________________ पज्जुसवणाकप्प 247 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प तीति, "उपसर्गो न व्यवधायीति'' न्यायात्। किं च-समागच्छतीत्यत्र आडा व्यवधानेन 'समाक गमृच्छिभ्याम्' / / 1 / 3 / 26 / / इत्यादिनाऽऽन्मनेपदाप्रसारस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं विष्यतीत्यपि न वाच्यम्। न हि खल्विषये उपसर्गस्य व्यवधायकत्वम्, "उपसर्गाट खल्घश्व" ||4|4|107 / / इति सूत्रेण ईषत्प्रलम्भं दुष्प्रलम्भमित्यादिप्रयोगज्ञापनादिति दिक् / आदानुमुक्त्वा अनादानमाह- ''अणायाणमित्यादितः" "सुआराहए भवइ त्ति' यावत् / तत्र कर्मणा दोषाणां वा अनादनमकारणमेतत्-अभिगृहीतशय्यासनिकत्वम्, उच कुचश्ययावत्त्वं संप्रयोजनं पक्षमध्ये सकृच्च शय्याबन्धकत्वमिति। तदेवढयति अभिगृहीतशय्यासनिकस्य उचाकुचिकस्य अर्थाय बन्धिनो मितासनिकरय आतापिनो वस्त्राऽऽदेरातपे दातुः समितस्य समितिषु दत्तोपयोगस्याभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्येदृशस्य साधोः तथा तथा तेन तेन प्रकारेण संयमः सुखाऽऽराध्यो भवति।।५४।। कल्प० ३क्षा अधि०। (18) इदाणिं संथारग त्ति दारंकरणे उदुगहिते उज्झिऊण गेण्हति अण्णपरिसाडिं। दाउं गुरुस्स तिण्णि ऊ, सेसा गेण्हंति एक्ककं // 553 / / उदुद्धकाले जे संथारगा कारणे गहिता ते वोसिरित्ता अण्णे संथारगा अगडिसाड बासा जे गेण्हंति गुरुस्स तिण्णि दाउं णिवाते पवाते शिवायपवाए से साधू अहाराइणियाए एक्कक्क गेण्हति। नि०चू० 10 उ०। (ऋतुबद्धिक शय्यासस्तारमन्यत्र नयतीति 'सिज्जासंथार' शब्दे वक्ष्यते) (16) उच्चारप्रश्रवणभूमिःवासावासं पज्जोसवियाणं कप्पइ निम्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य वीया य पणगा य हरियाणि य भवंति / / 5 / / (उबारपासवणभूमीओ त्ति) अनधिसहिष्णोस्तिस्रोऽन्तः, अधिसहिष्णो श्व बहिस्तिसः / दूरच्याघाते मध्या भूमिः, तद्व्याघाते धाऽऽसन्नेति। आसन्नमध्यदूरभेदात्त्रिविधा भूमिः प्रतिलेखितव्या (न तहत्यादि) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु (से किमाहु भंते ! त्ति) तत्कुत इति प्रवे गुरुराह-(वासासु णं इत्यादि) वर्षासु (ओसन्नं ति) प्रायेण प्राणाः शड् खनकेन्द्रगोपकृम्यादयः,तृणानि प्रतीतानि. बीजानि तत्तद्वनस्पतीना नवोद्भिन्नानि किशलयानि / पनका उल्लयो, हरितानि बीजेभ्यो जातानि। एतानि वर्षासु बाहुल्येन भवन्तीति / / 5 / / (20) मात्रकद्वारम्वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा णिग्गंथीण या तओ मत्तगाइं गिणिहत्तए। तं जहा-उच्चारमत्तए, पासवणमत्तए, खेलमत्तए॥५६|| (तओ मत्तगाई ति त्रीणि मात्रकाणि उच्चारप्रस्रवणश्लेष्मार्थम्।। मात्रकाभावे वेलाऽतिक्रमेण वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति। कल्प० 3 अधि०६ क्षण। इयाणि मत्तए त्ति दारंउच्चारपासवणखे-लमत्तए तिण्णि तिण्णि गेण्हंति। संजमआएसट्ठा, भिजेज्ज व सेस उज्झंति / / 554|| वरिसाकाले उच्चारमत्तया तिण्णि, पासवणमत्तया तिण्णि, तिण्णि खेलमत्तया। एवं ण घेतव्वा / इमं कारणं-जं संजमणिमित्तं वरिसंते एगम्मि वाहद्विते वितिय ततिएसु कजं करेति / असिवाऽऽदिकारणिएसु वा / आएसिए आगतेसु दलएज्जा, सेसेहिं अप्पणो करेंति। एगमादिभिण्णेण वा सेसेहि कज्ज करेंति। एवं सेसा जे उदुबद्धगहिया ते उज्झंति। उभओ कालं पडिलेहणा कज्जति- दिया, रातो वा। अवासंते जति परि जति ता मासलहुँ / जाहे वा संपडति ताहे परि जति। जेण अभिग्गहो गहितो सो परिडवे ति / उल्लो ण णिक्खियव्यो, अपरिणयसेहाण ण वाइज्जति। मत्तए त्ति गयं / नि० चू० 10 उ०। (21) लोचःवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा पर पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणिं उवायणावित्तए अजेणं खुरमुंडेणं वा लुक्कसिरएणं वा होयट्वं सिया पक्खिया आरोवणा, मासिए खुरमुडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरे कप्पे // 17 // वासावासं पज्जोसवियाणमित्यादितः "संवच्छरिए थेरे कप्पे त्ति' यावत्। तत्र (परं पज्जोसवणाओ त्ति) पर्युषणातः परमाषाढचतुर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः / "धुवलोओ उ जिणाणं, निचं थेराण वासवासासु (555 नि० चू०)' इति वचनात् / यावत् तां रजनीं भाद्रसितपञ्चमीरात्रिम् / साम्प्रतं तु चतुर्थीरात्रि नातिक्रमयेत्, चतुर्थ्याश्च अर्वागेव लोचे कारयेत्। अयं भावः-- यदि समर्थस्तदा वर्षासु नित्यं लोचं कारयेत्। असमर्थोऽपि तां रात्रिं नोलड्डयेत्। पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्याऽऽवश्यमकल्प्यत्वात्। केशेषु हि अप्कायविराधनातत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा स्यात्। यदिक्षुरेण मुण्डा-पयति का वा तदाऽऽज्ञाभङ्गाऽऽद्या दोषाः / संयमाऽऽत्मवि-राधनायूकश्छिद्यन्ते, नापितश्व पश्चात्कर्म करोति, शासनापभ्राजना च। ततो लोचः(१) शिरोजेन / अपवादतो बालग्लानाऽऽदिना मुण्डित-शिरोजेन भवितव्यं स्यात् तत्र केवलं प्रासुकोदके एव श्रेयान् / यदि चासहिष्णुर्लोचे कृते ज्वराऽऽदिर्वा स्यात् कस्यचित् / बालो वा रुद्याद्धर्म वा त्यजेत्ततो न तस्य लोच इत्याह-(अज्जेणमित्यादि) आर्येण साधुना (लुक्कसिरएण त्ति) उत्सर्गतो लुञ्चितशिरः प्रक्षाल्य नापितस्याऽपितेन करौ क्षालयति / यस्तु क्षुरेणापि कारयितुमसमों, व्रणादिमच्छिरा वा, तस्य केशाः कर्त्ता कल्पनीयाः। (पक्खिआ आरोवण त्ति) कोऽर्थः? पक्षे पक्षे संस्तारकदव