SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पजुसवणाकप्प 238 - अभिधानराजेन्द्रः - भाग 5 पजुसवणाकप्प अज वि णोवरमते, णयर वा रोहितं, वाही वा असिवादिकारणा, तेण मग्गसिरे सव्वं ठिया अतो पोसादिया आसाढ़ता सत्त विराहणाकाला भवंति / इयाणि जहा अतिरित्ताअट्ठ मासा विहारो तहा भण्णति। गाहावासाखेत्तालंभे, अट्ठाणादीसु पत्तमहिगाओ। सावगवाघातेण व, अप्पडिकमितुं जति वयति / / 528|| आसाढासुत्तवासावासपउग्गा खेत्तं मग तेहिं लद्ध ताव जाव आसाढचाउम्मासातो परतो सवीवतीराते मासे अतिक्कते लद्ध, ताहे भद्दवयाओ हस्सपंचमीए पज्जोवति / एवं णव मा सा वीसतीराता विहरणकालो दिट्ठो। एवं अतिरिता अट्ठमासा / अहवा साहू अट्ठाणा पडिवण्णा सत्तुवसेणं आसाढचउम्मासातो परेणं पंचाहेण वा जाव बीसराते वा मासे वासाखेत्तं पत्ताणं अतिरित्ता अट्ठ मासा विहारो भवति। अहवावासवञ्जाए अण्णवुट्टीए आस्त्रोए कत्तियणिग्गयाण अट्ठ अतिरित्ता भवंति। वासहिवाघातेवा कत्तियं चाउम्मासियस्स आरओ चेव णिग्गया। अहवाआयरियाणं कत्तियपोण्णिमाएपरतो वा साहगंणक्खतं भवति, अण्णं वा रोहगादिकंति। एस वाघायं जाणितुण कत्तियचाउम्मासियं अपडिक्कमिय जया वयेति तत्तो अतिरित्ता अट्ठ मासा भवंति। "एगाह पंचमासं च जहासमाहीए "त्ति। अन्य व्याख्या गाहापडिमापडिवण्णाण य, एगाहो पंचहो तहा लंदो। जिणसुद्धाणं मासो, णिचारणतो य थेरातं / / 526 / / जिण त्ति जिणक प्पिया, सुद्धाणं ति सुद्धपरिहारियाणं एतेसिं मासकप्पविहारो णिव्वाघायं कारणाभावा। वाघाते पुण थेरकप्पिया उण अतिरित्त वा वासं अत्थति। वासावासं पजोसवेमो, अंतरा विय से कप्पइ, नो से कप्पइत रयाणिं उवाइणावित्तए॥८॥ "जहाणं " इत्यादितः "उवाइणावित्तए त्ति'' पर्यन्तं सूत्रद्वयम्ल (अंतराविय त्ति) अर्वागपि तत् पर्युषणाकरणं कल्पते परं न कल्पतेत रात्रि भाद्रशुक्लपञ्चमीरात्रिम्। ( उवाइणावित्तए त्ति) अतिक्रमयितुन तत्र परिसामस्त्येन उषणं वसनं पर्युषणा / सा द्वेधा गृहस्थजाता, गृस्थैरज्ञाता च। तत्र गृस्थैरज्ञाता यस्यां वर्षायोग्यपीठफलकाऽऽदौमा कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाऽऽषाढपूर्णिमाया, योग्यक्षेत्राभावे तु पञ्चपञ्चदिनवृद्ध्यादशपर्वतिथिक्रमेण यावत् प्रावा. कृष्णदशम्यामेव / गृहिज्ञाता तु द्वेधासांवत्सरिककृत्यविशिष्ट गृहिज्ञातमात्रा च। तत्र सांवत्सरिककृत्यानि-" संवत्सरप्रतिक्रान्ति : चाऽष्टमं तपः / सहिङ्गक्तिपूजा च, संघस्य क्षामणं मिथः / / 1 // एतत्कृत्य-विशिष्टा भाद्रसितपञ्चम्यामेव, कालिकाऽऽचार्याऽऽदेशावतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासकदि. नादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्मेति पृच्छता गृहस्थानां पुर वदन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो, युगान्न चाऽऽषाढी वर्द्धत, नान्ये मासाः, तट्टिपनकं तु अधुना सम्यग् न ज्ञाथ ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः / अत्र कश्चिदाहन श्रावणवृद्धौ श्रावणसितचतुमिव पर्युषणा युक्ता, नतु भाद्रसितचतुष्य दिनानामशीत्यापत्तः, " वासाणं सवीसइराए मासे विइकते " वचनबाधा स्यादिति चेत् ? मैवम्, अहो देवानुप्रियाः ? एवं आश्विन चतुर्मासककृत्यम् आश्विनसितचतुर्दश्यां कर्तव्यं, यस्मात्कार्तिकसितचतुर्दश्यां करणे तु दिनानां शताऽऽपत्त्या" समणे भगवं महावीरे वारसा सवीसइराए मासे विइक्कंते सत्तरिराइंदिएहिं सेसेहि। ' इति समवाय. वचनबाधा स्यात् / न च वाच्यं चतुर्मासकानि हि आषाढाऽऽदिनारप्रतिबद्धानि, तस्मात्कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युन दिनगणनायां त्वधिको मासः कालचूलित्यविवक्षणादिनानां सप्ततिर कुतः समवायाङ्गवचनबाधा इति, यतो यथा चतुर्मासिकानि आषाढातादिमासप्रतिबद्धानि तथा पर्युषणाऽपि भाद्रपदमासप्रतिबद्धा तफा कर्तव्या, दिनगणनायामधिकमासः कालचूलेत्यविवक्षणाविना पञ्चाशदेव. कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धत्वं पर्युशाण अयुक्तं, बहुष्वागमेषु तथा-प्रतिपादनात्। तथाहि- "अन्नया पोस:णादिवसे आगए अज्जकालगेण सालिवाहणो भणिओ भद्दवयजुः पंचमीए पज्जोसवणा." इत्यादि पर्युषणाकल्पचूण्णा / तथा- "जर य सालिवाहणो राया, सो असावगो, सो अ, कालगज त इंत सोकर निग्गओ अभिमुहो समणसंघो अ, महाविभूईए पविट्ठो कालगर पवितुहि अ भणिअं-" भद्दवयसुद्धपंचमीए पञ्जोसविज्जइ। समणसंधा पडिवण्णं, ताहे रण्णा भणिअं, तदिवसं मम लोगाणुवत्तीए इंट अणुजाणेयव्यो होहि त्ति साहू चेइए ण पज्जुवासिरसं, तो छडीए पजोसवर किजउ। आयरिएहिं भणिअंन वट्टति अतिक्कमितुं। ताहे रण्णा भषिक्षत अणागयचउत्थीए पजोसविज्जति / आयरिएहिं भणियं-एवं भवउ ऊणाऽतिरित्त मासा, एवं थेराण अट्ठ नासव्वा। इयसेस अट्ठरिइतुं, णियमा चत्तारि अत्थंति / / 530 // एवं ऊणातिरित्ता थेराणं अट्ठ मासा णायव्वा / इतरेण न पडिमा पडिवण्णा, अहालंदिया विसुद्धपरिहारिया जिणकप्पियाय जहा विहारेण अट्ट रीइतुं वासारत्तियाचरा सव्वे णियमा अत्यति। वासावासे कम्मि खेत्ते कम्मि काले पविसियव्वं अतो भण्णति। गाहाआसाढपुण्णिमाए, वासावासासु होति ठायव्वं / मग्गसिरबहुलदसमी-ताजाव एक्कम्मि खेत्तम्मि / / 431 / / (ठायव्वं ति) उस्सग्गेण पजोसवेयव्वं अहवा प्रवेष्टव्य, तम्मिपविट्ठाओ तस्सग्गेण कत्तियपुण्णिमं जाव अत्थंति। अववादेण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अत्थंति। दसरायग्गहणातो अववातो दंसितो, अण्णे विदोदसराता अत्थेजा, अववातेण मार्गसिरमासं तत्रेवास्त्येत्यर्थः / नि० चू०१० उ०। (5) आचार्याऽऽद्यनुसाराद्वयमपि प्रकुर्म :जहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पजो- | सविंति, तहा णं अम्हे वि वासाणं सवीसइराए मासे विइकते
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy