________________ पञ्जद 225 - अभिधानराजेन्द्रः - भाग 5 पज्जव वडिए, ठिईए तुल्ले, वन्नादि अट्ठाफासेहिं छट्ठाणवडिए, एवं उकोसहिईए वि, अजहन्नमणुक्कोसठितीए वि एवं चेव, नवरं लिईए चउहाणवडिए / जहन्नगुणकालयाणं परमाणुपोग्गलाणं पुच्छा? गोयमा ! अणंता। से केणटेणं? गोयमा ! जहन्नगुणकालए परमाणुपोग्गले, जहन्नगुणकालगस्स परमाणुपोग्गल- | स्स दवट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठिईए चउट्ठाणवडिए, कालवन्नपज्जवेहिंतुल्ले, अवसेसा वन्ना नत्थि, गंधरसफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणकालए वि, एवं अजहन्नमणुक्कोसगुणकालए वि, नवरं सट्ठाणे छट्ठाणवडिए। जहन्नगुणकालयाणं भंते ! दुपदेसियाणं पुच्छा? गोयमा ! अणंता / से केणद्वेणं ? गोयमा ! जहण्णगुणकालए दुपदेसिए, जहण्णगुण-कालगस्स दुपदेसियस्सदव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अन्महिए, जइ हीणे पदेसहीणे, अह अब्भहिए पदेसमब्भहिए, ठिईए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसे सवणादिउवरिल्लचउफासेहिं य छट्ठाणवडिए, एवं उक्कोसगुणकालओ वि, अजहण्णमणुक्कोसगुणकालए वि एवं चेव, नवरं सहाणे छट्ठाणवडिए / एवं० जाव दसपदेसिए,नवरं पदेसपरिवुड्डी ओगाहणा तहेव / जहण्णगुणकालयाणं भंते ! संखेज्जपदेसियाणं पुच्छा? गोयमा ! अणंता। से केणढेणं ? गोयमा ! जहण्णगुपकालए संखेज्जपदेसिए, जहण्णगुणकालगस्स संखेज्जपदेसियस दव्वट्ठयाए तुल्ले, पदेसट्टयाए दुट्ठाणवडिए, ओगाहणट्ठयाए दुवाणवडिए, ठिईए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादिउवरिल्लचउफासेहिं छट्ठाणवडिए, एवं उक्लोसगुणकालए वि,एवं अजहण्णमणुक्कोसगुणकालए वि,नवरं सहाणे छट्ठाणवडिए। जहण्णगुणकालयाणं भंते! असंखिज्जपदेसियाणं पुच्छा ? गोयमा ! अणंता। से केणटेणं ? गोयमा! जहणगुणकालए असंखेज्जपदेसिए, जहण्णगुणकालगस्स असंखेळपदेसियस्स दव्वट्ठयाएतुल्ले, पदेसट्टयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसे हिं वण्णादिउवरिल्लचउफासेहि य छट्ठाणवडिए। एवं उक्कोसमुणकालए वि, अजहण्णमणुक्कोसगुणकालए विएवं चेव, नवरं सट्ट छट्ठाणवडिए / जहण्णगुणकालयाणं भंते ! अणंतपदेसियाणं पुच्छा ? अणंता / से केणटेणं? गोयमा ! जहण्णगुणकालए अणंतपदेसिए, जहण्णगुणकालगस्स अणंतपदेसियस्स दवट्ठयाए तुल्ले, पदेसट्ठयाए छट्ठाणवडिए, ओगाहणट्ठयाए चउद्वाणवडिए, ठिईए चउट्ठाणवडिए, कालवन्नपज्जवेहिं तुल्ले, | अवसे से हि य वण्णादि अट्ठफासेहिं छट्ठाणवडिए / एवं उक्कोसगुणकालए वि। एवं अजहण्णमणुक्कोसगुणकालए वि एवं चेव, नवरं सहाणे छहाणवडिए / एव नीललोहियहालिहसुकिलसुबिभगंधदुखिभगंधतित्तकडु यकसायअंबिलमहुररसपज्जवेहि य वत्तट्वया माणियव्वा, नवरं परमाणुपोग्गलस्स सुब्मिगंधस्स दुन्मिगंधो न भण्णति, दुन्भिगंधस्स सुभिगंधो न भण्णति, तित्तस्स अवसेसा न भण्णंति, एवं कडुयादीनि वि, सेसं तं चेवा जहन्नगुणकक्खडाणं अणंतपदेसियाणं पुच्छा? गोयमा ! अणंता / से केणटेणं ? गोयमा ! जहण्णगुणकक्खडे अणंतपदेसिए, जहण्णगुण-कक्खडस्स अणंतपदेसियस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए छट्ठाणवडिए, ओगाहणद्वयाए चउट्ठाणवडिए / ठिईए चउट्ठाणवडिए, वण्णगंधरसेहिं छहाणवडिए, कक्खडफासपज्जवे हिं तुल्ले, अवसेसहिं सत्तफासपज्जवेहिं छहाणवडिए, एवं उक्कोसगुणकक्खडे वि, अजहण्णमणुक्कोसगुणकक्खडे वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए / एवं मउयगुरुयलहुए वि भाणियव्वे / जहन्नगुणसीयाणं भंते ! परमाणुपोग्गलाणं पुच्छा? गोयमा ! अणंता / सेकेणटेणं ? गोयमा ! जहन्नगुणसीयाणं परमाणुपोग्गले जहन्नगुणसीयस्स परमाणुपोग्गलस्स दथ्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठिईए चउट्ठाणवडिए, वन्नगंधरसे हिं छहाणवडिए, सीतफासपज्जवे हिं तुल्ले, उसिणफासो न भवति, निद्धलुक्खफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीते वि, अजहन्नमणुक्कोसगुणसीते वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए / जहन्नगुणसीताणं दुपदेसियाणं पुच्छा? गोयमा ! अणंता से के णटेणं भंते ! गोयमा! जहन्नगुणसीते दुपदेसिए, जहन्नगुणसीयस्स दुपदेसियस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए सिय हीणे सियतुल्ले सिय अब्महिए, जदिंहीणे पदेसहीणे, अह अब्भहिए पदेसमभहिए, ठिईए चउट्ठाणवडिए, वण्णगंधरसपज्जवेहिं छट्ठाणवडिए, सीयफासपज्जवेहिं तुल्ले, उसिणणिद्धलुक्खफासपज्जवे हिं छहाणवडिए / एवं उक्कोसगुणसीते वि, अजहन्नमणुक्कोसगुणसीते विएवं चेव, नवरंसट्ठाणे छट्ठाणवडिए। एवं०जाव दसपदेसिए, नवरं ओगाहणट्ठयाए पएसपरिवुड्डी कायव्वा ०जाव दसपदे सियस्स नव पदेसा वुद्विजंति / जहण्णगुणसीयाणं संखेज्जपदेसियाणं पुच्छा? गोयमा! अणंता। से केणढेणं ? गोयमा ! जहण्णगुणसीते संविज्जपदेसिए, जहन्नगुणसीयस्ससंखेज्जपदेसियस्सदव्वट्ठयाएतुल्ले, पदेसट्टयाए