________________ पजव 228 - अभिधानराजेन्द्रः - भाग 5 पज्जवजायसत्थखेयण पण्णता? गोयमा ! अणंता मणपजवा पण्णत्ता / केवइया णं भंते! केवलनाणपज्जवा पण्णत्ता ? गोयमा ! अणंता केवलनाणपज्जवा पण्णत्त ति।" तत्रावधिज्ञानस्य स्वपर्यायायेऽवधिज्ञानभेदा भवप्रत्ययक्षयोपशतिकभेदान्नानकतिर्यग्मनुष्यदेवरूमपत्वात्स्वामिभेदादसंख्यातभेदतद्विषयभूतक्षेत्रकालभेदादनन्तभेदतविषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच ते चैवमनन्ता इति / मनः पर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्यायाः ये स्वाम्यादिभेदेन स्वगता विशेषास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षया अविभागपलिच्छेदापेक्षया वेति। एवं मत्यज्ञानाऽऽदित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति। अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाऽऽहएएसि णं मंते ! आमिणिबोहियनाणपज्जवाणं ओहिनाणपज्जवाणं मणपज्जवनाणपज्जवाणं केवलनाणपज्जपाण य कयरे कयरे जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणनाणपज्जवा, ओहिनाणपज्जवा अणंतगुणा, सुयनाणपज्जवा अणंतगुणा, आमिणिबोहियनाणपज्जवा अणंतगुणा, केवलनाणपज्जवा अणंतगुणा / एएसि णं भंते ! मइअण्णाणपज्जवाणं सुयअण्णाणविभंगनाणपज्जवाण य कयरे कयरे० जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा विभंगनाणपज्जवा, सुयअण्णाणपज्जवा अणंतगुणा, मइअण्णाणपज्जवा अणंतगुणा। एएसि णं भंते ! आमिणिबोहियनाणपज्जवाणंजाव केवलणाणपज्जवाणं मइअण्णणपज्जवाणं सुयअण्णणपज्जवाणं विभंगनाणपजवाण य कयरे कयरेजाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणनाणपज्जवा, विभंगनाणपज्जवा अणंतगुणा, ओहिनाणपज्जवा अणंतगुणा, सुयअण्णाणपज्जवा अणंतगुणा, सुयनाणपज्जवा विसेसाहिया, मइअण्णाणपज्जवा अणंतगुणा, आमिणिबोहियनाणज्जवा विसेसाहिया, केवलनाणपज्जवा अणंतगुणा, सेवं भंते भंते त्ति। (एएसि णमित्यादि) इह च स्वपर्यायापेक्षयैषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया सर्वेषां तुल्यपर्यायत्वादिति / तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायाः, तस्य मनोमात्रविषयत्वात्। तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपर्यायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुणविषयत्वात्। तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात्। ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्याऽऽदिविषयत्वेनानन्तगुणविषयत्वात्। ततः केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात् तस्येति / एवमज्ञानसूत्रेऽष्वल्पबहुत्वकारण सूत्रानुसारेणोहनीयम् / मिश्रसूत्रे तु स्तोका मनः पर्यायज्ञानपर्यायाः / इहोपपत्तिः प्राग्वत्तेभ्यो विभङ्गज्ञानपर्यवा अनन्तगुणाः, मनः पर्यायज्ञानापेक्षया विभङ्ग स्य बहुतमविषयत्वात् / तथाहि-विभङ्गज्ञानमूवधि उपरिमग्रैवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक्त्वासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिज्जानाति, कांश्चित्तत्पर्यायांश्च, तानि च मनः पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति / तेभ्योऽवधि ज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षयाऽनन्तगुणविषयत्वात् / तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघाऽऽदेशेन समस्तमूर्तामूर्तद्रटसर्वपर्यायविषयत्वेनावधि-ज्ञानापेक्षयाऽनन्तगुणविषयत्वान तेभ्यः श्रुतज्ञानपर्यवा विशेषाधिकाः, केषाञ्चिच्छुताज्ञानविषयीकृतपयांयाणां विषयीकरणात् / यतो ज्ञानत्वेन स्पष्टाचभासं तत्तेभ्योऽपि मत्यज्ञानपर्यवा अनन्तगुणा यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञान वु तदनन्तगुणानामभिलाप्यवस्तुविषयमपीति / ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः, केषाशिदपि मत्यज्ञानविषयीकृतभावानां विषयंकरणात्तद्धि मत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यट अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणायभासेनावभासनादिति / भ०८ श०२ उ०। पञ्जवएक्कय न० (एयंवैकक) पर्यायविषयभूते एकके, स्था० 4 ता० उ०। (व्याख्या 'एक्क' शब्दे तृतीयभागे 2 पृष्ठे द्रष्टव्या) पज्जवकसिण न० (पर्यवकृत्स्न) चतुर्दशपूर्वाऽऽत्मके विस्तृत श्रुन "पञ्जवकसिणसमासो, पजवकसिणं तु चोद्दसा पुव्वा। सामाइययका होति समासो मुणेयव्यो। पज्जवकसिणं / तिविहं,सुत्ते अत्थे व तदुः चेव।" पं० भा०५ कल्प। पज्जवकाय पुं० (पर्यवकाय) पर्याया वस्तुधर्मा यत्र परमण्वादौ पिटिसन बहवस्तादृशे सङ्घाते, आव०५ अ०। पज्जवजात त्रि० (पर्यवजा(या) पर्यवा ज्ञानाऽऽदिविशेषा जाता रु. पर्यवजातः / आहिताग्न्यादित्वात्जातशब्दस्योत्तरपदत्वम / अधद. पर्यवान् पर्यवेषु वा यातः प्राप्तः पर्यवयातः। अथवा-पर्यवः परिरक्षा पछि परिज्ञान वा। पर्यवप्राप्ते, स्था० 1 ठा० / जातविशेषे, न० / "सुत्ते दार पज्जवजाए भविस्सइ।" स्था०५ ठा०३ उ० सूत्रार्थप्रकारे, स्था०९ ठा० 1 उ० / पर्यवोऽवस्थान्तरं जातो यत्र तत्पर्यवजातम् / का, दिके,उद्भरिते, दध्यादिना विमिश्रिते करम्बाऽऽदिके पर्यायान्तरमादिते, अयमप्यौद्देशिकभेदकृताभिधानः। प्रश्न०५ संव०द्वार। द्रव्यजा भेद, पर्यवजातं तैरेवावाग्निसृष्टभाषाद्रव्यैः यानि विश्रेणिस्थानि भा. वर्गणान्तर्गतानिसृष्टद्रव्यपरघातेन भाषापर्यायत्वेनोत्पद्यन्ते, तारे द्रव्याणि पर्यवजातमित्युच्यते। आचा०२ श्रु०१ चू०४ अ० 138. पज्जवजायलेस्स त्रि० (पर्यवजातलेश्य) पर्यवाः पारिशेष्या तिशृष्टिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः। लेश्या यस्मिंस्तत्तथा। बालमरणभेदे, स्था०३ ठा० 4 उ00 पज्जवजायसत्थ न० (पर्यवजातशस्त्र) शब्दाऽऽदिविषयाणां पर विशेषास्तेषु तन्निमित्तं जातशस्त्रम् / शब्दाऽऽदिविशेषाऽऽपाटकर प्राण्युपघातकार्यनुष्ठाने, आचा०१ श्रु०३ अ०१ उ०। पज्जवजायसत्थखेयण्ण पुं० (पर्यवजातशस्वस्वेदज्ञ) पर्यायान खेदज्ञः। पर्यायशस्त्रनिपुणे, यः शब्दाऽऽदिपर्यायानिष्टात्मकस्तरहारनुष्ठानं च शस्त्रभूतं चेति सोऽनुपघातकत्वात्-संयममप्यशास्त्र मात्मपरोपकारिणं नेति सूत्रितम्, "जे खेयपणे, से पज्जवजातसखेयण्णे से असत्थस्स खेयण्णे से पज्जावजात्तखेयण्णे / " आचा। श्रु०३ अ०१301