SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पज्जव 220- अभिधानराजेन्द्रः - भाग 5 पज्जव भवति / शुक्रनिषेकानुसारेण च तिर्यडभनुष्याणामुत्पत्तिसमयेऽवगाहनेतिन तेषां युगलिकानां जघन्यावगाहनालभ्यते, किन्तु सङ्ख्येयवर्षाऽऽयुषाम्, सङ्ख्येयवर्षाऽऽयुषश्च स्थित्या त्रिस्थानपतितता, एतच्च भावितं प्राक् / तत उक्तस्थित्या त्रिस्थानपतितता इति। (दोहिं नाणेहिं दोहिं अन्नाणेहिं इति) जघन्यावगाहनो हि तिर्यक्पोन्द्रियासड़ ख्येयवर्षाऽऽयुषोऽपर्याप्तो भवति, सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासम्भवात्द्वेज्ञाने द्वे अज्ञाने उक्ते। यस्तु विभङ्ग ज्ञानसहितो नरकादुद्वृत्त्य सङ्ख्येयवर्षाऽऽयुष्केषु तिर्यपञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यो, नाल्पकायेषु, तथास्वाभाव्यात्, अन्यथाऽधिकृतसूत्रविरोधः, उत्कृष्टावगाह-नतिर्यक्रपञ्चेन्द्रियसूत्रे-(तिहिं नाणेहिं तिहिं अन्नाणेहिं इति) त्रिभिनिरित्रभिरज्ञानैः षट्स्थानपतिताः त्रीण्यज्ञानानि / कथमिति चेत्?ह, उच्यते-इह यस्य योजनसहस्रशरीरावगाहना स उत्कृष्टावगाहनः, स च सङ्खयेयवर्षाऽऽयुष्क एव भवति, पर्याप्तश्चा तेन तस्य त्रीणि ज्ञानानि त्रीण्यज्ञानानि च सम्मन्ति। स्थित्याऽपि चासावुत्कृष्टावगाहनः त्रिस्थानपतितः, सख्येयवर्षाऽऽयुष्कत्वात्। अजघन्योत्कृष्टावगाहसूत्रे स्थित्या चतुःस्थानपतितो,यतो जघन्योत्कृष्टावगाहनोऽसङ्ख्येयवर्षाऽऽयुष्कोऽपि लभ्यते, तोपपद्यते प्रागुक्तयुक्त्या चतुःस्थानपतितत्वम्। जघन्यस्थितिकतिर्यक् पश्चेन्द्रियसूत्रे द्वेऽज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जधन्यस्थितिको लब्ध्यपर्याप्तक एव भवति, न तन्मध्ये सासादनसम्यग्दृष्टरुत्पाद इति। उत्कृष्टस्थितिकतिर्यक्रपञ्चेन्द्रियसूत्रे-(दो नाणा दो अन्नाणा इति) उत्कृष्ट स्थितिको हि तिर्यक्पोन्द्रियत्रिपल्योपमस्थितको भवति। तस्य च द्वेऽज्ञाने तावन्नियमेन, यदा पुनः षण्भासविशेषाऽऽयुर्वैमानिकेषु षद्वाऽऽयुष्को भवति, तदा तस्य द्वे ज्ञाने लभ्येते। अत उक्तम्- द्वे ज्ञाने द्वे अज्ञाने इति। अजघन्योत्कृष्टस्थितिकतिर्यक्रपथेन्द्रियसूत्रे-(ठिईए चउट्टाण-वडिए इति) अजघन्योत्कृष्टस्थितको हि तिर्यक्पञ्चेन्द्रियसवये-यवर्षाऽऽयुष्कोऽपि लभ्यते, असड् ख्येयवर्षाऽऽयुष्कोऽपि समयो, न त्रिपल्योपमस्थितिकः, ततश्चतुःस्थानपतितता। जघन्याभिनिबोधिकतिर्यकपञ्चेन्द्रियसूत्रे-(ठिईए चउट्ठाणवडिए इति) असंख्येयवर्षाऽऽयुषोऽपि हि तिर्यक्पञ्चेन्द्रियस्य स्वभूमिकाऽनुसारेण जघन्येनाऽऽभिनिबोधिकश्रुतज्ञानेलभ्येते। ततः संख्येयवर्षाऽऽयुषोऽसंख्येयवर्षाऽऽयुषश्च जघन्याऽऽभिनिबोधिकश्रुतज्ञानसंभवाद्भवति स्थित्वा चतुः स्थानपतितः, उत्कृष्टाऽऽभिनिबोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतितता वक्तव्या। यत इह यस्योत्कृष्ट आभिनिबोधिकश्रुतज्ञाने स नियमात्संख्येयवर्षाऽऽयुश्च स्थित्या त्रिस्थानपतित एव, यथोक्तं प्राक् अवधिसूत्रे। विभङ्गसूत्रेऽपि स्थित्यात्रिस्थानपतितता। किं कारणमिति चेत् ? उच्यते असंख्येयवर्षाऽऽयुषोऽवधिविभङ्गासम्भवात्। आह च मूलटीकाकारः- "ओहिविभगेसु नियमा तिहाणवडिए,किं कारण ? भन्नइ-ओहिविभंगा असंखेजवासाउयस्स नत्थि यत्ति // ' | संप्रति अजीवपर्यायान पच्छति जहण्णो गाहणगाणं भंते ! मणुस्साणं के वइया पजवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता / से केणटेणं भंते ! एवं वुच्चइ-जहण्णोगाहणगाणं मणुस्साणं अणंता पज्जवा पण्णत्ता? गोयमा! जहाण्णोगाहणए मणुस जहण्णोगाहणगस्स मणुस्सस्स दव्वट्ठयाए तुल्ले पदेसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठितीए तिट्ठाणवडिए, वण्णगंधरसफासपज्जवेहिं तिहिं नाणेहिं दोहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए। उक्कोसोगाहणए वि एवं चेव, नवरं ठितीए सिय हीणे, सिय तुल्ले, सिय अन्महिए। जइ हीणे असंखेज्जइभागहीणे, अह अब्भहिए असंखेज्जइभागमन्भहिए। दो नाणा दो अन्नाणा दो दसणा। अजहण्णमणुकोसोगाहणए वि एवं चेव, नवरं ओगाहणट्टयाए चउट्ठाणवडिए. ठितीए चउट्ठाणवडिए। आइल्लेहिं चउहिं नाणेहिं छट्ठाणवडिए. के वलनाणपज्जवे हिं तुल्ले, तिहिं अण्णाणे हिं दंसणेहि छट्ठाणवडिए / केवलदसणपज्जवेहिं तुल्ले / जहण्णद्वितीयाग भंते ! मणुस्साणं केवइया पज्जवा पण्णत्ता? गोयमा ! अणंता पजवा पण्णत्ता / से केणतुणं भंते ! एवं वुच्चइ? गोयमा ! जहण्णद्वितीए मणुस्से जहण्णद्वितीयस्स मणुस्सस्स दवट्ठयार तुल्ले पदेसट्ठयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए, ठितीए तुल्ले / वण्णगंधरफासपज्जवेहिं दोहिं अण्णाणेहिं दोहिं दंसणेहि छट्ठाणवडिए। एवं उक्कोसहितीए वि,नवरं दो नाणा दो अन्नाणा दो दंसणा! अजहण्णमणुक्कोसद्वितीए वि एवं चेव, नवरं ठिईए चउट्ठाणवडिए, ओगाहणट्ठयाए चउट्ठाणवडिए, आइल्लेहिं चलाई नाणेहिं छट्ठाणवडिए, के वलनाणपज्जवे हिं तुल्ले, तिथि अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, केवलदसणपज्जवेहि तुल्ले / जहन्नगुण-कालयाणं भंते ! मणुस्साणं केवइया पज्जन पण्णत्ता? गोयमा! अणंता पज्जवा पण्णत्ता / से केणतुणं भते! एवं वुचइ ! गोयमा ! जहण्णगुणकालए मणूसे जहण्णगुणकाल. गस्स मणूसस्स दव्वट्ठयाए तुल्ले पदेसट्ठयाए तुल्ले ओगाहणद्वयाए चउट्ठाण-वडिए। कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वन्नगंधरसफासपज्जवेहिं छट्ठाणवडिए, चउहिं नाणेहिं छट्ठाणवडिए, के वलनाणपज्जवेहिं तुल्ले, तिहिं अन्नाणे हिं तिहिं दंस छट्ठाणवडिए, केवलदसणपज्जवेहिं तुल्ले, एवं उक्कोसगुणकाल वि, अजहन्नमणुक्कोसगुणकालए वि एवं चेव, नवरं सहाणे छट्ठाणवडिए / एवं पंच वण्णा दो गंधा पंच रसा अट्ठ मासा भाणियव्वा / जहण्णाभिणिवोहियनाणीणं भंते! मणुस्सा केवइया पजवा पण्णत्ता ? गोयमा! अणंता पज्जवा पण्णताः से केणद्वेणं भंते ! एवं वुचइ ? गोयमा ! जहन्नाभिणिबोहियनाणी मणुस्स जहण्णाभिणिबोहियनाणिस्स मणुस्सत दवट्टयाए तल्ले पदेसट्टयाए तुल्ले ओगाहणट्टयाए चउहाणवहिए
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy