________________ पज्जवट्ठिय 230 - अभिधानराजेन्द्रः - भाग 5 पज्जा अथ पर्यायार्थिकस्य षष्ठभेदोपकीतेनमाह आह-गुणपर्याययोः कः प्रतिविशेषः? उच्यते-सदैव सहवतिअशुद्धश्च तथाऽनित्य-पर्यायार्थिकोऽन्तिमः। त्वाद्वर्णगन्धरसाऽऽदयः सामान्येन गुणा उच्यन्ते / न हि मूर्ते वस्तुनि यथा संसारिणः कर्मो-पाधिसापेक्षिकं जनुः / / 7 / / वर्णाऽऽदिकमात्र कदाचिदपि व्यवच्छिद्यते एकगुणकालत्वाऽऽदयस्तु (अशुद्धति) कर्मोपाधिसापेक्षोऽशुद्धो विनश्वरत्वादनित्यः एवमनित्य- द्विगुणकालत्वाऽऽद्यवस्थायां निवर्तन्ते एवेत्यतः क्रमवृत्तित्वात्पर्यायाः। मादौ कृत्वा अशुद्धं ततो योजयित्वा पर्यायार्थिक पदेन समुच्चार्यते तदा उक्तं च- "सह वर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्त्तत्वाऽऽदयः / षष्ठोऽन्तिमो भेदोऽनित्याशुद्धपर्यायार्थिको निष्पद्यते। अथ तस्योदाहरण- क्रमवर्तिनः पर्यायाः, यथा तस्यैव नार-कत्वतिर्यगादय इति। ननु योद माह-यथा संसारिणः संसारवासिजनस्य जनुर्जन्म कर्मोपाधिसापेक्षिक तर्हि वर्णाऽऽदिसामान्यस्य भवतु गुणत्वं तद्विशेषाणां तु कृष्णाऽऽदीनां प्रवर्तते, जन्ममरणव्याधयो वर्तमानाः पर्यायाः अनित्या उत्पत्तिविनाश- स्यात् अनियतत्वात्तेषाम्? सत्यम् / वर्णाऽऽदिसामान्यभेदानामनि शालित्वात, पुनरशुद्धाः कर्मसंयोगजनितत्वत् भवस्थितानां प्राणिनां कृष्णनीलाऽऽदीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितभवन्तीति। अत एव मोक्षार्थिनो जीवाः जन्माऽऽदिपर्यायाणां विनाशाय मित्यलं विस्तरेण। ज्ञानाऽऽदिना मोक्षे यतन्ते, तस्मात् कर्माण्यनित्यानि अशुद्धानि, तैः आह- भवत्वेवं, किन्तु पुद्गलादिकायद्रव्यस्यैव संबन्धिना गुणपर्यायः सापेक्षिक जन्माऽऽद्यपि अनित्यमशुद्धं चेत्यं योजनया निष्पन्नो नयोऽपि किमिति गुणपर्यायनामत्वेनोदाहृताः? न धर्मास्तिकायाऽऽदीनाम्, अनित्याशुद्धपर्यायार्थिकः कथ्यते इत्यर्थः // 7 // द्रव्या०६ अध्या० / च वक्तव्यं तेषा ते न सन्तीति, धर्माधर्माऽऽकाशजीवकालद्रव्येष्वनि (पर्यायार्थिकनयमतं सामायिकोदाहरणेन 'सामाइय' शब्दे) (पर्यायार्थि- यथाक्रम गतिस्थित्यवगाहोपयोगवर्तमानाऽऽदिगुणानां प्रत्येकमनन्ताकनयविषये विशेषः 'सुद्धपज्जवट्ठिय णयमत' शब्दे दर्शयिष्यते) नामगुरुलघुपर्यायाणांच प्रसिद्धत्वात् ? सत्यं, किन्त्विन्द्रियप्रत्यक्षगम्यपज्जवणयपुं० (पर्यवनय) परिसमन्तादवनमवः पर्यवी विशेषः, तज्ज्ञाता त्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहृता - वक्ता या नयो नीतिः पर्यवनयः / पर्यायार्थिकनये, "दव्वडिओ य पजव- शेषाणामित्यलं विस्तरेण, तस्माद्यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्न ठिओ य सेसा विपज्जासि।" सम्म०१ काण्ड / आव० / विशेषाणा- गुणनाम्ना पर्यायनाम्ना वा भवितव्यं,गातः परं किमपि नामास्ति, टनः मुपपत्तिबलात्परिच्छेदे,सम्म०१ काण्ड। सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति। अनु०। पज्जवणाम न० (पर्यवनामन) नामभेदे, अनु० / पज्जवणिस्सामण्ण न० (पर्यायनिःसामान्य) पर्यायाद् निष्क्रान्त से किं तं पज्जवणामे ? पज्जवणामे एगगुणकालए दुगुणकालए तद्विकलं सामान्य संग्रहस्वरूपं यस्मिन्वचने तत्पर्यायनिः सामान्यम् तिगुणकालए०जाव दसगुणकालए सं खिजगुणकालए पर्यायऋजुसूत्रनयविषयादन्यो द्रव्यत्वाऽऽदिविशेषः, स एव निधिअसं खिज्जगुणकालए अणंतगुणकालए, एवं नीललोहि- सामान्यं वचनम् / द्रव्यत्वाऽऽदिसामान्यविशेषाभिधायिनि द्रव्यार्थिकअहालिहसुकिल्ला विभाणियव्वा / एगगुणसुरभिगंधे दुगुणसुर- रूपप्रतिपादके वचने, सम्म०१ काण्ड। ("पज्जवनिस्सामण्ण(७)" भिगंधे तिगुणसुरभिगंधे०जाव अणंतगुणसुरभिगंधे / एवं इत्यादिगाथायाः 'णया' शब्दे चतुर्थभागे 1888 पृष्ठे विस्तरः) दुरमिगंधो विभाणियव्वो। एगगुणतित्ते जाव अणंतगुणतित्ते / पज्जववाइ पुं० (पर्यायवादिन) पर्यायनयमतानुसारिणि नयविश एवं कडुअकसायअंबिलमहुरा वि भाणिअव्वा। एगगुणकक्खडे० "उत्पत्तिविगमध्रौव्य-ख्यापक संप्रचक्षते / उत्पत्तिविगमात्र, म जाव अणंतगुणकक्खडे / एवं मउअगरु-अलहुअसीतउसिण- पर्यायवादिनः / / 1 / / " उत्त०१ अ०। णिद्धलुक्खा वि भाणिअव्वा / से त्तं पज्जवनामे / पज्जवसाण न० (पर्यवसान) निष्ठाफले, प्रश्न०४ सम्ब० द्वार। अन्ते, परिः समन्तादवन्त्यपगच्छन्ति, न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति स्था०२ठा०१ उ०। पर्यवाः / अथवा-परिः समन्तादवनानि गमनानि द्रव्यस्था-वस्थान्तर- पज्जवसिय न० (पर्यवसित) पर्यवसानं पर्यवसितम्। भावेक्त प्रत्ययः। नः प्राप्तिरूपाणि पर्यवा एकगुणकालत्याऽऽदयः, तेषां नाम पर्यवनाम। यत्र स्था०। समाधिमरणतोऽपुनर्मरणतो वाऽनशने, स्था०३ ठा०४३०' तु पर्यायनामेति पाठः, तत्र परिः समन्तादयन्तेऽपगच्छन्ति न | पज्जा स्त्री० (प्रज्ञा)"ज्ञोञः"||२१८३॥ इति ज्ञसंबन्धिनो शर पुनर्द्रव्यवत्सर्वदैव तिष्ठन्तीति पर्यायाः ।अथवा-परिः सामास्त्येन | लुक् / जद्वित्वे। पञ्जा।लुक्यभावे णः। पण्णा। प्रकृष्टबुद्धौ, प्रा०२ पाद एत्यभिगच्छति व्याप्नोति वस्तुतामिति पर्याया एकगुणकालत्वाऽऽदय *पद्या स्त्री० अधिकारे, 'पज्जा अहिगारो।' पाई० 238 गाथा अदिएव, तेषां नाम पर्यायनामेति। तत्रेह गुणशब्र्दोऽशपर्यायः, ततश्च सर्वस्यापि ___ रोहिण्याम्, दे० ना०६ वर्ग। त्रैलोक्यगतकालत्वस्या-सत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो | पजाअ पुं० (पर्याय) परि समन्तादयन्तेऽपगच्छन्ति न पुनद्रव्यवत्सदैगुर्णोऽशस्तेन कालकः परमाण्वादिरेकगुणकालकः-सर्वजघन्यकृष्ण तिष्ठन्तीति पर्यायाः अथवा-परि सामस्त्येन एत्यभिगच्छति व्याप्रोति इति / द्वाभ्यां गुणाभ्यां तदभ्यां कालकः परमाण्वादिरेव द्विगुणकालकः। वस्तूनामिति पर्यायाः।"द्यय्याज्जः " ||8/2 / 24 / इति यस्था: एवंतावद् नेयं यावदनन्तैर्गुणैस्तदंशैः कालकोऽनन्तगुणकालकः स एवेति, ज्जः। एकगुणकालत्वादिषु, अनु०। अजीवानां मानुषत्वबाल्याऽऽदे? एवमुक्तानुसारेणैकगुणनीलकाऽऽदीनामेकगुणसुरभिगन्धाऽऽदीनां च च जीवानां कालकृताऽवस्थालक्षणेष्वर्थेषु, स्था० 10 ठा० / पर्याद सर्वत्र भावना कार्येति। भेदा धर्माः, बाह्यवस्त्वालोचनाप्रकारा इत्यर्थः / आ०म०१ अ