SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पच्छित्तववहार 206 - अभिधानराजेन्द्रः - भाग 5 पच्छित्तमंत्त नसा कुर्वन् मनसा जानाति 3 // एवं च वचसा 3, कायेन 3 च / तत्र सर्वसंख्यया नवा एते चातीतानागतवर्तमानरुपकालम्रिके चिन्त्यमानाः सप्तविंशतिभवन्ति। एते वा शुभव्यापारसमाचाणविषयेऽपिद्रष्टव्यम्। यथा न करोति कालप्राप्तमपि च सत्यं शुभं व्यापारम् 1, न च कारयति 2, कुर्वन्त नानुजानीते 3 / इत्यादि। तथैव उभयमीलने चतुःपञ्चाशत् उक्तम् / द्विगुणा वा एते एककसंयोगे द्विकत्रिकसंयोगे च बहुतराभवन्ति / ते चाऽवश्यक टीकायां प्रत्याख्यानचिन्तायामिव भावनीयाः। ततोऽवादि बहुतरा वाऽपि। अथ मनसा कथं करणमनुमननं वा ? / तत आहवावेमऽहमंबवणं, मणसा करणं तु होयऽवुत्ते वि। अणुजाणसु जेणप्पइ, मणकारण मो अवारेंते॥१८६|| कोऽपि सयतः कशित्प्रदेशं दृष्टवा चिन्तयति-अस्मिन्नवकाशेऽहमामवणं वपामि, यद्यपि तेन तथा चिन्तयित्वा नोप्तमाम्रवणं तथाऽपि तत्तेन मनसा कृतनिति मनसा करणम् ।तथा केनचिद् गृहस्थेन संयत उक्तो यथा संगत ! यदि त्वमनुजानासि तत एतस्मिन्नबकाशे आम्रवणं वपामि तस्मादनुजानीहि येनोप्यते इति एवमुक्ते यदि निवारयति तदा वरं, अथवाऽनुक्तेऽपि मनसा कारापणं द्रष्टव्यम्। तदेव भावयतिमागहा इंगिएणं तु, पेहिएण य कोसला। अद्भुतेण उ पंचाला, नाणुत्तं दक्खिणावहा॥१८७।। एवं तु अणुत्ते वी, मणसा कारावणं तु बोधव्वं / मणसाऽणुन्ना साहू, भूयवणं वुत्त वुप्पति वा॥१५॥ मागधा मगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वा इङ्गिताऽऽकारविशेषण जानन्ति। कोशलाः प्रेक्षितेन अवलोकनेन। पञ्चाला अझै क्तेनानानुक्तं दक्षिणापथाः, किं तु साक्षाद्वचसा व्यक्तीकृतं ते जानते, प्रायो जडप्रज्ञत्वात् / तत एवं सति बचसाऽनुक्तेऽपि निवारणाभावात् मनसा कारापणं बोद्धव्यम्। संप्रति मनसाऽनुज्ञातं भावयतिभूतवनमुप्तं पूर्वमारोपितम्। यदि बाउप्यते। आरोप्यमाणं तिष्ठतीतिज्ञात्या साधुः चिन्तयतिशोभनं यदिह भूतवनमुप्तमुप्यते वा / एषा मनसाऽनुज्ञा। एवं वयकायम्मी, तिविहं करणं विभास बुद्धीए। हत्थाऽऽदिसन्न छोटिं, दय काए कारणमणुण्णा // 186 / / एवमक्तप्रकारेण वचसि काये च त्रिविधं करणं करण-कारणानुमन- | नलक्षण स्वबुद्धया विभाषेत / तत्र वचसिं सुप्रतीतम्, काये तु दुर्विभावमिति तद्भावनामाह-( हत्थादि इत्यादि ) अत्रापि कायेन स्वयं करणमिति प्रतीतम् / तत् कारणम् / तथा-छार्टि नखच्छोटिकां ददत् कायेन अनुशा। एवं नवभेएणं, पाणाइवायादिगे उ इयारे। निरवेक्खमणेण वि प-च्छित्तमियरेसि उभएणं / / 160) एवमुक्तेन प्रकारेण नवभेदेन, समाहारोऽयम् / नवभिर्भ दैः प्राणाति | पाताऽऽदिके अतीचारे यत्प्रायश्चित्तं तङ्गायविषयमिति भाय् / तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नाऽऽदीनां मनसाऽप्यतीचारसेवने प्रायश्चित्तम्, इतरेषां गच्छस्थितानामुभयेन वाचा कायेन वाऽतीचारसेवने प्रायश्चित्तमिति / / 16 / / वायामवग्गणादी, धावण डेवणं होइ दप्पेणं। पंचविहपमायम्मी, जं जहि आवजई॥११॥ यन्निष्कारण व्यायामवल्गनाऽऽदि।यदिवा-धावनं, डेपनंवा लोष्ठाऽऽदेः प्रक्षेपणं तद्विषयं प्रायश्चित्तं भवति ज्ञातव्यम् / दर्पण तथा पञ्चविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र तद्भति प्रमादविषयं प्रायश्चित्तम्। संप्रति पुरुषानाहगुरुमाईया पुरिसा, तुल्लऽवराहे वि तेसि नाणत्तं / परिणामगाइया वा, इडिमनिक्खंत असहू वा / / 192|| पुमं वाल थिरा चेव, कयजोग्गा य सेयरा। अहवा सभावतो पुरिसा, हों ति,दारुण भइग्गा ||193|| गुर्वादयः पुरुषास्तेषां तुल्येऽप्रुपराधे प्रायश्चित्तमधिकृत्य भवति नानात्वम्। अथवा-त्रिविधाः पुरुषाः परिणामकाऽऽदयः। परिणामकाः, अतिपरिणामकाश्च / तेषामपि तुल्यंऽप्यराधे प्रायश्चित्तम् / अथवाअन्यथा भवति। अथवा अनेकविधाः पुरुषाः। तद्यथा-ऋद्धिमन्निक्रान्ताः, अऋद्धिमन्निक्रान्ताश्च / असहाः, ससहाश्च। पुरुषाः स्त्रीपुनपुंसकानि च, बालास्तरुणाश्च, स्थिराश्च, कृतयोगा अकृतयोगाश्च। सेतरा नामप्रतिपक्षाः / एतेषामपि लुल्येऽप्यपराधे पुरुषभेदेन प्रायश्चित्तभेदः / अथवा-स्वभावतः पुरुषा द्विविधा भवन्ति। तद्यथा-दारुणाः, भद्रकाश्च / तत्र तुल्येऽप्यपराधे दारुणानामन्यत्प्रायश्चित्तम्, अन्यद् भद्रकाणामिति। उपसंहारमाहपायच्छित्ताऽऽभवती, ववहारेसो समासतो भणितो। जेणं तु ववहारिजइ, इयाणि तं तू पवक्खामि ||194|| कएषोऽनन्तरोदितः प्रायश्चित्ते आभवति च प्रत्येक पञ्चविधो व्यवहारः समासतो भणितः / इदानीं तु येन व्यवहियते व्यवहारं प्रवक्ष्यामि। व्य० 10 उ०। ( सच "ववहार" शब्दे दर्शयिष्यते) पच्छित्ताणुपुव्वी स्त्री० (प्रायश्चित्तानुपूर्वी ) पायश्चित्तानुपरिपाट्यां गुरुलघुमञ्चकाऽऽदिक्रमे, व्य०१ उ०) पच्छिपिडयन० (पक्षिपिटक ) पक्षिकालक्षणपिटके, भ०७श०८ उ०। पच्छिम त्रि० ( पश्चिम ) पश्चात्-डिमच / "हस्वात् थ्य-श्व-त्स प्सामनिश्चल" ||8 / 2 / 21 / / इति श्वभागस्य च्छः / प्रा०२ पाद। पाश्चात्ये सर्वान्तिने, नं०। ज्ञा०। स्था०। आ० म०। पच्छिमओ अव्य० (पश्चिमतस्) पश्चिमभागे, पञ्चा०३ विव०। पच्छिमंत न० (पश्चिमान्त) पश्चादनीके, “पच्छिमंतपडागाहरणे / " पश्चिमान्ते पश्चादनीके कस्यापि विजिगीषोः पताकाहरणमन्ते जयाय भवति, संथा०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy