञा०१ पद। जलस्थलनिर्गमप्रवेशे, जलस्थलयोरन्यतरेण पर्याहारप्रवेशे, आचा०२ श्रु०१ चू०१ अ०२ उ० / कल्प० / विविधदेशाऽऽगतपण्यस्थाने, भ०१श०१उ०। विविधदेशपण्यान्यागत्य यत्र पतन्ति तादृशे नगरविशेषे, स०४८ सम०। रत्नद्रोण्याम,सूत्र०२ श्रु०२ अ०। रत्लखनौ, उत्त०३० अ०। ग०। स्था० / "जलपट्टणं च थलपट्टणं च भवे दुविहं / ' पठनं द्विधाजलपत्तनं, स्थलपत्तनं च / यन्न जलपथेन नावादिवाहनाढूढ भाण्डमुपैति तज्जलपत्तनं यथा द्वीपं, यन्न तु स्थलपथेन शकटाऽऽदौ स्थापितं भाण्डमायाति तत् स्थलपत्तनं, यथा आनन्दपुरम् / बृ० 1 उ०२ प्रक० / नि० चू 0 / जलपत्तन यज्जलमध्यवर्ति, यथा कननद्वीपः / स्थलपत्तनं च निर्जलभूभागभावि, यथा मथुरा। उत्त०३० अ०। स्था०। आचा०। जलस्थलनिर्गमप्रवेशे, यथा भृगुकच्छः / उक्तं च- "पत्तगंशकटैगम्यं, घोटकैनौभिरेव च। नौभिरेव तु यद गम्य, पट्टनं तत्प्रचक्षते।।१।।" व्य०१ उ० ओघ०। प्रश्र०। जी०। आचा०1 छादनकोशके, औ०। पट्टबंध पुं० (पट्टबन्ध) यस्य शिरसि पट्टो बद्धः तस्मिन्, प्रद्योत-राजाय बद्धोन्मुक्ताय उदायनराजेन मस्तके पट्टो बद्धः / "तप्पभिई पट्टबद्धा रायाणो.पुव्वं मउडबद्धा आसी।" आ० म०१ अ०। आ० चू०। पट्टसंठिय त्रि० (पट्टसंस्थित) पट्टवत् शिलापट्टकाऽऽदिवत्, शिलाप ट्टकाऽऽकृतौ, "पट्टसंथियपसत्थवित्थिण्णपिहुलसोणीओ।" पट्टवत् शिलापट्टकाऽऽदिवत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वात् विस्तीर्णा ऊधिः पृथुला दक्षिणोत्तरतः श्रोणिः कटेरग्रभागो यासां ताः पट्टसस्थितविस्तीर्णपृथुलश्रोणयः। जी०३ प्रति०४ उ०। पट्टसुत्त न० (पट्टसूत्र) मलयकीटजे सूत्रे, आ०मा०१ अ०। अनु०। पट्टाकिइ त्रि०(पट्टाऽऽकृति) पट्टसस्थिते, स्था०६ ग०। पट्टावलि स्त्री०(पट्टावलि) पट्टपरम्परायाम्, ताश्चानेकविधा अनेकैरनेकत्र दर्शिताः,यथा गच्छाऽऽचारटीकाकृता विजयविमलगणिना गच्छाऽ5चारवृत्त्यन्ते।