________________ पज्जव 222 - अभिधानराजेन्द्रः - भाग 5 पजव वभावी, सोऽपि च पर्याप्तावस्थायाम, अपर्याप्तावस्थायां तद्योग्य- कायस्य प्रदेशास्तस्यैव निर्विभागा भागाः / एवं त्रिकमधर्मास्तिकाये विशुद्ध्यभावात् / उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणस्ततो जघन्यावधि- आकाशास्तिकाये च भावनीयम्। एतावता चान्योऽन्यानुगमाऽऽत्मकारुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधिः वयवावयविस्वरूपं धर्मास्तिकायाऽऽदिकं यस्त्विति प्रतिपादितम् / पारभविकोऽपि सम्भवेति, ततोऽपर्याप्तावस्थामपि, तस्य सम्भवात्, दशमोऽद्धासमयः। नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमात्रोअजधन्यत्कृष्टाऽवधिरवगाहनया चतुः स्थानपतितः, स्थित्या तुजघन्या- पन्यासः कृतः? उच्यते-पर्यायपर्यायिणोः कथञ्चिदभेदख्यापनार्थः / वधिरुत्कृष्टायधिरजघन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असंख्येयवर्षा- एवमुत्तरोऽपि ग्रन्थः। आह च मूलटीकाकार:-अत्र सर्वत्र पर्यायपर्यायिक ऽऽयुषामवधेर संभवात्, संख्येयवर्षाऽऽयुषां च त्रिस्थानपतितत्वात् कथञ्चिदभेदस्थापनार्थमित्थ सूत्रोपन्यास इति / परमार्थतस्त्वेतद जघन्यमनः पर्यवज्ञानी, उत्कृष्टमनःपर्यवज्ञानी, अजघन्योत्कृष्टमनःपर्य द्रष्टव्यमधर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्ववज्ञानी स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मन पर्यवज्ञानसद्भावात्, मित्यादि। (तेण भंते ! किं संखेज्जा इत्यादि) स्कन्धाऽऽदयः प्रत्येक कि चारित्रिणां च संख्येयवर्षाऽऽयुष्कत्वात्। केवलज्ञानसूत्रे तु-(ओगाहण संख्येया असङ्ख्ये या अनन्ताः? भगवानाह-अनन्ताः / एतदेव ट्ठयाए चउट्ठाणवडिए इति) के वलिसमुद्धात प्रतीत्य / तथाहि - भावयति- "से केणटेणं भंते !" इत्यादि पाठसिद्धम् / संप्रति दण्डन केवलिसमुद्धागतः के वली शेषकेवलिभ्योऽसंख्येयगुणावगाहनः, क्रमेण परमाणुपुद्गलाऽऽदीनां पर्यायाश्चिन्तनीयाः / दण्डकक्रमश्चायम्तदपेक्षया शेषाः केवलिनोऽसंख्येयगुणहीनावगाहनाः, स्वस्थाने तुशेषाः प्रथमतः सामान्येन परमाण्वादयश्चिन्तनीयाः, तदनन्तरमेव एकप्रदेश केवलिनस्विस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वम्, संख्येय एकप्रदेशाऽऽद्यवगाढाः, तत एकसमयाऽऽदिस्थितिकाः, तदनन्तरमेकवर्षाऽऽयुष्कत्वात्, व्यन्तरा यथा असुरकुमाराः ज्योतिष्का वैमानिका गुणकालकाऽऽदयः, ततो जघन्याऽऽद्यवगाहनाप्रकारेण, तदनन्तर जघन्यस्थित्यादि भेदेन, ततो जघन्यगुण कालाऽऽदिक्रमेण, तटनन्तर अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः / एतच प्रागेव जघन्यप्रदेशादिना भेदेनेति। उक्तंचभावितम् / उपसंहारमाह-(सेत्तं जीवपज्जवा इति) ते जीवपर्यायाः / "अणुमाइओहियाणं, खेत्ताऽऽदिपएससंगयाणं च। संप्रत्यजीवान् पृच्छतिअजीवपज्जवा णं भंते ! कइविहा पण्णत्ता ? गोयमा ! दुविहा जहन्नावगाहणाई-ण चेव जहन्नाइदेसाणं // 1 // " अस्या अक्षरगमनिका-प्रथमतोऽण्वादीनां चिन्ता कर्तव्या, तदनन्त पण्णत्ता। तं जहा-रूविअजीवपज्जवा, अरूविअजीवपज्जवा य। क्षेत्राऽऽदि प्रदेशसङ्गतानाम् / अत्राऽऽदिशब्दात्कालभावपरिग्रहः' अरू विअजीवपञ्जवा णं मंते ! कतिविहा पण्णत्ता ! ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशैरेकाऽऽदिभिः सङ्गतानां चिन्ता कर्तव्य, गोयमा ! दसविहा पण्णत्ता। तं जहा-धम्मत्थिकाए, धम्मत्थि तदनन्तरं कालप्रदेशैरेकाऽऽदिसमयैः, ततो भावप्रदेशैरकगुणकालकाकायस्स देसे, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, ऽऽदिभिरिति। तदनन्तरंजघन्यावगाहनाऽऽदीनामिति। अत्र-अपिशोर अधम्मत्थिकायस्स देसे,अधम्मत्थिकायस्स पदेसा, आगास मध्यमोत्कृष्टावगाहना जधन्यमध्यमोत्कृष्टस्थितिजधन्यमध्यमोत्कृष्टत्थिकाए, आगासत्थिकायस्सदेसे, आगासत्थिकायस्स पदेसा, गुणकालिकाऽऽदिवर्णाः परिग्रहः। ततो जघन्याऽऽदिप्रदेशाना जघन्यअद्धासमए / रूविअजीवपज्जवा णं भंते ! कतिविहा पण्णत्ता? प्रदेशानां मध्यभप्रदेशानामजघन्योत्कृष्टप्रदेशानामिति। गोयमा! चउव्विहा पण्णत्ता। तंजहाखंधा,खंधदेसा,खंधपदेसा, अत्र प्रथमतः क्रमेण परमाण्वादीनां चिन्ता कुर्वन्नाहपरमाणुपोग्गला / ते णं भंते ! किं संखेज्जा, असंखेज्जा परमाणुपोग्गलाणं भंते ! केवइया पज्जवा पण्णत्ता ? गोयमा अणंता ? गोयमा! नो संखिज्जा,नो असंखिज्जा, अणंता। से परमाणुपोग्गलाणं अणंता पञ्जवा पण्णत्ता। से केणटेणं भंते ! एवं केणढेणं भंते ! एवं वुश्चइनो संखिज्जा, नो असंखिज्जा, वुच्चइ-परमाणुपोग्गलाणं अनंता पज्जवा पण्णत्ता ? गोयमा! अणंता? गोयमा! अणंता परमाणुपोग्गला, अणंता दुपएसिया परमाणुपोग्गले, परमाणु-पोग्गलस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए खंधा० जाव अणंता दसपदेसिया खंधा, अणंता संखिज्ज तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठिईए सिय हीम पदेसिया खंधा, अनंता असंखिज्जपदेसिया खंधा, अणंता सिय तुल्ले सिय अब्भहिए। जइ हीणे संखेज्जइभागहीणे व अणंतपदेसिया खंधा। से तेणढेणं गोयमा! एवं दुचइ-ते णं नो असंखेज्जभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे संखेजा नो असंखेज्जा अणंता। वा, अह अब्भहिए संखेज्जइभागमब्भहिए वा असंखेज्जइभागम(अजीवपज्जवा णं इत्यादि) (रूविअजीवपज्जवा य अरूवि अजी- भहिए वा संखेज्जगुणमडमहिए वा असंखेज्जगुणमन्भहिए वा वपजवा य इति) रूपमिति, उपलक्षणमेतत-वर्णगन्धरसस्पर्शाश्व विद्यन्ते कालवन्नपज्जदेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए। जब येषां ते रूपिणः, ते च ते जीवाश्च रूप्य जीवाः, तेषां पर्याया रुप्यजीव- हीणे अनंतभागहीणे वा असंखिज्ज भागहीणे वा संखिजपर्याया इत्यर्थः / तद्विपरीता अरूप्यजीवपर्यायाः, अमूर्त्यऽजीवपर्याया / भागहीणे वा संखिज्जगुणहीणे वा असंखिज्जगुणहीणे वा इति भावः। (धम्मत्थिकाए इत्यादि) धर्मास्तिकाय इति परिपूर्णमवयवि अणंतगुणहीणे वा, अह अब्भहिए असंखेज्जइभागमठमहिए / द्रव्यं धर्मास्तिकायस्य देशः, तस्यैवाछुऽऽदिरूपो विभागः, धर्मारित- | संखेज्जइ-भागमब्भहिए वा संखिज्जगुणमब्भहिए वा असंखिज्ज