________________ पजुसवणाकप्प 251 - अभिधानराजेन्द्रः - भाग 5 पत्रुसवणाकप्प गया दुटो, सप्पो वसहिं पविट्ठो कुंथुहिं वा वसही संसत्ता , अगणीण वा वसही, दड्डा, गिलाणस्स पडिचरणटुं, गिलाणस्स वा ओसहहेउं, योडेलस्स या असति, एतेहिं कारणेहि अप्पते चउप्पाडिवए णिग्गमणं ग्दति। अहवा इमे कारणाकाइयभूमीसंघा-तिए य संसत्तदुल्लभे मिक्खे। एहिँ कारणेहिं, अप्पते होति निग्गमणं / / 541 / / काइयभूमिसंघाए संसत्ती दुल्लभं वा भिक्खं जातं, आयपर-समुत्थेहि वादोलेहि मोहोदओजाओ, असिवं वा उप्पण्ण। एतेहिं कारणेहिं 'अप्पते' जियामण भवतिः चउप्पाडिवए अनिक्कते निग्गमो इमेहिं कारणेहिंदासं वण उवरमती, पंथा वा दुग्गमा सचिक्खल्ला। एहि कारणेहिं, अतिकंते होति निग्गमणं / / 542 / / असिवे ओमोयरिए, रायडुढे भए व गेलण्णे। आगाढकारणेणं, अतिकंते होइ निग्गमणं / / 543 / / अळले. यासाकाले वासनोवरमइ, पंथो वा दुग्गमो अइजलेण सचिक्खल्ली य। एवमाइएहि कारणेहिं चउप्पा डिवए अइकते णिग्गमणं भवति // 542 / अहवा इमे कारणाअसिवं ओमं वा वाहिं वा रायदुट्ट वोहिगाssदिभयं वा आगाड, आगाढकारणेण वा ण णिग्गच्छति। एतेहिं कारणेहि चरप्पाडिवए अतिकते अणिग्गमणं भवति। एसा कालठवणा गता। नि० चू०१०३०। येन शुक्लपञ्चमी उच्चारिता भवति स यदिपर्युषणायां द्वितीयांतोऽष्टम करोति तदैकान्तेन पञ्चम्यामेकाशनकं करोति, उत यथा रुच्येति ? प्रश्ने , उत्तरम् -अत्र येन शुक्लपञ्चमी उच्चारिता भवति तेन मुख्यवृत्त्या तृतीय तोऽष्टमः कार्योऽथ कदाचित् द्वितीयातः करोति तदा पञ्चम्यामेकाशनकरणप्रतिबन्धो नास्ति, करोति तदा भव्यमिति।।१४।। 901 प्रका०। (7) वर्षासुसक्रोशं योजनमवग्रहःवासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा / सवओ समंता सक्कोसं जोअणं उग्गहं ओगिण्हित्ता णं चिट्ठिउं अहालंदमवि उग्गहे ||6|| (जासाबास ति) वर्षावासं चतुर्भासकम्। (पजोसवियाण ति) पर्युषितानां स्थितानांनिर्ग्रन्थाना साधूना , निर्ग्रन्थीनां साध्वीनां वा सर्वतश्चतसृषु दिक्षु समन्तात् विदिक्षु च सक्रोशं योजनमवग्रहं अवगृह्य (अहालंदमवि ति), अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनोदका करः शुष्यति तावान्कालो जघन्यं लन्द, पञ्चाहोरात्रा उत्कृष्ट लन्द, तन्मध्ये मध्यमं लन्द, लन्दमपि कालं यावत् स्तोककालमपि अवग्रहे स्थातु कल्पते. नतु अवग्रहाबहिः; अपिशब्दात् अलन्दमपि बहुकालभाषि यावत्षण्मासानेकत्रावग्रहे स्थातुं कल्पते, नाऽवग्रहाद् बहिः, गजेन्द्रपदाऽऽदिगिरमखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात्साईक्रोशद्वयं, गमनाऽऽगमने पञ्चक्रोशावग्रहः यत्तु विदिक्षु इम्युक्तम्, तद् / व्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशामेकप्रदेशाऽऽत्मकत्वेन तत्र गमनासंभवात, अटवीजलाऽऽदिना व्याघातेषु त्रिदिक्को द्विदिक एकदिक्को वा अवग्रहो भाव्यः / / 6 / / कल्प०३ अधि०६क्षण। (8) क्षेत्रस्थापना / इयाणिं खत्तठवणाउभयो वि अद्धजोयण, अद्धक्कोसं व तह भवति खेत्तं / होति सकोसं जोयण, मोत्तूणं कारणज्जाए।। 544 / / उभयो ति। पब्बावरेण दक्खिणुत्तरेण वा। अहवा भउओ त्ति सव्वओ समंता अद्धजोयणं सह अद्धकोसेण एगदिसाए खेत्तपमाणं भवति, उभयतो वि मेलितं गतागतेन वा सकोसजोयणं भवति, वासासु एरिसं खेत्तट्टवणं ठवेति, क्षेत्रावग्रहं गृह्णातीत्यर्थः। सोय खेत्तावग्गहो संववहार पडुच ठदिसं भवति। जओ भण्णतिउम्ढमहोतिरियम्मि वि, अद्धक्कोसं हवतिं सव्वतो खेत्तं / इदंपदमादिएसुं, छद्दिसि सेसेसु चउपंच / / 545 / / उड्डू अहो पुव्वादओ य तिरियदिसाओ चउरो / एतेसु छसु दिसासु गिरिमज्याट्ठिताण सव्वतो समंता सकोसं जोयणं खेत्तं भवति / तं इदंपयपव्वत्ते छदिसि संभवति, इंदपयपव्वतो गयग्गपव्वतोभण्णति। तस्स उवरिं गामो। एवं छविसि पिगामे संभवो भवति। आतिग्गहणातो अण्णो विजो एरिसोपव्वतो भवति तत्थ विछद्दिसाओ संभवंति। सेसेसुपव्वतेसु चउदिसं या पंचदिसं भवति / समभूमीए वा णिव्वाघाएण चउद्दिसि संभवति / वाघायं पुण पडुच नो भवति। तिण्णि दुवे एक्का वा, वाघाएणं दिसा हवति खेत्ते। उज्जोणीतो परेणं, झिण्णमडवं तु अक्खेत्तं / / 546 / / एगदिसाए वाघते तिसु दिसासु खेत्तं भवति, दोसु दिसासु वाघते दासु दिसाखेत्तं भवति, तिसु दिसासु वाघाते एगदिसु खेत्तं भवति / को पुण वाघातो? महाडबी पव्वतादि, विसमंबा समुद्दाकद विसमं समुद्दादिजलं वा। एतेहिं कारणेहि ता चउदिसाओ रुद्धाओ, जेण गामगोकुलादी नस्थि, जं दिसं याघातो तं दिस अखुजाणं(?) जाव खेत्तं भवति, परओ अखेत्तं जं छिण्णमडघंणामजस्स गामरसणगरस्स णिग्गमस्सवा उग्गहे सव्वासु दिसासु अण्णो गामोणस्थि, गोकुलं वा, तत्थडण्णं मडवं तं च अखेत्तं भवति। णदिमादिजलेसु / इमा विधिदगघट्ट तिण्णि सत्त व, उदुवासासु ण हणंति ते खेत्तं / चतुरट्ठादिहणंती, जं घट्टे को वितु परेणं / / 547 / / दगघट्ठो णाम-जत्थ अद्धजंघा जाव उदंग, उडुबद्धे तिण्णि दगसंघट्टा खेत्तोवघातं ण करेंतिते भिक्खायरियाए गयागएण य भवंतिण हणंति य खेत्तं वासासु सत्तदगसंघट्टाओवहणतिखेतं, जे गयागतेण चोद्दसउदुबद्धे चउरो दगसंघट्टाओव हणतिखेत्तं, ते गयागतेण अट्ठवासासु अट्ठदगसंघट्ठा उ वहणंति खेत्तं, गयागतोण सोलस, जत्थ संघट्टातो परतो उदगतेण एगेण वि उदुबद्धे वासासु चउवहं संगच्छति खेत्तं सो य लेवो भण्णति। गता खेत्तठवणा। नि० चू० 10 उ० /