________________ पजुसवणाकप्प 240- अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्य तम्हा बीसदिणा अणभिग्गहियं तं कीरति, इयरेसु तिसु चंदवरिसेसु विसतिमासा इत्यर्थः। गाहाएत्थ उ पणगं पणगं, कारणियं जा सवीसती मासो / सुद्धदसमीठियाण व, आसाढीपुन्निमा सवणा / / 537 / / जत्थ उ आसाढपुन्निमाए ठिय डगलादीयं गेहंति पजो-सवणाकप्पं च कहेति पंच दिणा ततो सावणबहुलपंचमीए पजोसवेंति, संखित्ताभावे कारणे पणगेसुंवुढे दसमीए पजोसर्वति, एवं पण्णरसीए, एवं पणगवड्डिता वजंति जा वासवीसतिमासो पुण्णो, सो यसवीसतिमासो भद्दवयसुद्धपंचमीएं युज्जति, अह आसाढसुद्धदसमीए वासाखेत्तं पविट्ठा / अहवाजत्थ आसाढमासकप्पो कओ तं वासपाउग्गं खेत अण्णं च णस्थि चासपाउग्गं ताहे तत्थेव पजोसवेंति , वासं च गाढं अणुवरयं आढत्तं ताहे तत्थेव पजोसवेंति, एक्कारसीओ आढवेउं डगलादीयं गेण्हति, पजोसवणाकप्प कहंति ताहे आसाढ पुणिमाए पनो सवें ति / एस उस्सग्गो / सेसकाल पजोसवेंताण अववाता। अववाते वि सवीसतिरातमासांतो परेण अतिक्कामेण वड्डति सवीसतिराते मासे पुण्णं, जति वासखेत्तं ण लब्भति तोरुक्खहेट्ठा वि पजोसवेयव्वं तं पुण्णिमाए पंचमीए दसमीएएवमादिपव्वेसु पजोयवेयव्वं, णो अपव्वेसु।सीसोपुच्छति-इयाणिं कह चउत्थी ए अपव्वे पज्जोसविज्जति ? आयरियो भणति-कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया। कहं ? भण्णत्ते कारणं / कालगायरिओ विहरंतो उज्जेणिं गतो, तत्थ वासावासंतरंटितो , तत्थणयरीए बलमित्तो राया,तस्स कणिडो भायो भाणुमित्तो जुवराया, तेसिं भगिणी भणुसिरीणामा, तस्स पुत्तो बलभाणू णाम, सोय पगितिभद्दविणीययाए साहू पजुवासति, आयरिएहिं से धम्म कहितो पडिवुड्डो पव्वावितो य, तेहि य बलमित्तभाणुमित्तेहिं कालगजो पञ्जोसविते णिव्यिसितो कतो। केति ? आयरिया भणंति-जहा बलमित्तभाणुमित्ता कालगायरियाण भागिणेजा भवंति , माउले त्ति काउंसहतं आयरं करेंति, अब्भुट्ठाणादियं तओपुरोहियस्स अप्पत्तिय, भणति य-एस मुद्दपासडी वंतावितोहरो ण्णो अग्गतो पुणो पुणो उल्लावंतो आयरिएण णिप्पट्ठसिराकरणो कतो, ताहे सो पुरोहितो आयरियस्स पदुवो रायाण अणुलोमेहिं विप्परिणमेहिं ति, एते सतो महाणुभावा, एते जे ण पहेणं गच्छति तेण पहेणं जति रण्णो णागच्छति ताणि वा अक्कमति मो असिवं भवति, ताहे णिग्गता। एवमादियाण कारणाण अण्णतमेण णिग्गता विहरता पतिवाणं गवसंतेण पट्टिता पतिवाणसमणसंघस्स य अजकालगेहिं संदिटुंजावाहं आगच्छामि ताव तुज्झेहिं णो पज्जोसवियव्वं / तत्थ यं सायवाहणो राया सावतो, सो य कालगज एतं सोउं णिग्गतो, अभिमुहो समणसंघो य, महया विभूतीए पविट्ठो कालगजो। पविट्ठहि य भणिय-भद्दवयसुद्धपंचमीए पज्जोसविज़ति। समणसंघेण पडिवण्णं / ताहे रण्णा भणियं-तदिवसं मम लोगाणुवत्तीए इंदो अणुजा-एयव्यो होहिति साहू वेत्ति तेण ण पञ्जुवासिस्सं तो छट्ठीए पजोसवणा कजउ / आयरियहिं भणियंण वट्टति अतिकम्मिउं / ताहे रण्णा भणियं-तो अणागयचउत्थीए पजोसविनति। आयरिएण भणिय एवं भवउ / ताहे चउत्थीए पजोसविय। एवं जुगप्पहाणेहिं चउत्थी कारण पवित्ता स चेवाणुमता सव्वसाधूणा रण्णा अंतेपुरियाओ भणिता तुल्झे अट्टमासाए उववासं कातुं पडिवयाए सव्वखजभोजविहीहि साधू उत्तरपारणाए पडिलाभत्ता पारेह, पजोसवणाए अहम ति काउंपाडिययए उत्तरपारणयं भवति, तं च सव्वलोगेण वि कयं ततो पभिति मरहट्टदिसए सवणपूवउ ति वणो पवत्तो। इयाणि पंचगपरिहाणिमधिकृत्य कालावग्रह उच्यतेइय सत्तरी जहण्णां,असीति नउती दहुत्तरसयं च / जति वासति मग्गसिरे, दसराया तिन्नि उक्कोसा।।५३६।। पण्णासा पडिवज्जइ, चउण्ह मासाण मज्झओ। ततो उ सत्तरी होति,जहण्णो वा सुयग्गहो / / 537|| काऊण मासकप्पं, तत्थेव वियाणती तु मग्गसिरे। सालंबणाण छम्मा-सिओ अजेट्ठो उ उग्गहो होइ / / 538|| इह इति उपप्रदर्शन, जे आसाढचाउम्मासियातो सवीसतिमासो पण्णा दिवसा ते वीसुत्तरमज्झातो साधितो, सेसा सत्तरी, जे भद्दवयबहुलदसमीए पजोसावंति तेसिं असीतदिवसा मज्झिमो वासाकालोगह भवति, ते सावणपुण्णिमाए पजोसवें ति, तेसिं णिउत्ती चेव वासाऊ.. लोग्गहो भवति, से सावणबहुलदसमीए पोसवेंति, तेसि दसुत्तर दिन / ससम जेट्टो वासुग्गही भवइ, सेसंतरेसु दिवसपमाणं वत्तव्यं, पमाणति / प्पगारेहिं वरिसारत्तं एगखेत्ते कत्तियचउम्मा सियपडिवयाए अवरू / णिग्गंतव्वं / अह मग्गसिरमासे वासति, चिक्खल्लजला ओला पंथात अववातेण एक्क, उक्कोसेणं तिणि वा दसराया जाव तम्मि खेत्ते अत्थाने. : मार्गसिरपौणमासी या वेत्यर्थः / मग्गसिरपुण्णिमाए ज परता जति दि. सचिखल्ला पंथा, वासं वा गाढ अणवरयं वासति, जति विषलव ते तहा वि अवस्सं णिगंतव्वं, अहण णिगच्छति तो चजगुरुगा / एक पंचमासीतो जेट्ठोग्गहो जातो काउण मासगाही, जम्मि खेने पर आसाढमासकप्पो, तं च वासावासपाउग्गं खेत्तं अण्णम्मि अलई वासपाउग्गे खेत्ते जत्थ आसाढमासकप्पो कतो तत्थेव वासावासंदित. तीसे वासावासे चिक्खल्लाइएहिं कारणेहिं तत्थेव मग्गसिरं 'उता, एर सालवणाण कारणा, अववाते छम्मासितो जेट्ठोगहो भवतीत्यर्थः। गाहाजति अत्थि पयविहारो, चउपाडिवयम्मि होति णिग्गमणं। अहवा वि अणिंतस्स उ, आरोवणयाएँ णिहिट्ठा।। 536 // वासाखेत्ते णित्विग्घेण चउरो मासा अस्थितु कत्तियचाउस्मार परिकमिउ मग्गसिरबहुलपडिवयाए णिगंतव्वं / एसो चेव चउपाडिवरू, चउपाडिवए अणिताण अविसद्दातो एसेव चउलहू सवित्यारो, जहा गुट वण्णिओ, वितियसुत्ते संभोगसुत्ते वा तहा दायव्वो चउपाडिवए, अपन) अतिक्कते वा णिते कारणे णिदोसा। तत्थ अपत्ते इमे कारणाराया कुंथू सप्पे, अगणि गिलाणे य थंडिलस्सऽसती। एएहि कारणेहिं, अप्पते होति निग्गमणं / / 540 / /