________________ 215 - अमिधानराजेन्द्रः - भाग 5 पज्जव वाउकाइयस्स दव्वट्ठयाए तुल्ले, सुयअण्णाअणअ ओगाहमाल्याए चउट्ठाणवडिए / ठिईए तिट्ठाणवडिए वण्णगंधरसफासमइअण्णाणचक्खुदंसणपज्जवेहियछट्ठाणवडिए। वणस्सइकाइयाण मंते ! केवइया पज्जवा पण्णत्ता? गोयमा! अणंता पज्जवा पण्णता / से केणढे णं भंते ! एवं वुच्चइवणस्सइकाइयाणं अणंता पजवा पण्णत्ता ? गोयमा ! वणस्सइकाइए वणस्सइकायस्स दवठ्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणबडिए। ठिईए तिट्ठाणवडिए, वण्णगंधरसफासमइअण्णाणसुयअण्णाण-अचक्खुदंसणपञ्जवेहिय छट्ठाणवडिए। से तेणढे पं गोयमा ! वणस्सइकाइयाणं अणंता पज्जवा पण्णत्ता / देइंदियाणं पुच्छा? गोयमा! वेइंदियाणं अणंता पजवा पण्णत्ता। सेकेणढे णं भंते ! एवं वुचइवेइंदियाणं अणंता पज्जवा पण्णता? गोयमा ! वेइंदिए वेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, उग्गाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अन्महिए। जदि हीणे असंखेजइभागहीणे वा संखेजभागहीणे वा संखेजगुणहीणे वा संखेजभागब्भगहिए वा / अह अब्भहिए असंखेलभागमभहिए वा संखेनगुणमब्महिए वा असंखेज्जगुणमन्महिए वा / ठिईए तिट्ठाणवडिए, वण्णगंधरसफसआमिणिबोहियनाणसुअणाणमइअण्णाणसुय-अण्णाणअचक्खुदेसणपज्जवे हि य छट्ठाणवडिए / एवं तेइंदियाण वि, एवं चउरिदियाण दि.णवरं दो दंसणा चक्खुदंसणेहिं अचक्खुदंसपज्जवेहि य छट्ठाणवडिए। पंचिदियतिरिक्खजोणियाणं पज्जवा जहा णेरइयाणं तहा भाणियव्वा / मणुस्साणं भंते ! के वइया पजवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। सेकेणढे णं मंते ! एवं वुचइ-मणुस्साणं अणंता पज्जवा पण्णत्ता ? गोयमा ! माणुसस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, उग्गाहणट्ठाए चउट्ठाणवडिए। ठिईए चउट्ठाणवडिए, वण्णगंधरसफासआमिजियोहियनाणसुयनाणओहिनाणमणपज्जवनाणपज्जवे हि य छट्ठाणवडिए, केवलनाणपञ्जवेहिं तुल्ले तिहिं अण्णाणेहिं तिहिं दसणेहिं छट्ठाणवडिए, केवलदसणपज्जवेहिं तुल्ले / वाणमंतरा ओगाहणट्ठाए ठिईए चउट्ठाणवडिया, वन्नादीहिं छट्ठाणवडिया, जोइसियवेमाणिया वि एवं चेव, नवरं ठिईए चउट्ठाणबडिए तिट्ठाणवडिया। (असुरकुमाराणं भंते! केवइया पज्जवा पण्णत्ता इत्यादि) उक्त एवार्थः प्रायः सर्वेष्यप्यसुरकुनाराऽऽदिषु, ततः सकलमपि चतुर्विशतिदण्डकसूत्र प्रागावनीयं, यस्तु विशेष उपदर्श्यते तत्र यत्पृथिवीकायिकाऽऽदीनामवगाहनाया अडलासय्येयभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदङ्गुलासंख्येयभागस्यासंख्येयभेदभिन्नत्वादवसेयम् / स्थित्या हीनत्वमधिकत्वं च त्रिस्थानपतितं, न चतुःस्थानपतितम्, असंख्येयगुणवृद्धिहान्योरसम्भवात्। कथं तयोरसम्भव इति चेत् ? उच्यते-इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुकभव क्षुल्लकभवग्रहणस्य परिमाणमा वलिकाना द्वे शते षट्पञ्चाशदधिके मुहूर्ते च द्विध-टिकप्रमाणे, सर्वसंख्यया क्षुल्लकभवग्रहणानांपञ्चषष्टिसहस्त्राणि पञ्चशतानि षट्त्रिंशदधिकानि 65536 / उक्तं च - " दोन्नि सयाइं नियमा, छप्पन्नाइं पमाणओ हॉति / आवलियपमाणेणं, खुड्डागभवग्गहणमेयं // 1 // पन्नाठि य सहस्साई, पंचेव सयाई तह य छत्तीसा। खुड्डागभवग्गहणा, इति एते मुहुत्तेणं // 2 // " पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि संख्येयवर्षप्रमाणा, ततो नासंख्येयगुणवृद्धिहान्योः सम्भवः / शेषवृद्धिहानित्रिकभावना त्वेवम्एकस्य किल पृथिवीकायस्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणिस्त्राणि, अपरस्य तान्येव समयन्यूनानि / ततः समयन्यूनद्वाविंशतिवर्षसहस्रस्त्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्त्रस्थितिकापेक्षया असंख्येयभागहीनः, तदपेक्षया त्वितरोऽसंख्येयभागाधिकः, तथा एकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्त्राणि स्थितिरपरस्य तान्ये वान्तमुहूर्ताऽऽदिनोनानि।अन्तमुहूर्ताऽऽदिकंद्वाविंशतिवर्षसहस्रास्त्राणां संख्येयतमो भागः, ततोऽन्तर्मुहूर्ताऽऽदिन्यूनद्वाविंशतिवर्षसम्रहस्वस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्त्रस्थितिकापेक्षया संख्येय-- भागहीनः, तदपेक्षया तु इतरः संख्येयभागाभ्यधिकः। तथा एकस्य द्वाविंशतिवर्षसहस्त्रास्त्राणि स्थितिपरस्यान्तर्मुहूर्त मासो वर्ष वर्षसहस्रंस्त्रं वा अन्तर्मुहूर्ताऽऽदिकं नियतपरिमाणया संख्यया गुणितं द्वाविंशतिवर्षसहरसस्त्रस्थितिप्रमाणं भवति, तेनान्तर्मुहूर्ताऽऽदिप्रमाणास्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्त्रस्थितिकापेक्षया संख्येयगुणहीनः, तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहस्रस्त्रस्थितिकः संख्येयगुणाभ्यधिकः। एवमप्कायिकाऽऽदीनामपि चतुरिन्द्रिद्धियपर्यन्तानां स्वस्वोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वं भावनीयम्। तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं,तेषामुत्कर्षतस्त्रीणि पल्योपमानि स्थितिः / पल्योपमं चासंख्येयवर्षसहस्रस्त्रप्रमाणमतोऽसंख्येयगुणवृद्धिहान्योरपि सम्भवादुपपद्यते चतुःस्थानपतितत्वम्। एवं व्यन्तराणामपि तेषां जघन्यतो दशवर्षसहस्रस्त्रस्थितिकत्वादुत्कर्षतः पल्योपमस्थितिः ज्योतिष्कवैमानिकानां पुनः स्थित्या त्रिस्थानपतितत्वं, यतो ज्योतिष्काणां जघन्यमायुः पल्योपमाष्टभागः, उत्कर्षतो वर्षलक्षाधिकं पल्योपमं,वैमानिकानां जघन्यं पल्योपममुत्कृष्ट त्रयस्त्रिंशत्सागरोपमाणि दशकोटाकोटीसंख्येयपल्योपमप्रमाणं च, सागरोपमतस्तेषामप्यसंख्येयगुणवृद्धिहान्यसम्भवात् स्थितितः त्रिस्थानपतितता। शेषसूत्रभावना तु सुगमत्वात् स्वयं भावनीया, तदेव सामान्यतो नैरयिकाऽऽदीनां प्रत्येक पर्यायाऽऽनन्त्यं प्रतिपादितम्। _इदानीं जघन्याऽऽद्यवगाहनाऽऽद्यधिकृत्य तेषामेव प्रत्येक पर्यायाग्रं प्रतिपिपादयिषुराह जहन्नो गाहणाणं भंते ! णे रइयाणं के वइया पजवा पण्णत्ता? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणढे णं भं