________________ पन्जुसवणाकप्प 246 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प अहवा-इमो दिट्ठतो पज्जोसवेंतिचंपा कुमारणंदा, पंचऽच्छरा थेरणयण दुमवलए। विहपासणयण सावग, इंगिणि उववाय णंदिवरे।।५६४।। पेहण पडिमोदायण, पभाव उप्पाय देवदत्तपदे। मरणुवयातो वस-नयणं तह भीसणा समणा / / 565 / / गंधारगिरी देवय-पडिमा मुलिया गिलाणपडियरणं / पजोयहरण दुक्खररण, गहणेण गओ उवसण्णा // 566|| नि० चू० 10 उ०। (अ चन्यानगरीवास्तव्याऽनङ्ग सेनवृत्तं "दसउर'' शब्दे चतुर्थभागे 24.33 पृष्ठे गतम् / तस्यैवानङ्ग सेनस्य कुमारनन्दीति नामान्तरम्) टीक स्थोदायनवृत्तान्तमात्रमुपवर्ण्यतेऽधः) सिन्धुसौबीरदेशाधिपति मुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमाऽचनाऽऽगतनीरागीभूतगन्धारश्राद्धार्पितगुटिकाभक्षणतो जाताद्भूतरुपयाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अपहतरि मालवदेशभूपसेव्दं चण्डप्रधोराजं देवाधिदेयप्रतिमाप्रत्यानयनोत्पन्नसंग्रामे बद्धा पादाच्छन्दशपुरे वर्षासुतस्थौ, वार्षिकपर्वाणि चस्वयमुपवास चक्रे। भूऽऽदिष्टरसृप्कारेण भोजनार्थ पृटन चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन्नक्षमिते मम प्रतिक्रमण न शुद्ध्यतीति तत्सर्वस्वप्रदानतस्तद्भाले मम दासीपतिरित्यक्षाराच्छादनाय स्वमुकुटपट्टदानतश्च श्रीउदयनराजेन श्रीचण्डप्रद्योतः क्षनेतऽत्र श्रीउदयनराजस्येवाराधकत्वं, तस्यैवोपशान्तत्वात्। कृचिनोनयोरप्याराधकत्वम् / तथाहि-अन्यदा कौशाम्ब्यां सूर्याछन्द्रनसौ स्वविमानेन श्रीवीर वन्दितुं समागच्छतः स्म / चन्दना च दक्षाऽस्तसमयं विज्ञाय स्वकीयस्थानं गता। मृगावती च सूर्यचन्द्रगमनात्तमसि विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चन्दना प्रवर्तिी क्षम्यतां ममापराध इत्युक्तवती। चन्दनापि भद्रे ! कुलीनायारतवेदृशं न युक्तमित्युवाच / साऽप्यूचे-भूयो नेश करिष्ये, इति पादयोः पतिता तावता प्रवर्तिन्या निद्राऽगात्। तया च तथैव क्षमणेन केवल प्राप्त, सर्पसमीपात्करापसारणव्यतिकरण प्रदोधितः / प्रवर्तिन्यपि कथं सर्पोऽज्ञायीति पृच्छन्ती तस्याः केवलं ज्ञास्या मृगावती क्षमयन्ती केवलमाससाद। तेनेदृशं मिथ्यादुष्कृतं देयं, नपुनः कुम्भकार-क्षुल्लकदृष्टान्तेन। तथाहि-कश्चित् क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भकारण निवारितो मिथ्यादुष्कृतं दत्तेऽपि न पुनस्ततो निवर्तत, ततः स कुम्भकारोऽपिकर्करैः क्षुल्लककर्णमोटनं कुर्वन्पुनः पुनः क्षुल्लेन पीड्येऽह मित्युक्तोऽपि मुधामिथ्यादुष्कृतं ददौ // 56 // कल्प०३ अधि० 6 क्षण / (विस्तरस्तु 'अहिगरण' शब्दे प्रथम-भागे 883 पृष्ठे उक्तम्) काषाया न कर्तव्याः-इदाणिं वाय त्ति दारं / तेसिं चउक्कणि क्खेवो पुव्वं वण्णियव्यो / जहा वऽट्टाणे कोहो चउविधो / उदगराइसमाणो, पुढदिराइसमाणो. वालुआराइसमाणो, पव्वयराइसमाणो या नि० चू० 10 उ०। (23) उपाश्रयाःवासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गिण्हित्तए / तं जहा-वेउव्विया पडिलेहा, साइज्जिया, पमज्जणा / / 6 / / "वासावासं पज्जोसवियाण'' इत्यादितः ‘पमज्जणा।'' इति यावत्। तत्र वर्षासु त्रय उपाश्रया ग्राह्याः, जन्तुसंसक्त्यादिभयात्तमिति पदं तथेत्यर्थः / तत्र त्रिषु उपाश्रयेषु (वेउव्विया पडिलेह त्ति) द्वौ पुनः पुनः प्रतिलेख्यौ द्रष्टव्यौ इति भावः। (साइज्जिया पमज्जण त्ति) 'साइज्जि' धातुरास्वादने। तत उपभुज्यमानो य उपाश्रयन्तत्संबन्धिनी प्रमार्जना कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति, पुनर्भिक्षां गतेषु साधुषु, पुनस्तृतीयप्रहरान्ते चेति वारत्नयम्। ऋतुबद्धे च बारद्वयम्, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिने दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति / अत उक्तम् (वेउव्विया पडिलेह त्ति) // 60 // कल्प० / (आज्ञा गृहीत्वा गोचरचर्या गन्तव्या इति 'गोयरचरिया' शब्दे तृतीयभागे 1004 पृष्ठे द्रष्टव्याम्) (24) योजनान्यवग्रह:वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा गिलाणहेउंजाव चत्तारिपंच जोअणाइंगतुं पडिनियत्तए, अंतरा विय से कप्पइवत्तव्वए, नो से कप्पइतं रयणिं तत्थेव उवायणावित्तए।।६।। "वासेत्यादित उवायणावित्तए त्ति" पर्यन्तम् / तत्र-(जावे त्यादि) वर्षाकल्पौषधवैद्याऽऽद्यर्थ गलानसारीकरणार्थ वा यावच्चत्वारि पञ्च योजनानिगत्वा प्रतिनिवर्तितुकल्पते, नतुतत्र स्थातुकल्पते। स्वस्थानं प्राप्नुमक्षमश्चेत्तदा तस्यान्तराऽपि वस्तुं कल्पते, न पुनस्तत्रैव / एवं हि वीर्याऽऽचाराऽऽराधनं स्यादिति यत्र दिने वर्षाकल्पाऽऽदिलब्ध तहिनरात्रिं तत्रैव नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः। इचेयं संवच्छरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं काएण फासित्ता पालित्ता सोभित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइया समणा निग्गंथा तेणेव भवग्गहणेण सिज्झंति, बुज्झंति,मुच्चंति, परिनिव्वायंति, सव्वदुक्खाणमंतं करिति, अत्थेगइया दुच्चेणं भवग्गहणेणं सिज्झंतिजाव अंतं करिंति। अत्थेगइआतइएणं भवग्गहणेणं जाव अंतं करिति, सत्तट्ठभवग्गहणाइं पुण नाइक्कमंति॥६३।। (इचय संवच्छरिअं थेरकप्पं) इतिरूपप्रदर्शने / तं पूर्वोपदर्शितं सांवत्सरिक वर्षारात्रिकं स्थविरकल्पम् / (अहासुत्तं यथा सूत्रे भणित तथा, नतुसूत्रविरुद्धम्। (अहाकप्पं) यथा अत्रोक्तंतथा करणेकल्पोऽन्यथा त्वकल्प इति यथाकल्पम् / एतत्कुर्वतश्च (अहामग्गं) ज्ञानाऽऽदित्रयलक्षणो मार्ग इति यथामार्गम् / (अहातचं) अत एव यथातथ्य, सत्यमित्यर्थः /