________________ पजद 221 - अभिधानराजेन्द्रः - भाग 5 पज्जव ठितीए चउट्ठाणवडिए, वन्नगंधरसफासपञ्जवेहिं छट्ठाणवडिए, / आमिणिबोहियनाणपज्जवेहिं तुल्ले, सुयनाणपज्जवेहिं दोहिं दसणेहिं छट्ठाणवडिए। एवं उक्कोसामिणिबोहियनाणी वि, नवरं आमिणिबोहियनाणपज्जवेहिं तुल्ले, ठितीए तिट्ठाणवडिए, तिहिं नाणेहिं तिहिं दंसणेहिं छठाणवडिए। अजहन्नमणुकोसाभिणिबोहियनाणी जहा उक्कोसाभिणिबोहियनाणी, नवरं ठितीए चउठाणवडिए, सट्ठाणे विछट्ठाणवडिए,एवं सुयनाणी वि। जहन्नोहिनाणीणं भंते ! मणूसाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणेता पज्जवा पण्णत्ता। से केणठेणं भंते! एवं वुबह-गोयमा ! जहन्नोहिनाणी मणूसे जहन्नोहिनाणिस्स मणुसस्स दव्वठ्ठयाए तुल्ले पदेसठ्ठयाए तुल्ले ओगाहणठ्ठयाए तिट्ठाणवडिए, ठितीए तिट्ठाणवडिए, वन्नगंधर-सफासपज्जवेहिं दोहिं नाणेहिं छट्ठाणवडिए, ओहिनाणपज्जवेहिं तुल्ले, मणपजवनाणपज्जवेहि,छट्ठाणवडिए तिहिं दंसणेहिं छट्ठाणवडिए, सट्ठाणे छट्ठाणवडिए / एवं उक्कोसोहिनाणी वि, अजहण्णमणुक्कोसोहिनाणी वि एवं चेव, नवरं ओगाहणठ्ठयाए चउठाणवडिए, सहाणे छाणवएि। जहा ओहिनाणी तहा मणपजदनाणी वि भाणियव्वो, नवरं ओगाहणद्वयाए तिट्ठाणवडिए, जहा आमिनिबोहियनाणी तहा सुयअन्नाणी य माणियव्वो / जहा ओहिनाणीतहा विभंगनाणी विभाणियध्वो। चक्खुदंसणी, अचक्खुदंसणी य / जहा आभिणिबोहियनाणी ओहिदंसणी तहा ओहिनाणी। जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणा नत्थि ।जत्थ दंसणा तत्थ नाणा वि, अन्नाणा वि / केवलनाणीणं भंते ! मणुस्साणं केवइया पजवा पण्णता ? गोयमा! अणंता पजवा पण्णत्ता। से केणठेणं भंते ! एवं बुच्चइ-केवलनाणीणं मणुस्साणं अणंता पजवा पण्णत्तां? गोयमा ! केवलनाणी मणुस्से केवलनाणिस्स मणुसस्स दव्वट्ठयाए तुल्ले पदेसठ्ठयाएतुल्ले ओगाहणट्ट्याए चउट्ठाणवडिए, ठिईए तिठाणवडिए, वन्नगंधरसफासपज्जवेहिं छठाणवडिए, केवलनाणपज्जवेहिं केवलनाणदंसणपज्जवेहिं तुल्ले। एवं केवलदसणी वि मणुस्से भाणियट्वे / वाणमंतरा जहा असुरकुमारा / एवं जोइसिया वेमाणिया, नवरं सठाणे ठिईए तिवाणवडिए भाणियट्वे / सेत्तं जीवपजवा। जधन्यावणाहनमुनष्यसूत्रे-(ठितीए तिहाणवडिए इति) तिर्यक्पपेन्द्रियवन्मनुष्योऽपि जघन्यावगाहनो नियमात् सख्ये यवर्षाऽऽयुष्कः सख्येयवर्षाऽऽयुष्कश्च स्थित्या त्रिस्थानपतित एवेति। (तिहिं नाणेहिं इति) यदा यदा कश्चित्तीर्थकरोऽनुत्तरोपपातिकदेवो वा अप्रतिपतितेनावधिज्ञानेन जघन्यायामवगाहनायामुत्पद्यते, तदाऽवधिज्ञानमपि लभ्यते इति त्रिभिज्ञनिरित्युक्तम्। विभङ्गज्ञानसहितस्तु नारकादुवृत्तो जघन्यावामवगाहनायां नोत्पद्यते,तथास्वाभाव्यादतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तम्। उत्कृष्टावगाहनामनुष्यसूत्रे"ठिईए सिय हीणे सियतुल्ले सिय अब्भहिए जइहीणे असंखेजभागहीणे जइ अब्भहिए असंखेज्जभागअब्भहिए।" उत्कृष्टावगाहना हि मनुष्यास्त्रिगव्यूतोच्छ्यारित्रगव्यूतानां स्थितिर्जघन्यतः पल्योपमासंख्येयभागहीनानि त्रीणि पल्योपमानि, उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि / उक्तं च जीवाभिगमे-'उत्तरकुरुदेवकुराए मणुस्साण भंते ! केवइयं कालं ठिई पन्नत्ता? गोयमा ! जहन्नेणं तिन्नि पलिओवमाई पलिओवमस्स असंखेज्जभागहीणाई उक्कोसेणं तिन्नि पलिओवमाई त्ति।" पल्योपमासंख्ययभागश्च त्रयाणां पल्योपमानामसंख्येयतमो भाग इतिपल्योपमासंख्येयभागहीनः पल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसंख्येयभागहीनः, इतरस्तुतदपेक्षयाऽसंख्येयभागाधिकः, शेषा वृद्धिहानयो न गण्यन्ते। (दो नाणा दो अन्नाणा इति) उत्कृष्टावगाहना हि असंख्येयवर्षाऽऽयुषोऽसंख्येयवर्षाऽऽयुषांचाऽवधिविभङ्गासम्भवः, तथास्वाभाव्यादतो वे एव ज्ञाने द्वे चाऽज्ञाने इति / तथा अजघन्योकृष्टावगाहनः संख्येयवर्षाऽऽयुष्कोऽपि भवत्यसंख्येयवर्षाssयुष्कोऽपि गव्यूतद्विगव्यूतोऽच्छ्रयः, ततोऽवगाहनयाऽपि चतुःस्थानपतितत्वं स्थित्याऽपि तथाऽऽद्येश्चतुभिर्मतिश्रुतावधिमनः पर्यवरूपैनिःषट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तदृद्रव्याऽऽदिसापेक्षक्षयोपशमवैचित्र्यतारतम्यभावात्केवलज्ञानपर्यवैस्तुल्यता, निःशेषस्वावरणक्षयतः, प्रभूतस्य केवलज्ञानस्य भेदाभावात् / शेषं सुगमम् / जघन्यस्थितिकमनुष्यसूत्रे-(दोहिं अन्नाणेहिं इति) द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुताज्ञानरूपाभ्या षट्स्थानपतितता वक्तव्या, न तु ज्ञानाभ्याम्। करमादिति चेत्? उच्यते-जघन्यस्थितिका मनुष्याः सम्भूच्छिमाः, सम्मूछिममनुष्याश्च नियमतो मिथ्यादृष्टयस्ततः, तेषामज्ञाने एव न ज्ञाने / उत्कृष्टस्थितिमनुष्यसूत्रे-(दो नाणा दो अन्नाणा इति ) उत्कृष्टस्थितिका हि मनुष्यारिखपल्योपमाऽऽयुषस्तेषां च तावद् ज्ञाने नियमेन, यदा पुनः षण्मासावशेषाऽऽयुषो वैमानिकेषु बद्धवाऽऽहयुषस्तदा सम्यक्त्वलाभात् द्वे ज्ञाने लभ्येते, अवधिविभङ्गा एवासंख्येयवर्षाऽऽयुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीति नोक्तम्। अजघन्योत्कृष्टस्थितिमनुष्यसूत्रमजघन्योत्कृष्टावगाहनमनुष्यसूत्रमिव भावनीयम्। जघन्याऽऽभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये, द्वे दर्शने। किं कारणमिति चेत्? उच्यते-जघन्याभिनिबोधिको हि जीयो नियमादवधिमनः पर्यवज्ञानवि कलः,प्रबलज्ञानाऽऽवरणकर्मोदयसगावादन्यथा जघन्याऽऽभिनिबोधिकज्ञानत्वायोगात्, ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यश्रुतज्ञानपर्यवैाभ्यां दर्शनाभ्यां च षट्स्थानपतिता उक्ता / उत्कृष्टाऽभिनिबोधिकसूत्रे- (ठिईए तिवाणवडिए इति) उत्कृष्टाऽऽभिनिबोधिको हि नियमात्संख्येयवर्षाऽऽयुरसंख्येयवर्षाऽऽयुषः, तथा भवस्वाभाव्यात्, सर्वोत्कृष्टाऽऽन्निनबोधिकज्ञानसंभवाद्, संख्येयवर्षाऽऽयुषश्च प्रागुक्तयुक्तेः स्थित्या त्रिस्थानपतिता इति जघन्याऽवधिसूत्रे उत्कृष्टावधिसूत्रे च अवगाहनया त्रिस्थानपतितो वक्तव्यः / यतः सर्वजघन्योऽबधिर्यथोक्तस्वरूपोमनुष्याणां पारभविको न भवति, किंतुतद्भ