________________ पजुसवणाकप्प 236 - अभिधानराजेन्द्रः - भाग 5 पञ्जुसवणाकप्प ताहे चउत्थीए पजोसवित। एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिया, सा वेवाणुमता सव्वसाहणं।'' इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके। एवं यत्र कुत्राऽपि पर्युषणानिरुपणं तत्र भाद्रपदविशेषितमेव न तु क्वाप्यागमे "भवयसुद्धपंचमीए पजोसविजइ ति'' पाठवत् "अभिवडिअवरिसे साता सुद्धएचमीए पजोसविज्जइ त्ति पाठ उपलभ्यते, ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं, तथा भाद्रमासत्रातबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणं मिति त्यज कदाग्रह, किं चाधिकमासः किं काकेन भक्षितः, किं वा तस्मिन्मासे पाप न लगति, उत बुभुक्षा न लगति, इत्याद्युपहसन्मा स्वकीयं गृहिलत्वं प्रकटय, यतस्त्वमपि अघिसकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे-" वारसण्हं मासाणं " इत्यादिकं वदन्नधिकमासं नाङ्गीकरोधि / एवं चतुर्मासिकक्षामणेऽधिकमाससद्भावेऽपि " चउण्हं मालाण " इत्यादि, पाक्षिकक्षामणेऽधिकतिथिसंभवेऽपि-"पन्नरसह दिवसाममिति" बूषे / तथा-नवकल्पविहाराऽऽदिलोकोत्तरकार्येषु "आसाढेमार दुपया" इत्यादि , सूर्यचारेऽपितथैव, लोकेऽपि दीपालिकाऽक्षततृतीयाऽऽदिपर्वसु धनकलान्तराऽऽदिषु च अधिकमासो न गण्यते, तदपि त्वं जानासि, अन्यच सर्वाणि शुभकार्याणि अभिवर्द्धिते नासे नपुंसक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि / अपरमास्तामन्योभिवर्द्धिती, भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अप्रमाणसेव, यथाचतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवमणस्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते. तथाऽत्रापि / एवं तहिं अप्रमाणे मासे देवपूजामुनिदानाऽऽवश्यकाऽऽदिकार्यमपिं न कार्यम्, इत्यापि वक्तुं माऽधरौष्ठ चपलय, यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानाऽऽदिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च संध्याऽऽदिसमय-प्रतिबद्धानि आवश्यकाऽऽटीनि तान्यपि य कञ्चन संध्याऽऽदिसमयं प्राप्य कर्त्तव्यान्येव,यानि तु भाद्रपदाऽऽदिमासप्रतिबद्धानि तानि तु तद्वयसंभवे कस्मिन् क्रियते इति विचारे प्रथममवगणय्य द्वितीये क्रियते इति सम्यग्विचारय। तथा च पश्य अचेतन्ग वनस्पतयोऽधिकमासं नाङ्गीकुर्वते, येनाधिकमासं प्रथम परित्यज्य द्वितीय एव मासे पुष्यन्ति / यदुक्तमावश्यकानिर्युक्तौ- "जइ कुल्ला कणिआरया, चूअग अहिमासयम्मिघुट्ठम्मि। तुह न खमंफुल्लेऊ, जइ पचंता करिति डमराई // 1 // " तथा च कश्चित्-" अभियट्ठियम्मि वीसा, इयरेसुं सवीसई मासो। इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनरेव लोचाऽऽदिकृत्यविशिष्टांपर्युषणां करोति, तदप्ययुक्तम। येन" अभिवड्डियम्नि वीसा " इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा-" आसाढमासिए पजोसविति एस उस्सग्गो, सेसकालं पज्जोसविताणं अवदाउ ति। " श्रीनिशीथचूणिदशमोद्देशकवचनादाषाढपूर्णिमायामेव लोचाऽऽदिकृत्याविशिष्टा पर्युषणा कर्त्तव्या स्यात् / इत्यलं प्रसङ्गेन। कल्पोक्ता द्रव्यक्षेत्रकालभावस्थापना चैवम् द्रव्यस्थापनातॄणडगलछारभल्लकाऽऽदीनां परिभोगः, सचिताऽऽदीनां च परिहारः। तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते, अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्राऽऽदि प गृह्यते, मिश्रद्रव्यं सोपधिकः शिष्यः क्षेत्रस्थापनासक्रोश योजनं ब्लानवेद्योषधाऽऽदिकारणेन चत्वारि पञ्च वा योजनानि / कालस्थापना चत्वारो मासाः। भावस्थापनाक्रोधाऽऽदीनां विवेकः, ईर्याऽऽदिसमितिषु चोपयोग इति॥ 8 // कल्प०३ अधि०६ क्षण। (6) भाद्रपदपञ्चमीविचार:-वर्षाप्रायोग्यक्षेत्रप्रवेश:-" कहं पुण वासापाउग्गं सेत्तं पविसंति? इमेण विहिणावाहिट्ठिया वसते-हि खेत्त गाहेतु वासपाउग्गं / कप्पं कहेतु ठवणा,सावणबहुलस्स पंचाहो / / 532 / / वाहिडित त्ति / जत्थ आसाढमासकप्पो कतो अण्णत्थ वा आसपणे हिता वाससामायारीखेत्त वसभेहिं गाहेति, भावये तीत्यर्थः / आसाढपुण्णिमाए पविट्टा पडिवयाओ आरब्भ पंच दिणा संथारगछारमल्लादीयं गेण्हति, तम्मि चेव पणगरातीए पञ्जोसवणाकप्पं कहें ति, ताहे सावलणलहुपंचमीए वासकालसामायारि ठवेंति। गाहा एत्यं अणभिग्गहियं,वीसातिरायंय वीसतीमासं। तेण परमभिग्गहितं, गिहिणातं कत्तिओ जाव / / 533 / / एत्थ त्ति। एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वासपज्जोसविए वि अप्पणो अणभिग्गदियं, अहवा-जति गिहत्था पुच्छति-अओ ! तुज्झे एत्थ वरिसाकालं ठिया, अहण ठिया? एवं पुच्छिएहिं अणभिग्गहियंति संदिग्धं वक्तव्यं; इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः। एवं संदिग्धं कि यत्कालं वक्तव्यं? उच्यतेवीसतिरायं वीसतिमांस जति अभिवाड्डियवरिसं तो वीसतिरायं जाव अणभिग्गहियं अहं चंदवरिसं तीसवीसतिरायं जाव अणभिग्गहियं भवति ( तेणति ) तत्कालात्परतः अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति इह ठिया मो वरिसाकालं ति / किं पुण कारणं तिवीसतिरातेव मासो / अप्पणो अभिग्गहियं गिहिणातं वा कहें ति आरतोण कहेंति ? उच्यतेअसिवादीकारणेहिं, अह व ण वासं न सुद्ध आरद्धं / अहिवड्डियम्मि वीसा, इयरस्स तु विंसती मासे / / 534|| कयाइ असिवे भवे, आदिग्गहणातो रायदुट्ठाइ। वासावासंण सुटुआरद्धं वासितुं। एवमादीहि कारणेहिं जइ अत्थति तो आणादिया दोसा। अहवा गच्छति ततो गिहत्था भणंति-एते सव्वण्णुपुत्तगा ण किंचि जाणंति, मुसावायं च भासंति। ठिवामो त्ति भणित्ता जेण णिग्गता / लोगो वा भणेज्जासाहू एत्थं वरिसारत्तित्तं ठिता अवस्सं वासं भविस्सति, ततो धण्णं विकणति,लोगो घरादीणि छादेति, हलादिकम्माणि वा संठवेति। अणिग्गहिते गिहिणातेय आरतो कते जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिस वीसतिराते गते गिहिणातं करिति / तिसु चंदवरिसे सवीसतिराते मासे गते गिहिणातं करेति, जत्थ अधिमासगो पडति वरिसं तं अभिवड्डियवरिसं भण्णति, जत्थ ण पडति तं चंदवरिसं, सो य अधिमासगो मासगो जुगस्सग्गंते मज्झे वा भवति, जति तो णियमा दो आसाढा भवन्ति, अह मज्झे दो पोसा। सीसो पुच्छतिकम्हा अभिवड्डियवरिसे वीसतिरातं, चंदवरिसे सवीसतिमासो? उच्यतेजम्हा अभिवड्डियवरिसो गिम्हे चेव सो मासो अतिक्रतो