________________ पच्छिमखंध 210- अभिधानराजेन्द्रः - भाग 5 पजत्ति पच्छिमखंध पुं०(पश्चिमस्कन्ध ) / पश्चिमशरीरे,आ० चूला इथ कोऽयं काण्ड। विशे० आ० म०॥ पश्चिमस्कन्धः ? इति प्रश्रे व्याख्यायते-औदारिकवैक्रयाऽऽहारक- पज्जणुजुजुपेच्छण न० ( पर्यनुयोज्योपेक्षण ) झनविंशतिमे निग्रहतैजसकार्मणनि शरीराणि स्कन्ध इत्याचक्ष्महे। पश्चिमशरीरं पश्चिम- स्थानभेदे, स्यय० / निग्रहस्थानप्राप्तस्योपेक्षणे, '' निग्रहस्थानप्राप्तभवइतियावदुक्तं स्यात्तावदिदं पश्चिमस्कन्ध इति कथमिह यस्मादय- स्ययनिग्रहः पर्यनुयोज्योपेक्षणम् / " ( गौत० सू० 5 / 2 / 22) मनादौ संसारे परिभ्रमन् स्कन्धान्तराणि भूयांसि गृह्णाति मुञ्चति च पर्यनुयोज्योपेक्षणं लक्षयति-निग्रह-स्थान प्राप्तवतोऽनिग्रहः, तस्याऽऽद्यसमसमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानदर्शनचारित्र- निग्रहस्थानानुद्भावनतित्यर्थः। यत्र त्वनेक-निग्रहस्थानपाते एकतरोनाबलीभूयस्कन्धान्तरमन्यदात्मनोपादत्ते स पश्चिमस्कन्ध इति। आ० चू० वनं तत्र न पर्य्यनुजयोज्योपेक्षणम् / अवसरे निग्रहस्थानोदावनत्वा१०॥ यच्छिन्नाभावस्यैव तत्त्वात् / ननु वादिना कथमिदमुद्भाव्यं, स्वकौपीनपच्छिमग पुं०(पश्चिमक ) चरमे, स्था०५ ठा० 1 उ०। विवरणस्यायुक्तत्वादिति चेत् / सत्यम् / मध्यस्थेनैवमुद्भावयम्। वादे पच्छी स्त्री० (देशी) पेटिकायाम, दे० ना०६ वर्ग 1 गाथा। स्वयमुद्भावनेऽप्य-दोषः / इतिविश्व नाथकृतवृत्तिः। वाच० / पच्छे णय न० (देशी) पाथेये, दे० ना० 6 वर्ग 24 गाथा। पज्जण्ण पुं०(पर्यन्य) सेचने, इन्द्रे, मेघेचा वाच० / “अस्थि ण भंते! पंजपमाण त्रि० (प्रजल्पत्) प्रजल्पनकारके, भ०११श०११ उ०। पखण्णे कालवासी वुट्ठिकायं पकरें ति?| हंता अस्थि।" भ० 14 110 पंजपिय त्रि० (प्रजल्पित) प्रकृष्टवचने, बृ०१ उ०३ प्रक०। 2 उ०॥ पजणण न० ( प्रजनन ) प्रजन्यतेऽनेनापत्यं प्रजननम् / लिङ्ग, शिश्रे, | पज्जत त्रि० ( पर्याप्त ) / पर्याप्तयो विद्यन्ते यस्यासौ पर्याप्तः सूत्र० 1 श्रु०४ अ०१ उ०। मेहने, स्था०३ ठा०३ उ०। विशे०। "अभाऽऽदिभ्यः" / / 7 / 2 / 46 / / इति मत्वर्थीयोऽप्रत्ययः / न० पजणणपुरिस पुं०(प्रजननपुरुष) प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नं "द्यय्यर्या जः" ||चारा२४॥ इति द्यस्थाने जः। प्रा०२ पाद।६ लिङ्गम्, तत्प्रधानः पुरुषः, परपुरुषकार्यहितत्वात्। पुरुषभेदे, सूत्र०१ पर्याप्तीः परिसमाप्तवति, आ० म०१ अ०। कर्म०। प्रज्ञा० / पं० सं० श्रु०४ अ०१ उ०। समस्तपर्याप्तिभिः पर्याप्त संज्ञिनी, आचा० 1 श्रु० 4 अ० 2 उ० / त पजहियव्व त्रि० ( प्रहातव्य ) त्यक्तव्ये, "लोको जह वज्इ जह य तं जीवाः पर्याप्तका अपप्तिकाश्चकतिद्विविधाः / प्रज्ञा०१ पद। ला पजहियव्वं / "आचा०१ श्रु०१ अ०१ उ०। अणु०७ वर्ग 1 अ०। परिपूर्णे, ज्ञा०१ श्रु०१ अ०। स्था०।' पजन पज्ज त्रि० ( पद्य) छन्दोनिगद्धे वाक्ये, यथा विमुक्ताध्ययनम् / स्था० 4 पहुत्त / " पाइ० ना०१८४ गाथा। ठा०४ उ०। पज्जतम त्रि० (पर्याप्तक ) पर्याप्त एव पर्याप्तकः, पर्याप्तनामकर्मादयाअधुना पद्यमाह ख्या०२ ठा०२ उ०। ('अपज्जत्तग' शब्दे प्रथमभागे 563 पृष्ठे दण्डा पज्जं तु होइ तिविहं, सममद्धसमं च नाम विसम च। उक्त)अवाप्तपर्याप्ती, आचा०१ श्रु०१ अ०१ उ०। 'णारयदेवतिरिपाएहिं अक्खरेहि य, एव विहिण्णू कई वेति / / 17 / / यमणुय-गहभजा जे असंखवासाओ। एए अप्पज्जत्ता खलु, उपवार सेट पद्यम्, तुशब्दो विशेषणार्थः / भवति त्रिविधं त्रिप्रकारम्-समम्, अर्द्धसम बोधव्वा // ' श्रा०ा पर्याप्तिनामकर्मोदयान्निजनिजपर्याप्तियुते, कर्न: च, नाम विषमं च / कैः सममित्यादि / अत्राऽऽह-पादैरक्षरैइज / कर्म। पादैश्चतुःपादाऽऽदिभिः, अक्षरैर्गुरुलघुभिः / अर्द्धसमं यत्र प्रथमतृतीय- पज्जत्तणाम न०(पर्याप्तनामन्)। पर्याप्तयो विद्यन्ते येषां ते। "अभाव, योर्द्वितीयचतुर्थयोश्च समान्यक्षराणि विषमं तु सर्वपादेष्वेव विषमाक्षर- दिभ्यः" ||7 / 2 / 46 / / इत्यप्रत्ययेऽतः पर्याप्ताः, तद्विपाकवेद्य कर्मी मित्येवं विधिज्ञाः छन्दःप्रकारज्ञाः कवयो ग्रुवत इति गाथार्थः / / 178 / / पर्याप्तनाम। कर्म० / चतुर्विंशतितमनामकर्मभेदे, यदुदयात् स्वपर्याप्ति दश०२ अ०। वृत्ताऽऽदि गीयते यत्र तादृशे गेयभेदे, जं०१ गक्ष०। युक्ता भवन्ति जीवास्तत्पर्याप्तनामेत्यर्थः / ते च पर्याप्ता द्विधाल पाद्य न० पादहितं पाद्यम् / पादप्रक्षालनोदके, ज्ञा०१ श्रु०१६ अ०॥ करणैश्च / तत्र ये स्वयोग्यपर्याप्तीः सर्वा अपि समर्थ्य मियन्ते गादी पज्जंत पुं० ( पर्यन्त ) "बल्ल्युत्करपर्यन्ताऽऽश्चर्ये वा" लधिपर्याप्ताः, ये च पुनः करणानि शरीरेन्द्रियाऽऽदीनि निवर्तितयन्त / / 8 / 1 / 5 / / इति आदेरत एत्वम्। "पेरंतो / पत्तंतो "प्रा० 1 पाद / करणपर्याप्ताइति / कर्म०१ कर्म०। प्रव० / श्रा० / पं० सं०। ( एरोन प्रान्ते, औ०। आद्यन्तलक्षणे प्रान्ते. विशे०। शरीरोच्छाययोः सिद्धयोः शरीरनामाऽऽदिपृथगुपादानं गामकम्मर पज्जण न० (देशी) पाने , दे० ना०६वर्ग 11 गाथा। चतुर्थभागे 1666 पृष्ठे निहितम्) पज्जणय न० (पायन) जलनिवोलने, 'नवपज्जणएणं / " नवं प्रत्यंग | पज्जत्ति स्त्री० (पर्याप्ति ) सामर्थ्ये, सूत्र०१ श्रु० 1 अ० 5 : (पज्जणएणं ति) प्रतरचितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्यमायन आहाराऽऽदिपुदलग्रहणपरिणमनहे तुरात्मनः शक्तिविशेषे, ना जलनिवोलनं यस्य तन्नवपायनं, तेन। भ०१४ श०७ उ०। पुद्धलोपचयादुपजायते / किमुक्तं भवति ? उत्पत्तिदेशमाग पज्जणया स्त्री० (पायनता ) निष्पन्नस्य वस्त्रस्य खलिकापायके, वृ० / प्रथमं ये गृहिताः पुदलास्तेषां तथाऽन्येषामपि प्रतिसमय गृह 1 उ०। माणानां तत्सम्पर्कतस्तद्रूपतया जातानां यः शक्तिविशेष आहाराः पज्जणुओगपुं० (पर्यनुयोग) प्रश्नाऽऽदिद्वारेण विचारणायाम् सम्म०२ | दिपुद्धलस्वलरसरुपताऽऽपादानहेतुर्य थोदरान्तर्गतानां युद्न,