________________ पत्रुसवणाकप्प 243 - अभिधानराजेन्द्रः - भाग 5 पत्रुसवणाकप्प णिक्काणे अण्णतरगतिग्गहे दोष उच्यतेविगतिं विगतीभीतो, विगतीगयं जो तु मुंजते भिक्खू / विगती विगतिसहावा, विगती विगति बला नेति / / 550 / / विगतीए गहणम्मि वि, गरहियविगती य होइ कजम्मि। गरहा लाभ पमाणे, पच्चय पावप्पडीयारो।। 551 / / पसत्थविगतिगहणं, तत्थ वि य असंचइयजाओ उ। संचतिय ण गेण्हती, गिलाणमादीण कट्ठा / / 552 / / विगति खीरातिय, वीभच्छा विकृता वा गतीति विगती। सा य तिरियगजी, मरगगती, कुमाणुसत्तं, कुदेवत्तं च / अहवा विविधा गती, संसारेत्यर्थः / अहवा संजमो गती, तस्स भीतो विगतियं ति विगतिप्रतिजारमित्यर्थः / विगती वा जम्मिदव्वे गतातं विगतिमं भक्षति। तं पुण भष्ट पाणं वा, जो तं विगति विगतिगतं भुंजति तस्स इमे दोगादिगतिसभावत्ति खीरातिया भुत्ता, जम्हा संजमसभावातो विगतिसभाव कति कारणे कजं उवचरित्ता पढिज्जतिविगती विगतिसभावा। अप-विगधनभावा / तं विकृतस्वभावं विगतसभावं जो भुंजति तं सा बला परणादिशं विगति णेति, प्रापयतीत्यर्थः / जम्हा एते दोसातम्हा विगती मालारेयव्या। तो उदुबद्ध वासासु विसेसेण जम्हा साधारणे काले अतीव मोहुजयो भवति / विजुगजियाइएहि यतम्मि काले मोहो दिप्पति। कारणे वितियपदेण गेहेजा, आहारेज वा गेलण्णट्ठा गेण्हेजा गिलाणो वा आहारेख एवं नायरियबालबुडूटुब्बलस्स बागच्छोवग्गहा घेप्पज्जा / अथवा गड्ढाणियधण णिमंतेजा / पसत्थाहिं विगतीहि तत्थिमा विधी पसत्यविगतीतो खीरं दहिं णवणीय घयं गुलो तेल्लं ओगाहिमगं च अप्पसथा उमहुमज्जमसा आयरियबालबुड्ढादियाणं कज्जेसु पसत्था असंचझ्या उ खीराइया घेप्पंति। संचतिया उघयादिया उ ण घेप्पंति। तासु खांणासु जया कज्जभया ण लब्भति तेण ताओ ण घेप्पति / अह सड्ढानिबंधेष भणेज ताहै ते वत्तव्वा! जया गिलाणातिकज्ज भविस्सति त्या घेत्थानो,बालबुड्डसेहाण य बहूणि कजाणि उप्पजंति / महतो य कालो पत्तो तं उप्पण्णे कत्थेण घेत्थामो त्ति ताहे सड्ढा भणति अम्ह घरे अस्थि अचित्तं, दिगतिदव्वं च पभूतमत्थि जाविच्छा ताव गेण्हह, गिलाणको वि दाहामो / एवं भणित्ता संचइयं पि गिण्हेति / गेण्हताणं य अविच्छिण्णभावे भणंति-अहिला पञ्जत्तं / सो य गिहित्ता बालबुद्धदुबला दिजतिबलियतरुणाणं ण दिज्जति / एवं पसत्थविगतिगहणं महपऊपंसादिगरहियदिगतीणं गहणं / आगाढे गिलाणकज्ज गरहालाभपमाणेति गरहंतो गेण्हति / अहो कजमिण,किं कुणिमो, अण्णहा गिलाणो पषमण्ड। गरहियविगतिलाभे य पमाणपत्तं गेण्हंति, णो अपरिमितमित्यर्थः / जावति ता गिलाणस्स उवउज्जति, तमत्ताए घेप्पमाणीए दातारस्स पच्चयो भवति जोव अप्पणो अभिलासो तस्स य पडिधाओ कश्रो भवति / पार्वादट्ठीण वा पडिघातो भवति / पुवुत्ता एते गिलाणगा गेहति, ण जीहलालयाए त्ति। एवं विगतिट्टवणा गता। नि० चू० 10 उ०। (12) आहारस्थापनम् 'आहारे त्ति ' पढमं द्वारम्। अस्य व्याख्यापुव्ववाहारोसवणं, जोगविवड्डीय सत्ति उग्गहणं। संचतियमसंचतिए, दव्वविवड्डीय सत्थाओ||५४६।। जो उदुवडितो आहारो, सो ओसवेयव्वो। ओसारेयव्वो, परियागेत्यर्थः / जइसे आवस्सगपरिहाणी ण भवति, तो चउरो सो उववासी अत्थउ। अह ण तरति तो चत्तारि मासा दिवसूण / एवं तिणि मासा अत्थित्ता पारेउ / एवं जइ जोगपरिहाणी तो दोसा सा अत्थउ मासं वा अतो परं दिवसहाणी जाव दिणे दिणे आहारेओ जोगविवड्डीए इमा जोगविवड्डी जा णमोकारइत्तो सो पोरिसीए पारेउ। जो पोरिसिओ पुरिमलेण पारेउ। जो पुरिमड्डइतो एकासणय करेउ। एवं जहासत्तीए जोगविवड्डीए कायव्वा। किं कारणं? वासासु चिक्खल्लचिलिविले दुक्खं भिक्खागहणं कजंति, सण्णभूमि च दुक्खं गम्मथंडिला हरियमातिएहिं दुविसो (2) अजा भवंति / आहारट्ठवण त्ति गयं / नि० चू०१० उ०। नित्यभक्तिकाऽऽदीनाम्जे भिक्खू पजोसवणाए इत्तिरियं पि आहारेति, आहारंतं वा साइजइ।।५१॥ गाहाइत्तिरियं पीऽऽहारं, पज्जोसवणाएँ जो उ आहारे। तयभूति विंदुमादी, सो पावति आणमादीणि || 564|| इत्तिरियं णाम-थोवं, एगसिवमवि अलद्धलवणादि वा। अहवा-ऽऽयारे तहामेत्तं सातिमिरियं चुण्णगादि भूतिमेत्तपाणगे बिंदुमतं / तयेत्ति तिलतुसतिभागमेत्तं / भूतिरिति यत्प्रमाणमड्डष्टप्रदेशनीसंदंसकेन भस्म गृह्यते / पानके विन्दुमात्रमपि आदिग्गहणातो खातिमं पि थोवं जो आहारति पजोसवणाए, सो आणादियादोसा पावति, चउगुरुंच पच्छिन्त। पुर्वसुतञ्च करंतस्स इमो गुणो भवतिउत्तरकरणं एगग्गता य आलोयवेति वंदणया। मंगलधम्मकहा वि य, पुवेसु य तहमणा होति / / 565 / / अट्ठछचउत्थं संवच्छरचाउम्मासपक्खेय। पासहिय तवे भणिते, वितियं असहू गिलाणे य / / 566 / / उत्तरगुणकरणं कतं भवति, एगग्गया कया भवति, पज्जोसबणासु य वरिसिया आलोयणा दायव्वा / वग्सिाकालस्स य आदीए मंगलं कते भवति। सढाण धम्मकहा कायव्वा। पज्जोसवणाए जइ अट्ठम न करेति तो चउगुरु, चाउम्मासिए छद्ध न करेति तो चउलहुं, पक्खिए चउत्थंण करोति तो मासगुरु। जम्हा एते दोसा तम्हा जहाभणितो तवो कायव्यो। वितिय अववादेण ण करेजा, उववासस्स असहू न करेजा, गिलाणो वा न करेजा / गिलाणपडियरगो वा सो उववासं वेयावच्चं व दो वि काउं असमत्थो। एवमादिहिं कारणेहिं पज्जोसवणाए आहारे तो सुद्धो। नि० चू०१० उ०1 (13) एवमाहारविधिमुक्त्वा पानकविधिमाहवासावासं पोसवियस्स निश्चभत्तियस्स मिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए ? वासावासं पजो