________________ पत्रुसवणाकप्प 244 - अभिधानराजेन्द्रः - भाग 5 पजुसवणाकर सवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई सिया, कप्पइ से तदिवसं तेणेव भत्तट्ठणं पज्जोसवित्तए। नो के पडिगाहित्तए / तं जहा-ओ से इम, संसे इम, चातुलोदंग / कप्पइ दुचं पिगाहावइकुलं भत्ताए वा पाणाए वा निक्खनिए वासावासं पज्जोसवियस्सछट्ठभत्तियस्स भिक्खुस्स कप्पंति तओ वा, पविसित्तए वा / / 26 // पाणगाइं पडिगहित्तए / तं जहा-तिलोदंग, तुसोदंग, जवोदंग वासावासमित्यादितः"पविसित्तए त्ति' यावत् तत्र (संखादांतेदवा। वासावासं पज्जोसावियस्स अट्ठमभत्तियस्स भिक्खुस्सतओ स्सेति) दत्तिपरिमाणवत इत्यर्थः। तत्र दत्तिशब्देनाऽल्पं बहु वा यदेववक पाणगाई पडियाहित्तए / तं जहा-आयामं वा, सोवीरं वा, दीयतेतदुच्यते इत्याह-(लोणासायण त्ति ) लवणं किल स्तोक दी सुद्धवियर्ड दा / वासावासं पजोसावियस्स विकिट्ठभत्तियस्स यदि तावन्मानं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते। पञ्चेत्युप्लस भिक्खुस्स कप्पति एगे उसिणवियडे पङिगाहित्तए। से वि य णं तेन चतस्रस्तिस्त्रो द्वे एका षट्सप्त वा यथा अभिग्रह वाच्याः / सनग्रस्ट असित्थेनो वि य णं ससित्ये / वासावासं पजोसवियस्स सूत्रस्य अयं भावः--यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भदाने भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एये उसिणवियडे तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेशः कर्तु कल्पत में पडिगाहित्तए, से वियणं असित्थेनो चेवणं ससित्थे। से विय दत्तिभ्योऽतिरिक्त ग्रहीतुं कल्पते। णं परिपूएनो चेव णं अपरिपूए से वि य णं परिमिएनो चेव णं (15) सप्तगृहमध्ये निषेधःअपरिमिए। से वियणं बहुसंपन्ने, नो चेवणं अबहुसंपन्ने // 25 // वासावासं पज्जोसवियाण नो कप्पइ निग्गंथाण वा निग्गंधी वासेत्यादित "संपन्ने 'इति यावत् / तत्र नित्यभक्तिकस्य सर्वाणि वाजाव उवस्सयाओ सत्तघरंघरं संखडिं सन्निअट्टचारिस्सइइए पानकानि कल्पन्ते, सर्वाणि च आचाराङ्गोक्तानि एकविंशतिरत्र वक्ष्यमा- एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखां णानि नव वा / तत्राऽऽचाराङ्गोक्तानि इमानि सन्नियट्टचारिस्स इत्तए / एगेपुण एवमाहसुनो कप्पइ जर "उस्मेश्म संसेइम, तंदुलतिलतुसजवोदगायाम / उवस्सयाओ परंपरेणं संखडिं संनिअट्टचारिस्स इत्तए।। 26 सोवीर सुद्धवियमं, अंवय अवांडय कविठ्ठ॥ 1 // वासावासमित्यादितः 'इत्तए त्ति " यावत् / तत्रोपाश्यादर माउलिंग दक्ख दाडिम-खजुर नालिकेर कयर वोरजलं / (सत्तधरतरति) सप्तगृहमध्ये ( संखडि त्ति ) संस्कृतिरोदनपाकः / आमलगं चिंचा पाणगाई पढमंग भणिआई॥२॥ गन्तुं सार्धान कल्पते, भिक्षार्थतत्र न गच्छदित्यर्थः / एतावता श्याम एषु पूर्वाणि नव तु अत्रोक्तानि, तत्र उत्स्वेदिम-पिष्टाऽऽदिभृतह- गृहमन्यानि चषड् गृहाणि वर्जयेदिति। तेषामासन्नत्वेन साधुगुणानस्ताऽऽदिधावनजलं संस्वेदिमयत्पर्णाऽऽद्युत्काल्यशीतोदकेन सिच्यते गितया उद्माऽऽदिदोषसंभवात्। कथंभूतस्य साधोः ? (सन्नि अद्याप तञ्जलं, चाउलोदगं तंदुलधावनजलम् / तिलोदकंतिलधावनजलं, त्ति) निषिद्धगृहेभ्यः सन्निवृतः संश्चरति यस्तस्य, प्रतिषिद्धवर्डकतुषदोकंब्रीह्याऽदितुवधावनजलम् यत्रोदक्यवधावनजलम्। आयामकोऽ- त्यर्थः / बहवस्त्वेवं व्याचक्षतेसप्तगृहान्तरे संखडि जनसंकुल श्रावण, सौवीरं काञ्जिकं, शुद्धविकटगउष्णोदकम् ।एषु चतुर्थभक्तिकस्य वारालक्षणां गन्तुं न कल्पते / अत्रार्थे सूत्रकृमतान्तर याह - उत्सवेदिमसंस्वेदिमतन्दुलोदकाख्यानि त्रीणि पानकानि कल्पन्ते / पुणेत्यादि) द्वितीयमते-(परेणति ) शय्यातरगृहम्, अन्यानिक षष्ठभक्तिकस्य आयामकसौवीरशुद्धविकटानि, ततःपरं विकृष्टभक्तिकानां गृहाणि वर्जयेत्। तृतीयमते-(परंपरेणेति ) शय्यातरगृहं, तत एका तुएक मुष्णोदकं कल्पते, तदप्यसिकथम् यतः प्रायेणाष्टमोऽर्द्ध तपस्विनः ततः परं सप्त गृहाणि वर्जयेदिति भावः / / 27 // कल्प०३ अधि०६३ शरीरं देवताऽधितिष्ठति। (भत्त--पडियाइक्खियरस त्ति) प्रत्याख्यात (16) उदउल्लंभक्तस्य, अनशनिन इत्यर्थः / तस्याऽपि एकमुष्णोदकं कल्पते, तदपि वासावासं पञ्जोसवियाणं नो कप्पइ निग्गथाण वा नि-गांधी असिक्थं, तदपि परिपूर्त वस्त्रगलितम्। अपरिपूते तृणाऽऽदेललग-नात्; वा उदगउल्लेण वा ससिणिवेण वा काएणं असणं वा पाणी तदपि परिमितम, अन्यथा अजीर्णे स्यात्, तदषि बहुसंपूर्णम् ईषद- खाइमं वा साइमं वा आहारित्तए।॥४२॥ संकि-माहु भंते त. परिसमाप्तं संपूर्णम्। अतिस्तोके हि तृण्मात्रस्याऽपि नोपशम इति / / 25 / / / सिहाययणा पन्नता / तं जहा-पाणी, पाणिलेडा, ना (14) दत्तिसंख्यया ग्राह्यग्रहणम् नहसिहा, भभुहा, अट्ठरुट्ठा, उत्तरुट्ठा। अह पुण एवं जाणिडाविवासावासं पज्जोसवियस्स संखादत्तियस्स भिक्खुस्स कप्पंती। गओदए मे काए छिनसिणेहे, एवे से कप्पइ असणं वा पाय पंच दत्तीओ भोयणस्स पाडगाहित्तए पंचपाणगस्स,अहवा चत्तारि खाइमं वा साइमं वा आहारित्तए।। 43 // भोअणस्स पंच पाणगस्स, अहवा पंच मोअणस्स चत्तारि (वासावासमित्यादि) तत्र (उदगउल्लेत्यादि) रदक पाणगस्सा तत्थणं एगा दत्ती लोशासायणमित्तमवि पडगाहिआद्रेणगलद्विन्दुयुक्तेन सस्निग्धेन इषेदुदक यु के न कार्य