________________ पजद 223 - अभिधानराजेन्द्रः - भाग 5 पज्जव गुणमभहिए वा अणंतगुणमब्भहिए वा / एवं अवसेसवन्नगंधर- सफापज्जवेहिं छट्ठाणवडिए / फासाणं सयिउसिणनिद्धलुक्खेहिं छट्ठाणवडिए / से तेणद्वेणं गोयमा ! एवं वुच्चइ. परमाणुपोग्गलाणं अणंता पज्जवा पण्णत्ता / / (परमाणुपोग्गलाणं भंते ! इत्यादि) स्थित्या चतुःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्ख्ये यकालमवस्थानभा-वात् / कालाऽऽदिवर्णपर्यायः षट्स्थानपतितता, एकस्यापि परमाणोः पर्यायाऽऽनन्त्याविरोधात्। ननु परमाणुरप्रदेशी गीयते ततः कथं पर्यायाऽऽनन्त्याविरोधः, पर्यायाऽऽनन्त्ये नियमतः स्वप्रदेशत्वप्रसक्तेः? तदयुक्तम्वस्तुतत्त्वापरिज्ञानात् / परमाणुर्हि अप्रदेशो गीयतेद्रव्यरूपतया सांऽशो न भवतीति, न तु कालभावाभ्यामिति। "अपएसो दव्वट्ठयाए उ'' इति वचनात् / ततः कालभावाभ्यां सप्रदेशत्वेऽपि न कश्चिद्दोषः। तथा परमाप्रवादीनामसंख्यातप्रदेशकस्कन्धपर्यन्तानां केषाञ्चिदनन्तप्रदेशकानामपि स्कन्धाना तथा एकप्रदेशावगाढानां यावत्संख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्यादीना षट्स्थानपतितता वक्तव्या, न शेषैः। द्विप्रदेशकस्कन्धसूत्रेदुपदेसियाणं पुच्छा ? गोयमा ! अणंता पज्जवा पण्णत्ता? से केण्डेणं भंते ! एवं वुच्चइ-गोयमा ! दुपदेसिए, दुपदेसियस्स दव्वट्ठयाए तुल्ले, पएसट्टयाए तुल्ले, ओग्गाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए। जइ हीणे पएसहीणे, अह अब्भहिए पदेसमन्महिए, ठितीए चउट्ठाणवडिए, वन्नादीहिं उवरिल्लेहिं चउफासेहि य छट्ठाणवडिए / एवं तियपएसिए वि, नवरं उग्गाहणट्ठाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइहीणे पदेसहीणे वा दुपएसहीणे वा, अह अब्भहिए पदेसमभहिए वा, एवं जाव दसपदेसिए, नवरं ओगाहणाए पदेसपरिवुड्डी कायव्या जाव दसपदेसिए, नवरं पदेसहीणे त्ति / संखेज्जपदेसियाणं पुच्छा ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणतुणं भंते ! एवं वुच्चइ-गोयमा ! संखिज्जपदेसिए, संखेज्जपदेसियस्स दवट्ठयाए तुल्ले, पदेसट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे संखेज्जभागहीणे वा संखेज्जगुणहीणे वा, अह अमहिए एवं चेव, ओगाहणहया वि दुट्ठाणवडिए, ठितीए चउद्वाणवडिए, वन्नादिउवरिल्ले चउफासपज्जवेहि य छट्ठाणवडिए। असंखेज्जपदेसियाणं पुच्छा? गोयमा ! अणंता पज्जवा पण्णत्ता / से केण?णं भंते ! एवं वुच्चइ ? गोयमा! असंखेज्जपदेसिए खंधे असंखेज्जपदेसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए चउठाणवडिए, ओगाहणठ्ठयाए चउठाणवडिए, वन्नादिउवरिल्ले चउफासेहि य छाणवडिए। अणंत पदेसियाणं पुच्छा ? गोयमा ! अणंता पज्जवा पण्णत्ता / से केणठेणं भंते ! एवं वुच्चइ? गोयमा ! अणंतपदेसिए खंधे, अणंतपदेसियस्स खंधस्स दव्वळ्याए तुल्ले पदेसठ्ठयाए छठाणवडिए, ओगाहणठ्ठयाए चउठाणवडिए, ठितीए चउठाणवडिए, वन्नगंधरसफासपज्जवेहिं छाणवडिए / एगपदेसोगाढाणं पोग्गलाणं पुच्छा? गोयमा ! अणंता पज्जवा पण्णत्ता। सेकेणठेणं भंते ! एवं वुच्चइ? गोयमा! एगपदेसोगाढे पोग्गले, एगपदेसोगाढस्स पोग्गलस्स दव्वयाए तुल्ले, पदेसठ्ठयाए छट्ठाणवडिए, ओगाहणठ्ठयाए तुल्ले, ठितीए चउट्ठाणवडिए, वन्नादिउवरिलचउफासेहिय छट्ठाणवडिए। एवं दुपएसोगाढे वि०जाव दसपदेसोगाढे। संखेज्जपदेसोगाढाणं पुच्छा? गोयमा ! अणंता पण्णत्ता / से केणद्वेणं भंते ! एवं वुचई ? गोयमा ! संखेज्ज पदेसोगाढे पोग्गले संखिज्जपदेसोगाढस्सपोग्गलस्स दव्वट्ठयाए तुल्ले, पदेसठ्ठयाए छट्ठाणवडिए? ओगाहणट्ठयाए दुट्ठाणवडिए, ठिईए चउट्ठाणवडिए, वन्नादिउवरिल्लचउफासे हि य छट्ठाणवडिए / असंखेज्जपदेसोगाढाणं पुच्छा ? गोयमा ! अणंता पज्जवा पण्णत्ता / से केणठेणं भंते ! एवं वुचइ ? गोयमा ! असंखेज्जपदेसोगाढे पोग्गले, असंखेज्जपदेसोगाढस्सपोग्गलस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए छट्ठाणवडिए, ओगाहणढाए चउढाणवडिए, ठिईए चउठाणवडिए, वण्णादिअळफासेहिं छट्ठाणवडिए। एगसमयठिईयाणं पुच्छा ? गोयमा ! अणंता / से केणतुणं भंते ! एवं वुच्चइ ? गोयमा ! एगसमयट्टिईए पोग्गले एगसमयट्ठिइयस्स पोग्गलस्स दव्वढ्याए तुल्ले, पदेसठ्ठयाए छट्ठाणवडिए, ओगाहणठ्याए चउट्ठाणवडिए, ठिईए तुल्ले, वण्णादिअट्ठफासेहिं छट्ठाणवडिए। एवं०जाव दससमयट्ठिईए। संखेज्जसमयट्टिईयाणं एवं चेव, नवरं ठिईए दुट्ठाणवडिए / असंखेज्जसमयट्टिईयाणं एवं चेव, ठिईए चउठाणवडिए। एगगुणकालगाणं पुच्छा ? गोयमा ! अणंता / से केणट्टेणं भंते ! एवं वुच्चइ ? गोयमा ! एगगुणकालए पोग्गले, एगगुणकालगस्स पुग्गलस्स दव्वट्ठ्याए तुल्ले , पदेसठ्ठयाए छट्ठाणवडिए, ओगाहणट्ठयाए, चउट्ठाणवडिए ठिइए चउट्-ठाणवडिए कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णगंधरसपज्जवे हिं छठाणवडिए, अट्ठहिं फासे हिं छट्ठाणवडिए / एवं०जाव दसगुणकालए, संखेज्जगुणकालए विएवं चेव, नवरं सट्ठाणे दुट्ठाणवडिए। एवं असंखिज्जगुणकालए वि, नवरं सट्ठाणे चउट्ठाणवडिए। एवं अणंतगुणकालए वि, नवरं सट्ठाणे छट्ठाणवडिए। एवं जहा कालवण्णस्स वत्तव्वया भणिया, तहा सेसाण वि वण्णगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अणंतगुणलुक्खे / जहण्णोगाहणगाणं भंते ! दुपदे