________________ पज्जुसवणाकप्प 248 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प रकाणां बन्धा मोक्तव्याः, प्रतिलेखितव्याश्चेत्यर्थः / अथवा-आ- | रोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्य सर्वकालं, वर्षासु विशेषतः / (मासिए खुरमुंडे त्ति) असहिष्णुना मासि मासि मुण्डनं कारणीयम्। (अद्वमासिए कत्तरिमुंडे त्ति) यदि कर्तर्या कारयति तदा पक्षे पक्षे गुप्त कारणीयम्। क्षुरकर्त्ताश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासंख्य लघुगुरुमासलक्षण ज्ञेयम्। (छम्मासिए लोएति) षा-मासिको लोचः / (संवच्छरिए वा थेरे कप्पे त्ति) स्थविराणां वृद्धानां जराजर्जरत्वेनासामा दृष्टिरक्षार्थ च। (संवच्छरिए वा थेरकप्पे त्ति) सांवत्सरिको वा लोचः, स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति // 57 // कल्प०३ अधि० 6 क्षण। नि० चू०। धुवलोओ उ जिणाणां थेराणं निच वासवासासु / असहू गिलाणयस्स य, तं रयणिं तू नातिक्कमे // 555 / / इदाणिं लोएत्ति / उदुबखे वासासुवा जिणकप्पिवाणं धुवलोचो, दिने दिने कुर्वन्तीत्यर्थः। थेराण वि वासासु धुवलोओ चेव असहूगिलाणाण पज्जोसवणराति णातिक्कमति, आउक्काइयविराहणाभ्या संसज्जणभया य वासासु धुवलोचो कज्जति। लोए त्ति गतं / नि० चू०१० उ०। अत्र पर्युषणायां केशलोचःजे भिक्खू पज्जोसवणाए गोलोमाइं पि बालाई उवायणावेइ, उवायणावंतं वा साइजइ।।५०॥ गोलोममात्रा अपि न कर्तव्याः, किमुत दीर्घा / अहवा हस्तप्राप्याः। अपिशब्देन विशेषयति / (उवातिणवेति ति) पज्जोसवणारयणि अतिक्रामतीत्यर्थः। गाहासूत्रपनोवसणाकेसे, गावीलोमप्पमाणमेत्ते वी। जे भिक्खूवातिणती, सो पावति आणमादीणि // 560|| तस्स चउगं पच्छित्तं, आणादिया य दोसा। गोलोमविशेषणार्थमाहण वि सिंगपुंछबालो, ण अत्थि पुच्छेण वत्थिया बाला। सुजवसणीरोगाए, सेस गुरू होति हाणीए।।५६१॥ णिसुढंते आउवधो, उल्लेसु य छप्पदा उ मुच्छंति। ता कंडुयं विराहे, कुज्जा व खयं तु आतोदे // 562|| धुवलोओ उ जिणाणं, वरिसासु य होति गच्छवासीणं। उदुतरणे चउमासो, खुर कत्तरि छल्लहू गुरुगा / / 562|| कंठा। वासासु लोए अकज्जते इमे दोसा- आउकाए णिसुदंते आढ़ते आउविराहणा, उल्लेसु य बालेसु छप्पयाओ संमुच्छंति, कंटुअंतो वा छप्पदादि विराहेति, कंडुअतो वा खयं करेज्जा, तत्थ आयविराहणा। जम्हा एते दोसा तम्हा, धुवलोओगाहा। उदुबद्धेवासासुवा जिणकप्पियाण धुवलोओ, थेरकप्पियाण वासासु धुवलोओ, धुवलोयासमत्था वा तं रयणि नातिक्कमे; थेर कप्पिओ तसणे उदुबद्ध उकासेणं चउण्हं मासाणं लोय करावेति। थेररस वि एवं, णवरं उक्कोसेणं छम्मासा, जति उदुबद्धे वासासु वा खुरेण कारावेति, तो मासलहु : कत्तीए मासगुरुं, आणादिया यदोसा। छप्पतिगाण विराहणा पच्छकम्मदोसा या आदेसंतरेण कारवेति, तो छलहु, कत्तरीए चउगुरुमासा, लोयं कारवंतेण एते दोसा परिहरिट भवंति। गाहापक्खियमासियछम्मा-सिए य थेराण तू भये कप्पो। कत्तरि खुर लोए वा, वितिए असहू गिलाणे य / / 563 // (वितियं ति) वितियपदेण लोयंण कारवेजा, असहू लोयं ण कारवेस्ट असहू लोयं ण तरति अधियासेउं, सिरोरोगेण था, मंदचवखुणा द्र लोयं वा असहतो धम्म छड्डेजा, गिलाणस्स वा लोओ ण कजति.ल वा करेति गिलाणो हवेज्ज। एवमादिएहि कारणेहिं जइव कत्तरीए करेंतो पक्खे पक्खे। अह खुरेण, तो मास मासे / पढम खुरेण वा व लोयकरस्समहुरोदयं हत्थ-धोवणं दिज्जति, पच्छा कम्मपरिहरपल अववादेण लोओ छम्मासेण कारावेयव्यो। थेराण एस कप्पो संवच्छ भणितो। नि० चू० 10 उ०। (22) अधिकरणम्इयाणिं अधिर . त्ति / अधिकरण कलहो भण्णति / तं चन चउत्थोद्देसएस. जयं तहा इहावि सवित्थरं दट्टव्वं / तं च ण कष्टः पुव्वुप्पण्णं चा, उदीरियव्वं, पुव्वुप्पण्णं जइ कसायउक्कडताए ण खाने तो पञ्जोसवणासु अवस्सं विउसावयव्यं / अधिगरणे इमे दिद्वंतादुरूवगामोवलक्खियं पज्जोतो दो मओ या तत्थ दुक्खग त्ति उदाहर आयरियजणवयस्स अंतग्गामा एक्को कुंभारो, सो कुलालाणं भरिक पच्चंतगाम दुरूवगं णामयं गता। तेहि य दुरुत्तावेहिं गोहेहिं एगं वइल्ल हरिउकामेहि भण्णतिएगवइल्लं भंडिं, पासह तुज्झे वि मज्झ खलहाणे। हरणे झामण भाणग, घोसणता मलजुद्धेसु // 562 / / भो भो पेच्छह इमं अच्छेर-एमेण वइल्लेणेगा भंडी गच्छते कुंभकारेण भणिय-पेच्छह भो इमस्स गामस्स खलहाणाणि डायनि अतिगया भंडी गाममज्झे ठिता। तस्स तेहिं दुरूगव्वेहि छिई लकि एगो वइल्लो हडो, विक्कयं गया कुलालातो य गामिचया जाचित न वइल्लं / ते भणंति-तुम एक्केण वइल्लेण आगयो। ते पुणो जातिता उई: देति ताहे सरयकाले सव्वण्णाणि खलधारणेसु कताणि, ताहे में दिण्णो / एवं तेण सत्त वरिसाणि झामिता खलधाणा / लाहे अट्टने इन दुरूवगगाममल्लएहिं मल्लजुद्धमहे वट्टमाणे भाणगो भणितो-धोरहे: जस्स अम्हेहिं अवरद्धं,तं खामेमो, जंच गहेय तंदेमो, मा अम्हे भन्द दहेओ / ततो भाणएण उग्घोसिय / कुभकारेण भाणगो भणितोघोसेहिअप्पिण हतं वइलं, दुरूतगो तस्स कुंभकारस्स। मा भंडहिंति बंधण, अण्णा वि सत्त वरिसाणि / / 563 // भाणगेण उग्घोसियं, तं तेहिं दुर... बेहि सो कुंभकारो खमिता दिन य से वइल्लो / इमो उवसंहारो-जति ता तेहिं असंजारहि अपनी होतेहिं खामियं, तेण विखमिय, किमग ! पुण संजएहिं न णीहिं जप्टक तं सव्वं पजोसवणाए खमियव्यं, खामेयथ्यं था एवं कारतहि संजमरा कता भवति।