________________ पज्जुसवणाकप्प 250- अमिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्य (सम्म) सम्यग् यथावस्थितम् (कारण) उपलक्षणत्वात्कायवाड्मानसैः (फासित्ता) स्पृष्ट्वा आसेव्य (पालित्ता) पालयित्वा अतिचारेभ्यो रक्षयित्या (सोभित्ता) शोभयित्वा विधिवत्करणे न (तीरित्ता) तीरयित्वा यावज्जीवम् आराध्य (किट्टित्ता) कीर्तयित्वा अन्येभ्य उपदिश्य (आराहिता) आराध्य यथोक्तकरणेन (आणाए अणुपालित्ता) आज्ञया जिनोपदेशेन यथा पूर्वैः पालितं तथा पश्चात परिपाल्य (अत्थेगइया समणा निगंथा) सन्त्येके ये अत्युत्तमया तदनुपालनया श्रमणा निर्ग्रन्थाः (तेणेव भवग्गहणेग सिज्झति) तस्मिन्नेव भवग्रहणेन भवे सिद्धगयन्ति कृतार्था भवन्ति। (बुज्झति) बुद्ध्यन्ते केवलज्ञानेन (मुचंति) मुच्यन्ते कर्मपञ्जरात् (परिनिव्वायंति) परिनिर्वान्ति कर्मकृतः सर्वतापोपशमनात् शीतीभवन्ति (सव्वदुक्खाणमंत करिति ) सर्वदुःखाना शारीरमानसानामन्तं कुर्वन्ति (अत्थेगइया दुचेणं भवग्गहणेणं जाव अतं करिति) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीय-भवग्रहणे सिद्ध्यन्ति यावत् अन्तं कुर्वन्ति / (अत्थेगइया तइएणं भवग्गहणेणं जाव अंत करिति) सन्स्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्त कुर्वन्ति। (सत्तट्ठभवग्गहणाई पुण नाइक्कमंति) जघन्ययाऽपि एतदाराधनया सप्ताष्टभवास्तु पुनः / नातिक्रामन्तीति भावः // 63 // अथैवं वर्णकः स्वबुद्ध्या न प्रोच्यते, किन्तु भगवदुपदेशपारतन्त्र- | यणेत्याह तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणासिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ, एवं भासइ एवं पन्नवेइ, एवं परूवेइ पज्जोवसणाकप्पो नाम अज्झयणं सअटुं सहेउसकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि।।६४॥ (तेणं कालेणं) तस्मिन् काले चतुर्थारकपर्यन्ते (तेणं समएण) तस्मिन समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (रायगिहे नगरे) रजगृहनगरे समवसरणावसरे (गुणसिलए चेइए) गुणशैले नाम चैत्ये (बहूणं स मणाणं) बहूनां श्रमणाना (बहूणं समणीणं) बहूनां श्रमणीनाम् (बहूर्ण सावयाणं) बहूनां श्रावकाणाम् (बहूणं सावियाणं) बहूना श्राविकाणाम् (बहूणं देवाणं) बहूना देवानाम् (बहूण देवाणं) बहूनां देवीनाम् (मज्झागए चेव) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः / (एवमाइक्खइ) एवमाख्याति कथयति (एवं भासइ) एवं भाषतेवाग्योगेन (एवं पण्णवेइ) एवं प्रज्ञापयति फलकथने न (एवं परुवेइ) एवं प्ररूपयति दर्पण इव श्रोतृहृदये सङ्क्रामयति / (पज्जोसवणाकप्पो नाम अज्झयण) पर्युषणाकल्पो नाम अण्यवनम् (सग्रह) अर्थेन प्रयोजनेन सहित, न तुनिष्प्रयोजनम् (सहेड) सहेतुकं हेतवो निमित्तानि, यथा गुरूणां पृष्ट्वा सर्व कर्तव्यं, तत् केन हेतुना, यत आचार्याः प्रत्यपायं जानन्तीत्यादयो हेतवस्तैः सहितम् (सकारणं) कारणमपवादो यथा अंतरा वि से कप्पइइत्यादिः, तेन सहितम् (ससुत्त) सूत्रसहितम् (सअत्थं) / अर्थसहितम् (सउभयं) उभयसहितं च (सवागरणं) व्याकरणं पृष्टार्थकटम तेन सहितं सव्याकरणम् (भुज्जो भुज्जो उवदं सेइ ति बेमि) भूयो भूद उपदर्शयति इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी स्वशिष्यान प्रतीदवाचेति। कल्प०३ अधि०६क्षण। (25) सचित्तलाभःइयाणि सचित्तेति। जो पुराणो भावियसड्डो वा एते मोत्तुं सचित्तो सेला. चित्ताण पव्वाविज्जति, अह पव्वावेति सेसेहिं खातो चउगुरा, आणातिय य दोसा। वासासु पव्वावितो मा होहि ति णिद्धम्मो, तेण ण पथ्यानिजात कहं निद्धम्मो भवति ? उच्यते-वासतेमाणीहिं आउकाइयविराह भवति, ताहे सो भणाति-जइ एते जीवा तो णिस्सग्गमाणे किं भिक्छ गेण्हह, वियारभूमिं वा गच्छह, कह वा तुज्झेहिं सक्का साहयो य जागर चलणे धोवंति, पायलेहणियाए णिलिहंति ? ताहे सो भणाति, अनु चिक्खलं मट्टिऊण पाए ण धीवेति, असुइणो एतो समलस्स य कार धम्मो। एवं विपरिणतो उ णिक्खमति / अहवा सागारियं काउंसह पाए धावेंति, ततो असमायारी, पाउसदोसोय, असमंजसं ति कारसहति, णिद्धम्मो भवति, भोयण मोए य उड्डाहेति, वासे पडत अमाउंट सेहे वसहीतो अणिते जइ मंडलीए भुजति तो उड्डाहं करेति, पाणमा परोप्परसंकट्ठ भुंजंति,अहं पिणेहिं विट्टालितो, ताहे विपरिणमति मा मंडलीए न भुजति, ताहे असमायारी समयाणं कला भवति,जति दर साहवो णिस्सम्गमाणे मत्तएसुउच्चारपासवणति आयरंति, सो यतं दयु विपरिणामेज्जा, उण्णिक्खमते, उड्डाहं च करेति। अह सहियो सारामा ति काउधरेति, तो आयविराहणा। अह णिस्सगते चेव णिसति - संजमविराहणा। जम्हा एवमादी दोसा तम्हा वासासु पज्जा सवितः पव्वावेतव्यो। पुराणे सड्ढेसंपुण्णा एतेदोसाण भवति, तेणतेपत्यायेको कारणे पज्जोसविते पज्जोसविज्जंति अतिसती जाणि काऊण लम पुवुत्ता दोसा णस्थि तं पव्वावेति / अणतिसती वि अव्योच्छित्तिनह. कारणेहिं पव्वावेति, इमंच जयणं करेति, विचित्तं महति वसाद आउक्कायजीवचोदणे पण्णविज्जति, असरीरो धम्मो णस्थिति कार मंडली मोएसुजुत्त करेंति, अण्णाएवा वसहीएठवेति, जत्तेणय उयकी सचित्ते त्ति गयं / इदाणिं अचित्ते त्ति दारं / ठारडगलमल्लमादीश गह वासाउदुबद्धगहियाण वोसिरणं, वत्थातियाण धरण, छाराझ्या पि ण गेण्हंति तो मासलहु, भायणे विणा गिलाणादियाण विराहमा, भाट वि विराधिते लेवेण विण्णा,तम्हाय तचावित्थारोगहितो एगको कज्जति, जति ण कज्जं तलियाहितो वि गिज्झति, अह कल्लन हितो छारपुंजरस मज्झे ठविज्जति, पणयमादिसंसज्जणभ्याओं में काउं तडिया डगलं च सव्वं पडिलेहंति, लेवं संजोएता अप्पाडेभुतमाणभया ण हेहा पुप्फके कीरति, छारेण य उ [विज्जति, रह झापा पडिलोहिज्जति, अहापरिभुज्जमाणं भायण णत्थि, ताहे मल्लगे लिये ण पडिहत्थं भरिज्जति। एवं काणइय गहणं काणइ वोसिरण, काय गहणं धरणं / दव्वठवणा गता।