________________ पच्छित्त 161 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त प्रथमस्य कार्यस्य दर्पलक्षणस्य संबन्धिनी दर्पाऽऽदिपदभेदतो दशविधां दशप्रकारामालोचनां निशम्याऽऽकर्ण्य परिभावितं, यथा नक्षत्रशब्देन भासः सूचितः, मासे मासप्रमेये प्रायश्चित्तविषये (भे) भवतःपीडा व्रतषटकपीडा कल्प्याऽऽदिषट्कपीडा वा आसीत्। साऽपि च (सुक्कं त्ति) शुक्लौ इति सांकेतिकी संज्ञेति बुझ्याऽतीतं मासं तपः कुर्यात्। यदिचातुर्मास षण्मासंवा लघुप्रायश्चित्तमापन्नो भवेत्, तदैवं कथयतिपढमस्स य कजस्सय, दसविहमालोअणं निसामेत्ता। नक्खत्ते मे पीडा,चउमासतवं कुणसु सुक्के // 633 / / पढमस्स य कन्जस्स य, दसविहमालोयणं निसामेत्ता। नखत्ते में पीला, छम्मासतवं कुणसु सुक्के // 634|| गाथाद्वयमापे व्याख्यातार्थम्। एवं ता उग्घाए,अणुघाऐं ताणि चेव किण्हम्मि। मासचउमासछम्मा-सियाणि छेयं अतो वुच्छं॥६३५।। एवमुक्तेन प्रकारेण तावत् उद्धाते लघुरूपे मासचतुर्मासषण्मासलक्षणे प्रायश्चिते समापतितेऽभिहितम् / अनुद्घाते गुरुके समापतिते तान्येव मासचतुर्मासषण्मासानि "किण्हम्मि'' इत्यनेन पदेन विशेषितानि वक्तव्यानि। तद्यथा"पढमस्स य कलस्स य, दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीला, किण्हे मासं तवं कुज्जा / / 1 / / पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीला, चउमासतवं कुणसु किण्हे // 2 // पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीडा, छम्मासतवं कुणसु किण्हे / / 3 / / (छेयं अतो वोच्छंति) अतः परं छेदम्। उपलक्षणमेतत्मूलाऽऽदिकं च वक्ष्ये। तदाहछिदंतु व भे भाणं, गच्छंतु व तस्स साहुणो मूलं / अव्वावडा व गच्छे, अविइया वा पविहरंतु॥६३६|| व शब्दो विकल्पने / अथवा-यदि छेदप्रायश्चित्तमापन्नो भवति तदैवं संदिशति-भवन्तो भाजनं छिन्दतु। अत्र विशेषव्याख्यानार्थमिदं गाथाद्वयमाह"भाणऽगुल पणगे दस-राऍ तिभाग अद्ध पण्णरसे / वीसाएँ तिभागूणं, छन्भागूणं तु पणवीसा ||1|| मासचउमासछक्के, अंगुल चउरो तहेव छ चेव / एए छेयवियप्पा, नायव्वा जह कमेणं तु॥२॥" पञ्चके पञ्चरात्रिदिवसप्रमाणे छेदे समापन्ने एवं संदेशं कथयतिभाजनरूपत्यामु लषड्भागं छिन्दन्तु / दशरात्रे च छेदे समापतिते त्रिभागमडलस्य भाजनं छिन्दन्तु। पञ्चदशे पञ्चदशरात्रे छेदे अर्द्धम गुलस्या विंशतो विंशतिरात्रिन्दिवच्छेदे त्रिभागोनमङ्गुलम्। पञ्चविंशतौ पञ्चविंशतिरात्रिन्दिवच्छेदे षड्भागोनमगुलम्। मासे मासप्रमाणे छेदे प्राप्ते परिपूर्णमेकम गुलम् / चतुर्मासे चत्वार्यड्डलानि। षण्मासे षडड् | गुलानि छेद्यानि संदिशन्ति / एवमेते यथाक्रमेण छेदविकल्पाः संदेशा ज्ञातव्याः। (गच्छंतुव तस्स साहुणो मूलमिति) यदि मूलं प्रायश्चित्तमापन्नो भवति तदैवं संदिशतियोऽन्यो दूरे साधुर्गच्छाधिपतिर्विहरति तस्य मूलं समीपं गच्छन्तु, तस्य समीपं गत्वा मूल प्रायश्चित्तं प्रतिपद्यतामिति भावः। (अव्वावडा व गच्छे इति) अथानवस्थाप्यं प्रायश्चित्तमापन्नस्तत एवं कथयति संदेशयथा गच्छे अव्यापृता भवत, किञ्चित् कालं गच्छस्य वर्त्तमानिकामवहन्तस्तिष्ठन्तु (अविइया वा पवि-हरंतु इति) पाराञ्चिता प्रायश्चित्ताऽऽपत्तौ पुनरेवं संदिशतिकिञ्चित्कालम-द्वितीयका एकाकिनः प्रविहरन्तु / तदेवं दर्पणाऽऽसंविते प्रायश्चित्तम्। अधुना कल्प्ये यतनया सेविते प्राऽऽहविइयस्स य कज्जस्स य, तहियं चउवीसतिं निसामेत्ता। नमुकारे आउत्ता, भवंतु एवं भणिज्जासि // 637 / / द्वितीयस्य कार्यस्य कल्प्यलक्षणस्य संबन्धिनी चतुर्विशतिं निशम्याऽऽकर्ण्य तत्रैवं संदिशति-नमस्कारे भवन्त आयुक्ता भवन्तु, एवं भणेत बूयात्। एवं गंतुण तहिं, जहोवएसेण देहि पच्छित्तं / आणाएँ एस भणितो, ववहारो धीरपुरिसेहिं॥६३८।। एवमुक्तप्रकारेणाऽऽचार्यवचनमुपगृह्य तत्र गच्छे यथोपदेशेन ददाति प्रायश्चित्तम्। एष आज्ञया व्यवहारः पुरुषैर्भणितः। एसाऽऽणाववहारो, जहोवएसं जहक्कम भणितो (639) एष आज्ञाव्यवहारो यथोपदेशं यथाक्रमं भणितः कथितः / व्य१उ०२ प्रक०। (13) संप्रति तेषां चातुर्मासिक प्रतिसेव्याऽऽलोचयेतजे भिक्खूचाउम्मासियंवा सातिरेगचाउम्मासियं वापंचमासियं वा सातिरेगपंचमासियं वा एतेसिं परिहारट्ठा-णाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स ठवणिज्जं ठवइत्ता करणिजं वेयावडियं०जाव पुवं पडिसेविय पच्छा आलाइयं०जाव पलिउंचिएमाणस्स सव्वमेयं सगयं साहणियं०जाव आरुहियव्वे सिया !|20|| जे भिक्खू बहुसो चाउम्मासियं वा० एवं तं चेव आरुहियव्वे सिया।।२१।। इदं सूत्रं परिहारप्रायश्चित्ततपःप्रतिपादक मतस्तद्विधे यमाह(टवणिज्ज ठवइत्ता इत्यादि) यः परिहारतपः-प्रायश्चित्तस्थानमापन्नस्तस्य परिहारतपोदानार्थं सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व क्रियते , तत्क्षणानन्तरं च गुरुबूंत-अहं ते कल्प्यस्थितोऽयं च साधुरनुपरिहारकः, ततः स्थापनीयं स्थापयित्वा यत्तेन सह नाऽऽचारणीयं तत्स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालोचनपरिवर्तनाऽऽदि तत् सकलगच्छसमक्ष स्थापयित्वा कल्प्यस्थितेनानुपरिहारिकेण च यथायोगमनुशिष्टचुपालम्भे परिग्रहरूपं वक्ष्यमाणवैयावृत्त्यं करणीयम्, ताभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽप्यालोचनाऽऽदौ कदाचित्किमपि प्रतिसेवित्वा गुरोः समीपमुपतिष्ठेत्-यथा भगवन् ! अहममुकं प्रायश्चित्तस्थानमापन्नः। ततः (से वित्ति 385 गाथामुपजीव्येदं सूत्रं व्याख्यायते।)