________________ पज्जत्ति 212- अभिधानराजेन्द्रः - भाग 5 पज्जद याए तुल्ले पदेसट्ठयाए तुल्ले उग्गाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जदि हीणे असंखेजइभागहीणे वा संखेजइभागहीणे वा संखेज्जइगुणहीणे वा असंखेज्जइगुणहीणे वा, अह अब्भहिए असंखेनभागमभहिए संखेजभागमभहिए वा असंखेज्जगुणमन्भहिए संखेनगुणमन्महिए वा,ठिइए सिय हीणे सिय तुल्ले सिय मब्भहिए, जइ हीणे असंखेज्जइभागहीणे वा संखेज्जइभागहीण वा संखेजइगुणहीणे वा असंखेज्जइ-भागहीणे वा, अह अन्महिए असंखेज्जइभागमब्महिए वा संखेजइभागम भहिए वा असंखेज्जगुणमन्महिए वा संखिजगुणमब्भहिए वा। कालवण्णपज्जवेहिं सिय हीणे सिय तुल्ले सिय मग्भहिए, जदि हीणे अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखिज्जगुणहीणे वा असंखेज्जगुणहीणे वा, अह अब्महिए अणंतभागमभहिए वा असंखेज्जभागममहिए वा संखेज्जभागममहिए वा संखेजगुणमब्भहिए वा असंखेजगुणमब्भहिए वा अणंतगुणमन्महिए वा / नीलवन्नपज्जवेहिं लोहियवनपत्तवेहिं पीयवनपत्तवेहिं सुकिल्लन्नपज्जवेहि यछट्ठाणवडिए, सुस्मिगंधपज्जवेहिं दुन्मिगंधपज्जवेहिं छट्ठाणवडिए, तित्तरापज्जवेहिं कडुय रसपञ्जवेहिं कसायरसपज्जवेहिं अंविलरसपज्जवेहिं महुररसपज्जवेहि य छट्ठाणवडिए, कक्खडमासपञ्जवेहिं महुरफसपज्जवेहि गरुयफसपनवेहिं लहुयफासपज्जवेहिं सीतफासपञ्जवेहिं उसिणफासपञ्जवेहिं णिद्धफसपज्जवेहिं लुक्खफासपज्जवेहि य छट्ठाणवडिए, आमिनिवोहियनाणपज्जवेहिं सुयनाणपज्जवेहिं ओहिनाणपज्जवेहि मइअन्नाणपञ्जदेहिं सुयअन्नाणपञ्जवेहिं विभंगनाणपज्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं ओहिदसणपञ्जवेहिं छट्ठाणवडिए। से तेणढे णं गोयमा ! एवं वुचइणेरड्या णं नो संखेजा, नो असंखेज्जा, अणंता पज्जवा पण्णत्ता। अथ केनाऽभिप्रायेणैवं गौतमः पृष्टवान् ? उच्यते-पूर्व किल सामान्यप्रश्ने पर्यायिणामनन्तत्यात्पर्यायाणामानन्त्यमुक्तम्।यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति-(नेरइयाणमित्यादि) तत्राऽपि निर्वचनमिदभम्अनन्ता इति। अत्रक्कं जातसंशयः प्रश्न इति। (सेकेणढे णं भंते ! इत्यादि) अथ केनार्थेन केनकारणेन केन हेतुना भदन्त ! एवमुच्यते-नैरयिकाणां पर्याया ण्वमनन्ता इति। भगवानाह-( गोयमा ! नेरइए नेरइयस्स दव्वद्वयाए तुल्ले इत्यादि ) अथ पर्यायाणामानन्त्यं कथं घटते ?, इति पृष्ट तदेव पर्यायाणामानन्त्यं यथायुत्युपपन्नं भवति तथा निर्वचनीयं, नान्यत्, ततः केनाऽभिप्रायेण भगवानेव निर्वचनमवाचि ? भैरयिको नैरयिकस्य द्रव्यार्थतया तुल्य इति ? उच्यत- एकमपि द्रव्यम-नन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थम् / तत्र यस्मादिदमपि नारकजीवद्रव्यमेकसंख्याऽवरुद्धमिदमिति नैरयिकस्य द्रव्यार्थतया / तुल्यो, द्रव्यमेवाओं द्रव्यार्थस्तद्भावो द्रव्यार्थता. तया तुल्य एवं तादद् द्रघ्यार्थतया तुल्यत्वमभिहितम्। इदानी प्रदेशार्थतामधिकृत्य लुल्यत्वमाह-( एएसद्वयाए तुल्ले) इदतपि नारकजीवद्रव्यं लोकाशप्रदेशपरिमाणप्रदेशमिति प्रदेशार्थतयाऽपि नैरयिको नैरयिकस्य तुल्यः प्रदे" एवार्थः प्रदेशार्थः, तद्भावः प्रदेशार्थतया। कस्माभिहितमिति चेत् ? उच्यते-द्रव्यद्वैविध्यप्रदेशनार्थम् / तथाहि-द्विविधं द्रव्यमम्प्रदेशवत. अप्रदेशवच / तत्र परमाणुरप्रदेशो, द्विपदेशाऽऽदिकं तु प्रदेशवत् / एतम द्रव्यद्वैविध्यं पुद्गलास्तिकाय एव भवति।शेषाणि तुधर्मास्तिकायाऽऽदीनि द्रव्याणि नियमात्सप्रदेशानि / (उग्गाहणट्टयाए सिय हीणे इत्यादि नैरयिकोऽसंख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनमवगाह शरीरोच्छयोऽवगाहनमेवार्थो ऽवगाहनाथस्तद्धावोऽवगाहनार्थता, तया अवगाहनार्थतया / (सिय हीणे इत्यादि) स्याच्छन्द प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नाऽऽदिष्वर्थ अत्राऽनेकान्तद्योतकस्य ग्रहणं, स्याद्धीनो, नैकान्तेन हीन इत्यर्थः स्यात्तुल्यो नैकान्तनाभ्यधिक इति भावः / कथमिति चेत् ? उच्यतं. यस्माद्वक्ष्यतिरत्नप्रभापृथिवीनैरयिकाणां भवधारणीयस्य वैक्रियशी. रस्य जघन्येनावनाहनाया अडलस्यासंख्येयो भाग उत्कर्षतः सप्त धनी त्रयो हम्ताः षट्चाडलानि / उत्तरोत्तरासु च पृथिवीषु द्विगुणं दिएर यावत्सप्तमपृथिवीनैरयिकाणां जघन्यतोऽवगाहनाऽङ्गुलस्यासंख्येव भागः, उत्कर्षतः पञ्चधनुः शतानीति / तत्र (जइ हीणेत्यादि) यदे. हीनरुततोऽसंख्येयभागहीनो वा स्यात्संख्येयभागहीनो वा स्यात असंख्येयगुणहीनो वा / अथाभ्यधिकस्ततोऽसंख्येयभागाभ्यधिकोट स्यात् संख्येयभागाभ्यधिको वा संख्येयगुणाऽधिके वा असंख्येयगुणाधिको वा / कथमितिचेत् ? उच्यते-एकः किल नारक उग्रेसदपञ्च धनुःशतानि, अपरस्तान्येवाडलाऽसंख्येयभागहीनानि, अडला. ख्येयभागच पञ्चानां धनुःशतानामसंख्येये भागे वर्तते, तेन सोऽअलसंख्येयभागहीनः पञ्चधनुःशतप्रमाणोऽपरस्य परिपूर्णपश्चधनुःशत माणस्यापेक्षयाऽसंख्येयभागहीनः, इतरस्त्वितरापेक्षयाऽसंख्येयमणभ्यधिकः। तथा एकः पञ्च धनुःशतान्युस्त्वेनाऽपरस्तु तान्येदात त्रिभिर्वा धनुर्भिन्यूनानि, ते च द्वे त्रीणि वा धनूंषि पञ्चान धनुःशलम संख्येयभागे वर्तते, ततः सोऽपरस्य परिपूर्णपञ्चधनुःशतप्रमाणः तदपेक्षया संख्येयभागाधिकः, तथा एकः पञ्चविंशतिधनुः शतमुच्चस्त्रनाऽपरः परिपूर्णानि पञ्चधनुःशतानि पञ्चविंशं च धनुःशत चतुर्भिर पञ्चधनुशतानि भवन्ति। ततः पञ्चविंशत्य धिकधनुःशतप्रमाणोचैत्त्वऽप्यपरस्य परिपूर्णपञ्चधनुः शतप्रमाणस्यापेक्षया संख्येयगुणहीनो भवति तदपेक्षया त्वितरः परिपूर्णपञ्चधनुःशतप्रमाणःसंख्येयगुणाधिकः / एकोऽपर्याप्तावस्कायामङ्गुलस्याड् ख्येयभागावगाहे वर्तने, अन्य पक्षधनुः शतप्रमाणान्युस्त्वेनाडुलासंख्येयभागश्चांसख्येश गुणितः सन् पञ्चधनुःशतप्रमने भवति। ततोऽपर्याप्तावस्थायामङ्कलन