________________ पजुसवणाकप्प 237 - अभिधानराजेन्द्रः - भाग 5 पत्रुसवणाकप्प भूमिभञ्जनात् (मट्ठाई ति) पाषाणखण्डेन घृष्टवा सुकुमालीकृतानि (संपधूमियाई) सौगन्ध्यार्थ धूपैर्वासितानि / (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सञ्जितखालानि, एवं विधानि (अप्पणो अट्ठाए त्ति)आत्मार्थम् / (कडाई) गृहस्थैः कृतानि परिकर्भितानि (परिभुत्ताई) परिभुक्तानि (परिणामियाई) परिणामितानि, अचित्तीकृतानि ईदृशानियतो गृहाणि भवन्ति (से तेणट्टेणं ति) तेनाऽर्थेन तेन कारणेन भगवान् महावीरो वर्षाणां वर्षाकालस्य विंशतिरात्रे चुक्ते मासेऽतिकान्ते पर्युषणामकार्षीत्। यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः।।२।। "जहाणं' इत्यादिका "पोसविंति त्ति' पर्यन्ता सप्तसूत्री सुगमा / नवरं षष्ठसूत्रे-(अजत्ताए त्ति) अद्यकालीना, आर्यतया वा व्रतस्थविरत्वेन वर्तमाना। कल्प० 3 अधि०६ क्षण / (4) पर्युषणास्थापनाठवणाए णिक्खेचो, छक्को दव्वं च दव्वणिक्खेवो। खेत्ते तु जम्मि खेत्ते, काले कालो जहिं जोओ। ओदइयादीयाणं, भावाणं जो हि ठाणभावेण। जेणेव पुणो भावे, ठवेज ते भावठवणा तु // सामित्तयकरणम्मि य, अह करणे होति छब्भेया। एगत्तपुहुत्तेहिं, दव्वे खेत्ते य भावे य॥५२४।। ठयणाएछव्विहो निक्खेवो। तंजहाणामठवणा, दव्वठवणा, खेत्तठवणा, कालट्टवणा, भावठवणा / णामठवणाओ गयाओ। दव्वठवणा दुविहाआगमतो, णोआगमतो य / आगमतो जाणए अणुवउत्ते / णोआगमतो तिविधः / त जहाजाणगसरीरठवणा, भवियसरीरठवणा, जाणगसरीरभवियसरीखतिरित्ता / जाणगसरीरभवियसरीरवतिरित्ता दव्वट्ठवणा इमादध्वं च दव्वणिक्खेवी। दव्वं परिमाणेन स्थाप्यमानं दव्वठवणा भवति, चसद्दोऽणुकरिसणे, किं अणुकरिसयति? भण्यते-इमंदव्यं वा णिक्खमभाजं दव्यास पडिवसभं गामस्स अंतरंएत्तियायकरणे खेत्तेण एगत्तबहुमित्ते दव्यस्स ठयणा, दव्वाण वा ठवणा। जहा-कोइ साहू एगसंथाराभिग्गहणं ईवेदि गृह्णातीत्यर्थः। दव्वाण ठवणा जहासंथारगतिगपुडो आरगहणाभिमहणं आत्मनि ठवेति। करणे जहा दव्वेण ठवणा, दव्वेहिं वा ठवणा। तत्य दत्वेण चाउम्मासिं जावेति। दव्वेहिं कुरकुसण्णेहिं वा चातुम्मास जावेति, अहवा चउसु मासेसु एक्क आयंविलं पारेत्ता सेसकालं अभत्तट्ठकरेति, एवमात्मान स्थापयतीत्यर्थः। दव्वेहिं दोहिं आयंविलेहिं चाउम्मासं जावेति: अधिकरणे दवेठवणा दव्वेसुवा ठवणा, तत्थ दव्ये जहाणामए कलहमएसु ठवियव्वं, दव्वेसु अणेगम्मि संथारमण्सुठवियव्यं / एवं छभेदा णातपुत्तेहिं दवे भणित्त / इदाणिं खेत्तठवणा-(खेत्तं तु जम्मि खेत्तत्ति) क्षेत्रं यत्परिभोगेन परित्यागेनवा स्थाप्यते। जम्मिवाखेत्तठवणा ठविधति सा खेत्तठवणा / सा य सामित्तकरणअधिकरणेहिं एगत्तपुहत्तेहिं छडभेया भाणियव्या / इयाणिं कालठवणा-(कालो जहिं जोओ त्ति) काले कालो, तत्थ उि सामित्तकरणअधिकरणेहिं एगत्तपुहत्तेहिं छब्भेयाऽणुभवंति।भावे छब्भेयासामित्ते खेत्तस्स एगगामस्स परिभोगो, खेत्ताणं तिमादीणं मूलगामस्स पडिवसभगामस्स अंतरं पल्लियाए करणे खेत्तेण एगत्तपुहतेणं / एत्थ ण किंचि संभवति / अधिकरणे परं अद्धजोयणमेराए गंतुं पडियत्तए पुहत्तकरणे दुमादी अद्धजोयणं गंतु पडिए व कालस्स ठवणा। अधिकरणे एगत्तं परं उदुबद्धे जा मेरा सा वज्जिजति, स्थाप्यते इत्यर्थः / कालाण चउण्हं मासाणं ठवणा ठविञ्जति, आचरणतेनेत्यर्थः / कालेणं आसाढपुण्णिमा कालेणं ठायंति, कालेहिं बहूहिं पंचाहेहिं गते ठायंति। कालम्मि पाउसे ठायंति, कालेसुकारणे आसाढपुणिमातो वीसइमासदिवसेसु गतेसु ठायति / भावस्सोदइयस्स ठवणा, भावाणं कोहमाणमायालोभादीणं। अहवाणाणमादीणं गहणं अहवाखाइयं भावंसंकामंतस्स सेसाणं भावाणं परिवजणं भवति / भावेण णिज्जरहत्ताए एगखेते ठायंति णोऽद्धं ति। भावेहिं संगहउवग्गहणिज्जरणिमित्तं बाणा अभंति / भावम्मि खित्तिए वा ठवणा भवति, भावेसुणत्थि ठवणा। अहवाखओवसमिए भावे सुद्धातो भावातो सुद्धतर भावं संकमंतस्स भावेसु ठवणा भवति / एवं दव्वातिठवणा समासेण भणिता इयाणि एते चेव वित्थारेणंभणीहामि। तत्थ पढमकालठवण भणामि। किं कारणं? जोण एणं सुत्तं कालठवणाए गतं। एत्थ भण्णतिकालो समयादीओ, पगयं कालम्मि तं परूवेस्सं / णिक्खमणे य पवेसे,पाउस सरए य वोच्छामि / / 525 / / कलनं कालः, कलिज्जतीति वा कालः, कालंससहो वा कालः / सो य समयादी। समयो पट्टसाडियापाडणादिट्ठतेणं सुत्ताएसेणं परवेयव्यो। आदिग्गहणातो आवलिया पुहुत्तो पक्खो मासो उदूअयण संवच्छरोजुगं एवमाइ। एत्थ जेण पगयं ति अधिकार समए सिद्धं तमहं परूवेस्सं / उदुवद्धियवरिसमासकप्पखेत्तातोपाउसे णिक्खमणं वासो, खेत्तय पाउसे चेव पवेसं वोच्छ। वासाखेत्तातोसरए णिक्खमणं उदुवड्डियखेत्ते पवेसं सरए चेव वोच्छामि। अधवा सरए णिग्गमणं पाउसे पवेसंवोच्छामीत्यर्थः। गाहाऊणाऽतिरित्तमासे, अट्ठ विहरिऊण गिम्ह हेमंतो। एगाहं पंचाहं, मासं व जहासमाहीए॥ 526 / / चत्तारि हेमतिया मासा, चत्तरि गिम्हिया मासा। एते अट्ट ऊणाऽतिरित्ता वा विहरितता भण्णतिपडिमापडिवण्णाणं एगाहो, अहालंदियाएपंचाहो, जिणकप्पियाण सुद्धपरिणयाण थेराण य मासो, जस्स जहाणाणदंसणचरित्तसमाही भवति सो तहा विहरित्त वासाखेत्तं उवें ति; कहं पुण ऊणातिरित्ता वा उदुवड्डिया मासा भवंति तत्थ ऊणा। गाहाकाऊण मासकप्पं, तत्थेव उवगयाण ऊणाऊ। चिक्खल्लवासरोहे-ण वा वितीए ठिता णूणं / / 527 / / जत्थ खेत्ते आसाढमासकल्पो कतो तत्थेव खेते वासावासत्तेण उवगया। एवंऊणा अट्टमासा, आसाढमासे अनिर्गच्छता सप्त विहरणका भवन्तीत्वर्थः। अधवइमेहि पगारहिं ऊणा अट्ठ मासा हवेज, स चिक्खल्लपंथा वासं वा