________________ पज्जव 226 - अभिधानराजेन्द्रः - भाग 5 पञ्जब दुट्ठाणवडिए, ओगाहणट्टयाए दुट्ठाणवडिए, ठिईए चउ- / ट्ठाणवडिए, वण्णादीहिं छट्ठाणवडिए, सीयफासपज्जवेहि य तुल्ले, उसिण निद्धलुक्खेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीते वि, अजहन्नमणुक्कोसगुणसीते वि एवं चेव, नवरं सहाणे छट्ठाणवडिए / जहण्णगुणसीयाणं असंखेअपदेसियाणं पुच्छा? गोयमा ! अणंता / सेकेणदेणं भंते ! गोयमा ! जहण्णगुणसीते असंखेज्जपदेसिए, जहण्णगुणसीतस्स असंखेज्जपदेसियस्स दवट्ठयाए तुल्ले, पदेसट्ठयाए चउट्ठाणवडिए, ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए, वण्णादिपज्जवेहिं छट्ठाणवडिए, सीतफासपज्जवेहिं तुल्ले, णिद्धउसिणलुक्खफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीते वि, अजहन्न-मणुक्कोसगुणसीते वि एवं चेव,नवरं सट्ठाणे छट्ठाणवडिए / जहन्नगुणसीयाणं अणंतपदेसियाणं पुच्छा?, गोयमा ! अणंता / से केणटेणं? गोयमा ! जहण्णगुणसीते अणंतपदेसिए, जहन्नगुणसीतस्स अणंतपदेसियस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिए, ओगाहणट्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए, वण्णादिपज्जवे हिं छहाणवडिए, सीतफासपज्जवेहिं तुल्ले, अवसेसे हिं सत्तफासपज्जवे हिं छट्ठाणवडिए, एवं उक्कोसगुणसीते वि, अजहन्न-मणुक्कोसगुणसीते वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं उसिणे णिद्धे लुक्खे जहा सीते परमाणुपोग्गलस्स तहेव पडिपक्खो सव्वेसिं न भण्णति त्ति भाणियध्वं / जहन्नपदेसियाणं भंते ! खंधाणं पुच्छा? गोयमा ! अणंता / से केणटेणं ? गोयमा ! जहन्नपदेसिए खंधे, जहन्नपदेसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सियमब्महिए, यदि हीणे पदेसहीणे, अहमन्भहिए पदेसमब्महिए, ठिईए चउट्ठाणवडिए, वन्नगंधरसउवरिल्ल-चउफासपज्जवेहि छट्ठाणवडिए / उक्कोसपदेसियाणं भंते ! खंधाणं पुच्छा? गोयमा ! अणंता। से केणटेणं? गोयमा ! उक्कोसपएसिए खंधे, उकोसपदेसियस्सखंधस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवहिए, वण्णादिअट्ठफासपज्जवेहिं छट्ठाणवडिए। अजहन्नमणुकोसपदेसियाणं भंते ! संधाणं केवइया पज्जवा पण्णत्ता? गोयमा ! अणंता। से केणद्वेणं? गोयमा ! अजहण्णमणुक्कोसपदेसिए खंधे अजहण्णमणुक्कोसपदेसि यस्स खंधस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिए, ओगाहणट्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए. वण्णादिअट्ठफासपज्जवहिं छट्ठाणवडिए। जहन्नोगाहणगाणं भंते ! पोग्गलाणं पुच्छा ? गोयमा! अणंता।से केणटेणं? / गोयमा ! जहन्नोगाहणए पोग्गले, जहन्नोगाहणगस्स पोग्गलस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिए, ओगाहणट्ठयाए तुल्ले, ठिईए चउट्ठाणवडिए, वण्णादिउवरिल्लफासेहि य छट्ठाणवडिए, उक्कोसोगाहणए वि एवं चेव, नवरं ठिईए तुले / अजहण्णमणुकोसोगाहणगाणं भंते! पोग्गलाणं पुच्छा? गोयमा ! अणंता। से केणटेण? गोयमा ! अजहण्णमणुक्कोसोगाहणए पोग्गले, अजहन्नमणुक्को-सोगाहणगस्स पोग्गलस्स दव्वट्ठयाए तुले, पदेसट्टयाएछट्ठाणवडिए, ओगाहणट्टयाए चउट्ठाणवडिए, ठिईर चउट्ठाणवडिए, वण्णादिअट्ठाफासपज्जवेहि य छट्ठाणवडिए। जहन्नट्टिईयाणं भंते ! पोग्गलाणं पुच्छा? गोयमा ! अगंता। सेकेणतुणं? गोयमा! जहन्नट्ठिईए? पोग्गले, जहन्नट्ठिझ्यस पोग्गलस्स दव्वट्ठयाए पएसट्टयाए छट्ठाणवडिए, ओगाहणट्ठयार चउट्ठाणवडिए, ठिईए तुल्ले, वन्नादिअट्ठफासपज्जवेहि / छट्ठाणवडिए। एवं उकोसट्ठिईए वि, अजहन्नमणुक्कोसटिइएपि एवं चेव, नवरं ठिईए चउट्ठाणवडिए। जहन्नगुणकालयाणं मते! के वइया पज्जवा पण्णत्ता? अणंता / से के णडे गं? गोयमा ! जहन्नगुणकालए पोग्गले, जहणगुणकालगस्स पोगलस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिए, ओगाहणट्ठयार चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए, कालवन्नपज्जवेहिं तुले, अवसेसेहिं वन्नगंधफासपज्जवेहिं छट्ठाणवडिए, से तेणद्वे गोयमा ! एवं वुचइजहन्नगुणकालयाणं पोग्गलाणं अगंत पज्जवा पण्णत्ता। एवं उक्कोसगुणकालए वि, अजहन्नमणुगोस. गुणकालए वि एवं, नवरं सहाणे छट्ठाणवडिए / एवं जर कालवण्णपज्जवाणं वत्तवया भणिया तहा से साग 1 वण्णगंधरसफासाणं वत्तव्वया भाणियव्वा, जाव अजहन्नमणुक्कोसलुक्खे सट्ठाणे छट्ठाणवडिए। से तं रूविअजीवपज्जतः से तं अजीवपज्जवा। द्विप्रदेशकस्कन्धसूत्रे-(ओमाहणट्टयाए सियहीणे सियतुल्ले सिय अन्मदि इत्यादि) यदा द्वावपि द्विप्रदेशको स्कन्धौ द्विदेशावगाढावेक-प्रदेशकदाई वा भवतस्तदा तुल्यावगाहनी, यदा त्वेको द्विप्रदेशावगाढ-सपाट एकप्रदेशावगाढो द्विप्रदेशवगाढापेक्षया प्रदेशहीनो, द्विप्रदेशावगा-उ तदपेक्षया प्रदेशाभ्यधिकः, शेष प्राग्वत्। त्रिप्रदेशस्कन्धसूत्रे- (ओगह याए सिय हीणे इत्यादि) यदा द्वावपि त्रिप्रदेशको स्कन्धौ त्रिप्रदेशात द्वि-प्रदेशावगाढावेकप्रदेशावगाढौ वा तदा तुल्यौ, यदा त्येकसि देशावगाढौ वा द्विप्रदेशावगाढो वाऽपरस्तु द्विप्रदेशावगाढ एक-प्रदेशातगड वा तदा द्विप्रदेशक्गादैकप्रदेशावगाढौ यथाक्रमं त्रिप्रदेशावगाढद्विप्रदेश: गाढापेक्षया एकप्रदेशहीनौ, त्रिप्रदेशावगाढद्विप्रदेशावगाढौ तु तदपेक्षा एकप्रदेशाभ्यधिको, यदा त्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगारिश शावगाढापेक्षया द्विप्रदेशहीनस्त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशान्द