SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पज्जुसवणाकप्प 245 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प जनाइऽदिकमाद्दारयितुं न कल्पते ॥४२॥(से किमाहु भंते त्ति) तत्र स | तीर्थकर: किकारणमाह ? इति शिष्येण षष्ठे गुरुराह-(सत्ते-त्यादि) सप्त स्नेहाऽयतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैर्येषु चिरेण जलं शुष्याते तमिति / तद्यथा-पाणी हस्ती, पाणिरेखा आयुरेखाऽऽदयः, तासु हे चिरं जलं तिष्ठति, नखा अखण्डा नखशिखास्तदग्रभागाः, भमुहा पूनती रोपणि / (अह-रुट्टा) दाढिका (उत्तरुट्ठा) इमश्रूणि। अथ पुनरेवं जानाति-यत् विगतोदको विन्दुरहितः छिन्नस्नेहः सर्वथा निर्जलो मम काठः संजातः तदा कल्पते अशनाऽऽद्याहारयितुम्॥४३॥ सूक्ष्माणिवावासं पज्जोसबियाणं इह खलु निग्गंथाण वा निग्गंथीण वा झाई अट्ठ सुहुमाई जाई छउमत्थेणं निग्गंथेण वा निग्गंथीण वा अभिक्खणं अभिक्खणं जाणियव्वाइं पासियट्वाई पडिलेहियव्वाई भवंति / तं जहा-पाणसुहुमं१, 2, वीयसुहुमं 3, हरिय-सुहुमं 4, पुप्फसुहुमं 5, अंडसुहुमं 6, लेणसुहुमं 7, सिणेहसु-हुमं 8........... // 44 // (अट्ट सुमाई इत्यादि) अष्ट सूक्ष्माणि (आभिक्खणं ति) वारं वारं इवावस्थानाऽऽदि करोति तत्र तत्रज्ञातव्यानि सूत्रोपदेशेन (पासियव्वाई जि) चक्षुषा द्रष्टव्यानि (पडिले हियध्वाई ति) ज्ञात्वा दृष्टा च प्रतिलखिल्यानि परिहर्तव्यतया विचारणीयानि / कल्प०३ अधि०६ क्षण (प्रापसूक्ष्नाऽऽदीनां व्याख्या स्वस्वस्थाने) (17) भिक्षुरिच्छेद् गृहपतिकुलम्शासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उयज्झायं वा थेरं वा पवित्तिं वा गणिं दा गगहरं वा गणावच्छेइयं जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विरहइइच्छामिणं भंते ! तुज्झेहिं अब्भणुण्णाए समाणे गाहा-वइकुलं मत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, ते य से वियरिज्जा एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, ते य से नो वियरिज्जा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पदिसित्तए वा, से किमाहु भंते ? आयरिया पच्चवायं जाणंति / / 46|| अथ ऋतुबद्धवर्षाकालयोः सामान्या सामाचारी, वर्षासु विशेषेघोच्यत-वासावासभित्यादितः 'जाणंतीति पर्यन्तं सूत्रम् / तत्र (आयरिय छेत्यादि) आचार्यः सूत्रार्थदाता ; दिगाचार्यो वा। उपाध्यायः सूत्राध्यापकः स्थविरो ज्ञानाऽऽदिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृहकश्च, प्रवर्तको ज्ञानाऽऽदिषु प्रवर्तयिता : गणी यस्य पार्श्वे आचार्याः सूत्राण्यभ्यस्यन्ति; गणधरस्तीर्थकृच्छिष्यः, गणावच्छेदको यः साधून गृहीत्वा बहिःक्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणाऽऽदौ प्रधावनाऽऽदिकर्ता सूत्रार्थोभयवित्, यं चान्यं वयःपर्यायाभ्यां लघुमपि पुरतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति तमापृच्छयैव भक्तपानाऽऽद्यर्थ गन्तु कल्पते, न त्वनापृच्छ्य / केनालेखेनेत्याह-( इच्छामि णमित्यादि) इच्छा-स्यह भवद्भिरनुज्ञातःसन् भक्तपानाऽऽद्यर्थ गन्तुम् / (ते य से वियरिजत्ति) ते आचार्याऽऽदयः (से) तस्स वितरेयुरनुज्ञां दद्युः, तदा कल्पते, अथ न वितरेयुः, तदान कल्पते (से किमाहुभंते त्ति) तत्कुतो हेतोरिति शिष्यप्रश्ने गुरुराह-(आयरिया इत्यादि) प्रत्य-पायम्-अपाय तत्परिहारं च जानन्तीति // 46 // एवं विहारभूमि वा विआरभूमि वा अन्नं वाजं किंचि पओयणं एवं गामाणुगामं दूइज्जित्तए॥४७|| (एवमित्यादि) तत्र प्रथमसूत्रे विहारभूमिर्जिनचैत्ये गमनम्, "विहारो जिनसद्भनि'' इति वचनात् / विचारभूमिः शरीरचिन्ताऽऽद्यार्थ गमनम्। (अन्नं वेत्यादि) अन्यद्वा लेपसीवनलिखनाऽऽदिकम्, उच्छासाऽऽदिवर्ज सर्वमापृच्छ्यैव कर्तव्यमिति तत्त्वम्। (एवं गामाणुगामं दूइज्जित्तए त्ति) ग्रामानुग्रामं हिण्डितुं भिक्षाऽऽद्यर्थमुग्लानाऽऽदिकारणेवा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव // 47 // वासावासं पज्जोसवियाणं भिक्खू इच्छिज्जा अन्नयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा० जाव जं वा पुरओ काउंविहरइ, कप्पइसे आपुच्छित्ता आयरियं जाव आहरित्तए-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवइखुत्तो वा, ते य से वियरिज्जा, एवं से कप्पइ अन्नयरि विगई आहारित्तए ते य से नो वियरिज्जा, एवं से नो कप्पइ अन्नयरिं विगइं आहारित्तए, से किमाहु भंते ! आयरिया पचवायं जाणंति // 48|| द्वितीये विकृत्याहारसूत्रे- (तं एवइयं ति) तां विकृतिमेतावतीम्(एवइखुत्तो नि) एतावतो वारान् इत्यादि (ते असे इत्यादि) यथा ते तस्य वितरन्ति आज्ञा ददति, तथा अन्यतरां विकृतिमाहारयितुं कल्पते, नान्यथा // 48 // वासावासं पज्जोसवियाणं भिक्खू इच्छेज्जा अण्णयरं तेगिच्छं आउट्टित्तए, तं चेव सव्वं भाणियव्वं / / 4 / / तृतीये चिकित्सासूत्रे-(अन्नयर तेगिच्छं आउट्टित्तए त्ति) 'आउट्टि धातुः करणार्थे सैद्धान्तिकः, ततः अन्यतरां चिकित्सां कारयितुम, आज्ञयैव कल्पते। वासावासं पजोसवियाणं भिक्खूइचिछज्जा अन्नयरंओरालंकल्लाणं सिवं धन्नं मंगलं सस्सिरियं महाणुभावंतवोकम्मं उवसंपञ्जित्ताणं विहरित्तएतं चेव सव्वं भाणियव्वं // 50 // वासावासं पजोसवियाणं भिक्खू इच्छिज्जा अपच्छिममारणंति असंलेहणाझूसणाझूसिए
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy