________________ पज्जत्ति २११-अभिधानराजेन्द्रः - भाग 5 पज्जव पविशेषाणामाहारपुद्गलखलरसरुपतापरिणमनहेतुः सा पर्याप्तिः। सा च षोढा / तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिः, मनःपर्याप्तिश्च / इति। जी०१ प्रति० / प्रद। प्रज्ञा० 1 नं० / पं० संव। कर्म०। दर्श०स्था०। (आसां व्याख्या स्वस्यस्थाने ) ('जीवहाण' शग्दे चतुर्थभागे 1548 पृष्ठ विशेषः) समस्तपर्याप्तिपर्याप्ततायाम्, उत्त०३ अ०। प्रश्न०। आहारशरीराssदीना नेवृतौ, भ 3 श० 1 उ० / आ० म०। पज्जबंध पुं० (पद्मबन्ध) छन्दोनिबद्धकाव्यरचने, ज्ञा०। श्रु०६ अol पल्जय पु० ( प्रार्जक ) पितुः पितामहे भ०६ श०३३ उज्ञा०"अजए पजाए वा वि, वप्पोपुल्ला पिउत्ति य।" दश०७ अ०। पज्जयजोय पुं० ( पर्याययोग) परिणतिसंबन्धे, सम्म०१ काण्डा पज्जयसमास पुं० ( पर्यायसमास ) ये हि, यादयः श्रुतज्ञाना-विभागलि छेदानानाजीवेषु बद्धालभ्यन्ते ते समुदाये, वृ०१ उ०। लब्धपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत्सर्वजघन्यं श्रुतमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानाशी विभागपलिच्छेदरुपो वर्धते, तस्मिन, कर्म०१ कर्म। पज्जरइ (देशी) म्लायति, दे० ना०६ वर्ग 26 गाथा। पज्जरय पुं० ( पर्जरक) सीमन्तकप्रभान्नरकेन्द्रकात् पूर्वालिकायां पञ्चत्रिंशतमे महानरकेन्द्रके, स्था०६ठा०। पज्जरय पुं० ( पर्जरक) सीमान्तकाऽऽवर्तात्पश्चिमायां पञ्चत्रिंशत्तमे नरकेन्द्रके, स्था०६ ठा०॥ पज्जस्यावसिट्ठ पुं० ( पर्जरकावशिष्ट ) सीमान्तकावशिष्टाद्दक्षिणायां पत्रिंशत्तमे नरकेन्द्रके, स्था०६ ठा०। पज्जलंत त्रि० (प्रज्वलत् ) जाज्वल्यमाने, कल्प०१ अधि० 3 क्षण। पज्जलणपुं० ( प्रज्वलन ) प्रज्वलयति दीपयति वर्णवादकरणेन मागधवदिति प्रज्वननः / तस्मिन्, स्था० 4 ठा०१ उ०। *दर्पित पुं० अवष्टम्भके, स्था० 4 ठा०३ उ०। पज्जलिय पुं० (प्रज्वलित) जाज्वल्यमाने, ग०२ अधि०। आव०॥ पज्जव पुं० ( पर्गव ) परि सर्वतोभावे, अवनमवः / तुदादिभ्यो नक्कावित्यधिकारे, "अकितो वा।" इत्यनेन औणादिकोऽकारप्रत्ययः / अवनं, गमन, वेदनमिति पर्यायाः / अथ वापर्यवणं पर्यवः, भावेऽल् प्रत्ययः / परिच्छेदे, आ० म० 1 अ० / प्रज्ञा० / अनु० / स्था० / धर्मे , पर्यायाः पर्यवाः पर्यया धर्मा इत्यनान्तरम् / भ० 25 श०५ उ० / अनु० / विशेष, आचा०१ श्रु० 3 अ० 2 उ० / पर्याया गुणा विशेषा धर्मा इत्यनान्तरम् / प्रज्ञा०५ पद / विशे०। ज्ञानाऽऽदिविशेषे, स्था०१ ठा० / आव० / स्वपरभेदभिन्ने नवपुराणऽऽदौ च स०५ अङ्ग / पर्यवा द्विविधाः। क्रभवर्तिनः पर्यायाः, नवपुराणाऽऽदयः / तत्र गुणाः स्थूलाः। पर्यायास्तु तत्सूक्ष्माः / आ० म०१ अ०। आव०॥ __ कतिविधाः पर्यवाः ? इतिकइविहा णं मंते ! पञ्जवा पण्णता ? गोयमा ! दुविहा पज्जवा पण्णत्ता। तं जहा-जीवपञ्जवाय, अजीवपज्जवा य / / ( कदविहा णं भंते ! पज्जवा पण्णता ? इति ) अथ केनाभिप्रायेण गौतमस्वामिना भगवानेव पृष्टः ? उच्यतेउक्तमादौ प्रथमपदे, प्रज्ञापना द्विविधाः प्रज्ञप्ताः / तद्यथा-जीवप्रज्ञापना, अजीवप्रज्ञापना चेति / तत्र जीवाश्च, अजीवाश्चं द्रव्याणि द्रव्यलक्षणं चेदम्- “गुणपर्यायवद् द्रव्यमिति।" ततो जीवाजीवपर्यायभेदावगमार्थमेवं पृष्टवान् / तथा च भगवानपि निर्वचनमेवमाह-(गोयमा ! दुविधा पजवा पण्णता / त जहाजीवपजवा य, अजीवपजवा य इति) तत्र पर्शश गुणा विशेषा धर्मा इत्यनर्थान्तरम् / ननु सम्बन्ध प्रतिपादयतेदतुक्तम्, इह त्वौदयिकाऽऽदिभवाऽश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति। औदयिकाऽऽद्वयश्च भवा जीवाऽऽश्रयास्ततो जीवपर्याया एव गम्यन्ते। अथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्याया उक्ताः। ततोन सुन्दरः सम्बन्धः। तदयुक्तम्। अभिप्रायापरिज्ञानात्। औदयिको हि भवः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्धैविध्यान्न सम्बन्धः, कथं न निर्वचनसूत्रयोर्विरोधः? सम्प्रति सम्बन्धपरिमाणावगमाय पृच्छतिजीवपज्जवा णं भंते ! किं संखेजा, असंखेजा, अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अणंता / से केणढे णं भंते ! एवं वुचइ-जीवपज्जवा नो संखेज्जा, नो असंखेज्जा, अणंता ? गोयमा ! असंखेज्जा णेरड्या असंखेज्जा असुरा असंखेज्जा नागा असंखेज्जा सुवण्णा असंखेज्जा विजुकुमारा असंखेज्जा अग्गिकुमारा असंखेज्जा दीवकुमारा असंखेजा वाउकुमारा असंखेज्जा थणियकुमारा असंखेज्जा पुढविकाइया असंखेजा आउकाइया असंखेज्जा तेउकाइया असंखेज्जा वाउकाइया अणंता वणस्सदकादया असंखेज्जा वेइंदिया असंखेजा तेइंदिया असंखेजा चउरिंदिया असंखेज्जा पंचिंदियतिरिक्खजोणिया असंखेज्जा मणुस्सा असंखेज्जा वाणमंतरा असंखेजा जोइसिया असंखेचा वेमाणिया। अणंता सिद्धा। से एएणढे णं गोयमा ! एवं वुच्चइ।तेणं णो संखेज्जा, नो असंखिज्जा, अणंता।। (जीवपजवाणं भते ! किं संखेजा इत्यादि) इह यस्माद्वनस्पतिसिद्धवर्ज सर्वेऽपि नैरयिकाऽऽदयः प्रत्येकमसंख्येयाः, मनुष्येष्वसंख्येयत्वं संमूर्छिममनुष्यापेक्षया, वनस्पतयः सिद्धाइच प्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद्भवन्त्यनन्ता जीवपर्यायाः, तदेवं गौतमेन सामान्येन निर्वचनमुक्तवान्। इदानीं विशेषविषयप्रश्नं गौतम आहणेरइयाणं भंते ! के वइ या पज्जवा पण्णत्ता ? गोयमा ! कइविहा णं भंते ! से के णद्वे णं भंते ! एवं वुचइणेरइयाणं अणंता पज्जवा पण्णत्ता? गोयमा ! णे रइए णेरइयस्स दव्वट्ठ