________________ पज्जुसवणाकप्प 256 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्य भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे वि विहरित्तए वा निक्खमित्तए वा पविसित्तए वा असणं वा पाणं वा खाइमं वा साइमंवा आहारित्तए वा उच्चारं पासवणं परिट्ठावित्तए वा, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, नो से | कप्पइ अणापुच्छित्ता तं चेव सव्वं / / 5 / / एवं तपःसूत्रेऽपि / संलेखनासूत्रे-(अपच्छिमेत्यादि) अपश्चिमं चरमं मरणम् / अपश्चिमं मरणं न पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणमावीचिकमरणम्; अपश्चिमं मरणम् एवान्तस्तत्र भवा अपश्चिममारणान्तिकी, संलिख्यते कृशीक्रियते शरीरकषायाऽऽद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना। (चत्तारि वि चित्ताइं इत्यादि) का तस्या (झूसण त्ति) जोषणं सेवा, तथा (झूसिए त्ति) क्षपितशरीरोऽत एव प्रत्याख्यातभक्तपानोऽत एव कालं जीवित-कालं मरणकाल वा अनवका क्षन्ननभिलषन्विहर्तुमिच्छत्तदपि गुर्वाज्ञयेति तत्त्वम् (धम्मजागरिय ति) धर्मध्यानेन जागरिका धर्मजागरिका, तामपि जागर्तुं गुर्वाज्ञयैव कल्पते। रत्नाऽऽदि गृह्णातिवासावासं पजोसवियाणं भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरिं वा उवहिं आयावित्तएं वा पथावित्तएवा, नो से कप्पइ एगंवा अणेग वा अप (डि) ण्णवित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा | असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए बहिया विहारभूमि वा वियारभूमिं वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए, अत्थि इत्थ केइ अहासन्निहिए एगे वा | अणेगे वा कप्पइ से एवं वइत्तए-इमं ता अञ्जो ! मुहुत्तगं वा जाणाहि जाव ताव अहं गाहा वइकुलंजाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से अपडिसुणेज्जा, एवं से कप्पइ गाहावइकुलं तं चेव सव्वं भाणियव्वं, से अ से नो पडिसुणेज्जा, एवं से नो कप्पइ गाहा-वइकुलंजाव ठाणं वा ठाइत्तए॥५२।। वासावासमित्यादिनः "ठाइत्तए त्ति'' पर्यन्तम्। तत्र (वत्थं वेत्यादि) पादप्रोञ्छनं रजोहरण, ततो वस्त्राऽऽदिकमुपधिमातापयितुमेकवारम् आठपे दातुं, प्रज्ञापयितु पुनः पुनरातपे दातुमिच्छति, अनातापने कुन्थुपनकाऽऽदिदोपोत्पत्तेः / तदा उपधौः आतपेदते सति एकं वा अनेक वा साधुमप्रतिज्ञाप्य गोचराऽऽदौ गन्तुं यावत्कायोत्सर्गेऽपि स्थातु न कल्पते. वृष्टिभयात्। अस्त्यत्र कोऽपि यथा सन्निहितस्तमेवं वकुंकल्पतेयत् आर्य ! इममुपधिं तावन्मुहूर्तमात्र जानीहि विभावय / (जाव ताव त्ति) यावदर्थे (से अ पडिसुणेज्ज त्ति) स प्रतिशृणुयात् अङ्गीकुर्यात्. तद्वस्त्रसत्या-पनं, तदा कल्पते गोचराऽऽदौ गन्तुमशनाऽऽद्याहारयितुं, विहारभूमि विचारभूमि वा गन्तुं, स्वाध्यायं वां कायोत्सर्ग वा कर्तुं स्थान वा वीराऽऽसनाऽऽदिळ स्थातुम् / / 52|| शय्यासंस्तारःवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण, वा अणभिग्गहियसिज्जासणिएणं हुत्तए, आयाणमेयं, अणभिागहियसिज्जासणियस्य अणुचाकुइअस्स अणट्ठावंधि-अस्त अमियासणियस्स अणातावियस्स असमियस्स अभिक्खा अभिक्खणं अपडिले हणासीलस्स अपमज्जणासीलस्स तहातहारूवाणं संजमे दुराराहए भवइ / / 53 / / अणायाणमेर अभिग्गहियसिज्जा-सणियस्स उच्चाकुइयस्स अट्ठाबंधियस मियासणियस्स आयाविअस्स समियस्स अभिक्खणं अभिक्षणं पडिलेहणासीलस्स पमजणासीलस्स तहा तहा संजमे सुआ राहए भवइ॥५४|| वासावासमित्यादितः "भवइ ति'' यावत्। तत्र (अणभिग्गहिएत्यादि न अभिगृहीते शय्यासने येन सः अनभिगृहीतशय्यासनः, अनभिगृहीत. शय्यासन एव अननिगृहीतशय्यासनिकः, स्वार्थे इकप्रत्ययः / तथाविध साधुना (हुत्तए त्ति) भवितुंन कल्पते। वर्षासुमणिकुट्टिमेऽपि पीटफलकभिग्रहवतैव भाव्यम्, अन्यथा शीतलायां भूमौ शयने च कुन्थ्वादिविराधनोत्पत्तेः। (आयाणमेअंति) कर्मणा दोषाणां वा आदानकारण,मेल अनभिगृहीतशय्यासनिकत्वम् / तदेव द्रढयति-अणभिग्गहियेत्यादि अनभिगृहीतशय्यासनिक इति प्राग्वत् / तस्य (अणुच्चाकुझ्यस्सी उचा हस्ताऽऽदि यावत् येन पीपिलिकाऽऽदेवधो न स्यात्, साढे दंशो न स्यात् / अकुचा "कुच'' परिस्पन्दे इति वचनात्। परिस्पान्द्र रहिता, निश्चलेति यावत्। ततः कर्मधारयः। उन्ना कुचा शय्या कम्झाए. दिमयी, सानो विद्यते यस्यस अनुचाकुचिको नीचसपरिस्पन्दशय्याततस्य (अणट्ठाबंधियस्स त्ति) अनर्थकबन्धिनः पक्षमध्ये अन्धः निष्प्रयोजनमेकवारोपरि द्वौ त्रीश्चतुरो वारान् कम्बासु बन्धान ददरि चतुरुपरि बहूनि अट्टकानि वा बध्नाति। तथा च स्वाध्यायानिमिसंघाऽऽदयो (?) दोषाः। यदि चैकाङ्गिकं चम्पकाऽऽदिपद लभ्यतेन्द्र तदेव ग्राह्य, बन्धनाऽऽदिपलिमन्थपरिहारात, (अमियासणियत्त्व अमितासनिकस्य अबद्धाऽऽसनस्य मुहुर्मुहुः स्थानात स्थानान्त गच्छतो हि सत्त्ववधः स्यात् / अनेकानि वा आसनानि सेउमान्म (अणातावियस्स त्ति) संस्तारकपात्राऽऽदीनामातपे अदातुः (ध:यस्य ति) ईर्याऽऽदिषु समितिषु अनुपयुक्तस्य। (अभिक्खणं ति) वारमप्रतिलेखनाशीलस्य दृष्ट्वा अनाप्रमार्जनशीलस्य रजोहरमा. दिना, ईदृशस्य साधोः संयमो दुराराधो भवति / अत्र किरणावलदीपिकाकाराभ्यां दुराराधो दुःप्रतिपाल्य इति प्रयोगौ लिखितौ / चिन्त्यौ / "दुःखीषतः कृच्छाकृच्छ्रार्थात्खल' ।।५।३।१३६॥ई सूत्रेण खलप्रत्ययाऽऽगमनेन दुराराध इति दुष्प्रतिपाल इतिः भवनात्। न च वाच्यम् आडा प्रतिना च प्रतिव्यवधानात्खल न भविध