________________ पज्जव 214 - अभिधानराजेन्द्रः - भाग 5 पज्जव ततो द्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णप- यिनारकापेक्षया असंख्येयगुणहीनः, तदपेक्षया त्वितरोऽसंख्येयगुणाभ्यधिकः 5, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दशसहस्त्राणि शते च सर्वजीवानन्तकपरिकल्पिवेन गुणकारणेन गुणिते जायन्ते दश सहस्त्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽनन्तगुणहीनः, इतरस्तु तदपेक्षयाऽनन्तगुणाभ्यधिकः। यथा कृष्णवर्णपर्यायानधिकृत्य हानौ वृद्धौ च षट्स्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शरपि प्रत्येक पदास्थानपतितत्वं भावनीयम्। तदेवं पुदलविपाके नामकर्मोदयजनितजीवौदयिकभावाऽऽश्रयेण षट्स्थानपतितत्वमुपदर्शितम् / इदानीं जीवविपाकिज्ञानाऽऽवरणीयाऽऽदिकर्मक्षयोपशमभावाऽऽश्रयेण तदुपदर्शयति-"आभिणिबोहियपज्जवेहिं" इत्यादि पूर्ववत् / प्रत्येकमाभिनिबोधिकाऽऽदिषु षट्स्थानपतितत्वं भावनीयम् / इह द्रव्यतस्तुल्यत्वं वदता सम्मूच्छिमसर्वप्रभेदनिर्भेदवीजं मसूरण्डकरसवदनभिव्यक्तदेशकालक्रमप्रत्यवबद्धविशेषभेदपरिणतैर्यो ग्यं द्रव्यमित्यावेदितम्। अवगाहनया चतुःस्थानपतितत्वमभिवहता क्षेत्रतः सङ्कोचविकोचधर्मा आत्मा, न तु द्रव्येप्रदेशसङ्ख्याया इति दर्शितम् उक्तं चैतदन्यत्रापिविकसनसङ्कोचनयोन स्तो द्रव्यप्रदेशसङ्ख्याया वृद्धिहासौ स्तः, क्षेत्रतस्तु तावान्मनः, तस्मात् स्थित्या चतुःस्थानपतितत्वं वदता आयुःकर्मस्थितिनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुःस्थानपतितत्यायोगात्। आयुःकर्म चोपलक्षण, तेन च सर्वकर्मस्थितिनिर्वतकेष्वध्यवसायोत्कर्षापकर्षवृत्तिरवसातव्या। कृष्णादिपर्यायः षट्स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितम्। अथ नारकाणां पर्यायाऽऽनन्त्यं पृष्टेन भगवता तदेव पर्यायाऽऽनन्त्यं वक्तव्यं, न त्वन्यत्, ततः किमर्थे द्रव्यक्षेत्रकालभावाभिधामिति? तदयुक्तम् / अभिप्रायापरिज्ञानात्। इह न सर्वेषां सर्वे स्वपर्यायाः समसंख्याः किं तु षट्थानपतिताः। एतच्चानन्तरमेव दर्शितम्, षट्थानपतितत्वं परिणामित्वमन्तरेण न भवति, तच परिणामित्वं यथोक्तलक्षणस्य द्रव्यस्येति द्रव्यतस्तुल्यत्वमभिहितम् / तथा न कृष्णाऽऽदिपर्यायैरेव पर्यायवान् जीवः, किंतु तत्तत्क्षेत्रसङ्कोचविकोचधर्मतयाऽपि / तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थ क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रसङ्गेन. तदेवमवसित नैरयिकाणां पर्यायाऽऽनन्त्यम्। इदानीमसुरकुमारेषु पर्यायाग्रं पिपृच्छिषुराहअसुरकुमाराणं भंते ! केवइया पजवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता / से केणढे णं भंते ! एवं वुच्चइ असुरकुमाराणं अणंता पज्जवा पण्णत्ता ? गोयमा ! असुरकुमारे असुरकुमारस्स दवट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठाए चउट्ठाणवडिए, ठिईए चउट्ठाणचडिए, कालवन्नपज्जवेहिं छट्ठाणवडिए / एवं नीलवनपज्जवेहिं लोहिल्लाहालिहवण्णपज्जवेहिं सुकिल्लवण्णपज्जवेहिं सुब्भिगंधपज्जवेहिं दुढिभगंधपज्जवेहिं तित्तरसपज्जवेहिं कडुयरसपज्जवेहिं कसायरसपज्जवेहिं अंविलरसपज्जवेहिं महुररसपज्जवेहिं कक्खडफासपज्जवेहि मउयफासपञ्जवेहिं गरुयफासपञ्जवे हिं लहुयफासपज्जवे हिं सीतफासपज्जवेहिं उसिणफासपज्जवेहिं निद्धफसपज्जवेहि लुक्खफासपज्जवे हिं आमिणिबोहियनाणपज्जवेहिं सुयनाणपज्जवेहिं ओहिनाणपज्जवेहिं मइअन्नाणपज्जवेहिं सुयअन्नाणपज्जवेहिं विभंगनाणपज्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं ओहिदंसणपञ्जवेहिं य छट्ठाणवडिए / से तेणढे णं गोयमा ! एवं दुबइ-असुरकुमाराणं अणंता पज्जवा पण्णत्ता। एतं जहा णेरइया जहा असुरकुमारा तहा नागकुमारा विण्जाव थणियकुमारा। पुढविकाइयाणं भंते ! केवझ्या पज्जवा पण्णता? गोयमा ! अणंता पजवा पण्णत्ता / से केणढे णं एवं वुबइपुढविकाइयाणं अणंता पजवा पण्णत्ता? गोयमा ! पुढविकाइए पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए / जइ होणे असंखेजइभागहीणे वा संखेजहभागहीणे वा संखेजगुणीहीणे वा असंखिजगुणहीणे वा / अह अन्भहिए असंखेज्जइभागअब्महिएवा संखेज्जइभागअब्महिए वा संखेज्जगुणमब्महिए वा असंखिज्जगुणमब्भहिए वा / ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए। जइहीणे असंखिज्जभागहीणे वा संखेजभागहीणे वा संखेजगुणहीणे वा / अह अन्भहिए असंखेज्जइभागअब्भहिए वा संखेजइभाग-अब्भहिए वा संखेज्जगुणमन्महिए वा वण्णेहि गंधेहिं रसेहिं फासेहिं मइअन्नाणपञ्जवेहिं सुयअण्णाणपञ्जदेहि अचक्द सणपज्जवेहिं छट्ठाणवडिए / आउकाइयाणं भंते / केवइया पज्जवा पण्णत्ता? गोयमा ! अणंता पन्जवा पण्णत्ता। से केणढे णं भंते ! एवं वुचइ-आउकाइयाणं अणंता पञ्जवा पण्णत्ता ? गोयमा! आउकाइए आउकाइयस्स दव्वट्ठयाए तुल्ले. पदेसट्टयाए तुल्ले, उग्गाहणट्ठयाए चउट्ठाणवडिए, ठिईए तिट्ठा सणवडिए वन्नगंधरसफासमइअण्णाणसुयअण्णाण अचक्खुदंसणपज्जवेहि य छट्ठाणवडिए। तेउकाइयाणं पुच्छा? गोयमा ! अणंता पजवा पण्णता ? से केण्टे णं भंते ! एवं दुबइ-तेउकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! तेउकाइए तेउकाइयस्स दवट्ठयाए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए। ठिईए तिट्ठाणवडिए वण्णागंधरसफासमइअन्नाणसुयअन्नाणअचक्खु दंसणपज्जवे हि य छट्ठाणवडिए। वाउकाइयाणं पुच्छा? गोयमा ! वाउकाइयाणं अणंता पजवा पण्णत्ता / से के णडे णं भंते ! एवं दुबइ. वाउकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! वाउकाइए