________________ पजुसवणाकप्प 242 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प (6) भिक्षाक्षेत्रम्वासावासं पजोसवियाणं कप्पइ निग्गंथाणं वा णिग्गंथीण वा सव्वओ समंता सक्कोसं जोअणं भिक्खायगंतुं पडिनियत्तए।।१०।। "वासावास'' इत्यादिता 'गंतुपंडिनिअत्तए'' इतिपर्यन्तं सुमम्॥१०॥ पञ्चमहार्णवसूत्रम्जत्थ नई निचोयगा निच्चसंदणा नो से कप्पइ सव्वओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतुं पाडिनियत्तए / / 11 / / एरावई कुणालाए, जत्थ चक्किआ सिआएंग पायं जले किचा एगं पायं थले किया एवं चक्किया एवं णं कप्पइ सव्वओ समंता सक्कोसं जोअणं गंतु पडिनियत्तए।।१२।। एवं च नो चक्किआ एवं से नो कप्पइ सव्वओ समंता गंतुं पडिनियत्तए / / 13 / / "जत्थ नई " इत्यादितो "नियत्तए " ति / यत्र नदी (निञ्चोयगा) नित्योदका प्रचुरजला (निञ्चसंदणं त्ति) नित्यस्यन्दना नित्यस्त्रवणशीला, सततवाहिनीत्यर्थः // 11 // “एरावई" इत्यादितो "नियत्तए त्ति" यावत्सुत्रद्वयी। तत्र यथा ऐरावती नाम्नी नदी कुणालायां पुर्यो सदा द्विक्रोशवाहिनी तादृशी नदी लवयितुं कल्प्या, स्तोकजलत्वात्। यतः (जत्थ चक्किय त्ति ) यत्र एवं कर्तुं शक्नुवन्ति। किंतदित्याह-(सिय त्ति) यदि (एंग पायमित्यादि) एकं पादं जले कृत्वा जलान्तः प्रक्षिप्य, द्वितीय चजलादुपरि उत्पाट्य (एवं चक्कय त्ति) एवं गन्तुं शक्नुयात्, तदा तामुत्तीर्य परतो भिक्षाचर्या कल्पते॥१२॥ यत्र चैवं कर्तुं न शक्नुयाजलं विलोड्य गमनं स्यासत्र गन्तुं न कल्पते, यतो जघर्ट्स यावदुदकं दकसंघट्टो, नाभर्यावल्लेपो, नाभेरुपरि, लेपोपरि, तत्र शेषकाले त्रिभिर्दकसंघट्ट सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः / वर्षाकाले च सप्तभिः क्षेत्र नोपहन्यते, चतुर्थे अष्टमे च दकसंघट्टे खसि क्षेत्रमुपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रमुपहन्ति, नाभेर्याक्ज्सतसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि नाभेरुपरि जलासद्भावे // 13 // वासावासं पज्जोसवियाणं अत्थेगइ एवं वुत्तपुव्वं भवइ,दावे भंते ! एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए / 14 / / वासावासं पजोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, पडिगाहे भंते ! एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए / / 15 / / वासावासं पजोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, दावे भंते ! पडिगादेहि भंते ! एवं से कप्पइ दावित्तए दि पडिगाहित्तए वि॥१६॥ वासावासमित्यादितः ' पडिगाहित्तए ति " पर्यन्तस्य सूत्रत्रयस्य शब्दार्थः सुगमः। भावार्थस्त्वयम्-चतुर्मासीस्थितानाम्।अस्त्येतत् यत् एकेषां साधूनां गुरुभिरेवम् (उत्तपुव्वं ति ) पूर्वमुक्तं भवति यत् (भने ति हे भदन्त कल्याणिन शिष्य ! ( दावे त्ति ) त्वं ग्लानाय अशनाऽऽदि दद्यास्तदा दातुं कल्पते, नतु स्वयं प्रतिग्रहितुम्। यदि चैवमुक्तं भवति यः स्वयं प्रतिगृण्हीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिगृहीत्यु भवति तदा दातुं प्रतिग्रहीतुं उभयमपि कल्पते। 14 / 15 / 16 (10) नवरसविकृतिनिषेधःवासावासं पञ्जोसवियाणं नो कप्पइ निग्गंथाणं वा निग्गंधीन वा हट्ठाणं आरुग्गाणं वलियसरीराणं इमाओ नव रसविगइसे अभिक्खणं अमिक्खणं आराहित्तए / तं जहा-खीरं 1 दहि / नवणीअं३ सप्पिं तिल्लं 5 गुडं 6 महुँ 7 मजं 8 मंसं // 17 वासावासमित्यादितो ' मंसं ति पर्यन्तम्। तत्र (दट्ठाणं ति दृष्टः तारुण्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति अत उक्तम्-(आरोग्गाणं वलिअसरीराणं ति) आरोग्याना बलबच्छर णामीदृशानां साधूनामिमा वक्ष्यमाणाः नवरसप्रधाना विकृतयोऽमोर 2 वार वारमाहारयितं न कल्पन्ते, अभीक्ष्णग्रहणात्कारणे कल्पन्त नवग्रहणात्कदाचित्पक्कानं गृह्यतेऽपि, तत्र विकृतयो द्वेधासाञ्चटिक: असाञ्चयिकाश्च। तत्राऽसाञ्चयिका या बहुकालं रक्षितुमशक्या दुमार धिपक्वानाऽऽख्याः / ग्लानत्वे गुरुबालाऽऽद्युपग्रहार्थ श्राद्धा ग्राहः साञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलम्भन गृही यन्त्र महान्कालोऽस्ति, ततो ग्लानाऽऽदिनिमित्त ग्रहीष्यामः, स वदेत् गगाई चतुर्मासी यावत्प्रभुताः सन्ति, ततो ग्राह्या बालाऽऽदीनां च देय : तरुणानाम् / यद्यपि मधुमासमधनवनीतवर्जन यावजीवमस्त्येवल्या अत्यन्तापवाददशायां बाह्यपरिभोगाऽऽद्यर्थ कदाचिद् गहाईचतुर्मास्यां सर्वथा निषेधः। कल्प०३ अधि०६ क्षण। (11) इयाणि दव्वट्ठावणादव्वट्ठवणाऽऽहारे, विगती संथारमत्तए लोए। सच्चित्ते अचित्ते, वोसिरणं गहणवहणादी॥ 548|| आहारे विगतीसु संथारगो मत्तगो लोयकरणं सचित्तो से हो इगल:दियाण य अचित्ताणं, उदुबद्धे गहीयाणं वोसिरणं, वासापउग्गाण संथा. दियाण गहणं,उदुबद्धे बिगहियाण वत्थपायादीण धरणं डगलगादिया य कारणाणं / नि० चू० 10 उ०। इदाणिं विगतिठवण त्ति दारं। संचतिअत्ति गाथापच्छद्ध विगती दुह. संचतिया, असंचतिया य / तत्थ असंचइया खीरदहिमसणवणीय उग्गाहिमगा य। सेसा उघयगुलमजखजगविहाणा य संचतिगाओ तर महुञ्जमंसठाणा य अप्पसम्थाओ। सेसा खीरादिया पसत्थाओ। एसस वा कारणे पमाणपत्तासु घेप्पमाणीसु दव्वविवदि कता भवति!