________________ पच्छित्त 180 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त भवेत्, अष्टानामेवासंभवात्। तं सर्वं झोषयेत्-सर्वमपि तत्परित्यजेत् : दिवसेषु व्यूढेषु परिसमाप्यन्ते। किमुक्तं भवति?-ये व्यूढाः षट् दिवसास्ते न किमपि तत्र दानं भवतीति भावः / व्यूढा एव, शेषाः पञ्च मासाश्चतुर्विंशतिदिवसा झोषिताः। यत्पुनरन्ययेभ्योऽष्टकापहारे यदवतिष्ठते,तदेतदुभयं दर्शयति त्पाण्मासिकं, तत्परिपूर्ण दीयते / एवं षट् मासाः षभिर्दिवसैरधिका वारस दस नव चेव य, सत्तेव जहन्नगाई ठाणाई। भवन्ति। एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नम्। द्वितीय आदेश:वीसऽट्ठारस सतरस-पन्नरठणाण बोधव्वा / / 306 / / पूर्वप्रस्थापितानां षण्भासानां षट् दिवसाः शेषास्तिष्ठन्ति। अन्यत्सर्वमपि द्वादश दश नव सप्तेत्यमूनिजघन्यानि स्थानानि बोधव्यानि, जघन्यता व्यूद, ततोऽन्यान्षण्मासान्प्राप्तः, ततो ये शेषाः षड् दिवसास्ते झोष्यन्ते, चैषां विशत्याद्यपेक्षयाऽमीषा स्तोकत्वात् / केषां स्थाने इत्याह- पाश्चात्य पाण्मासिकं परिपूर्ण दीयते, धृतिसंहननबलिष्ठत्वात्। एवं च विंशत्यष्टादशसप्तदशपञ्चदशस्थानानां स्थाने / इदमुक्तं भवति- षण्मासाः षभिर्दिवसैन्यूँनाः पूर्वस्थापिताः, पाश्चात्याः परिपूर्णा विंशतिस्थानानामष्टकापहारे द्वादश स्थानानि, अष्टाद-शानामष्टकापहारे षण्मासाः। ततः सर्वसकलनया द्वादश मासाः षभिर्दिवसैन्यूँना भवन्ति। दश, सप्तदशानामष्टकापहारे नव, पञ्चदशाना-मष्टकापहारे सप्तेति। एषा ज्येष्ठा प्रस्थापना / नातः परा तपोऽहे प्रायश्चित्ते उत्कृष्टतरा पुणरवि जे अवसेसा, जेहिं जेहिं पिछह मासाणं / प्रस्थापनाऽस्तीति भावः / अत्रापि सानुग्रहनिरनुग्रहचिन्तां कुर्वन्नाहउवरिं झोसेऊणं, छम्मासा सेस दायव्वा // 310 // छदिवसगए इत्यादि। पूर्वप्रस्थापितानां षण्मासाना, षट्सु दिवसेषु गतेषु अष्टकापहारे कृते सति पुनरपि षण्णा मासानामुपरि येऽव शेषा मासा यदन्यदापन्नं षण्मासाऽऽदिकं तपस्तदारोप्यते, पूर्वप्रस्थापिताश्य वर्तन्ते (जेहिं जेहिं पीत्यादि) अनुग्रहकृत्स्नविषयमेतत् / यैः यैरपि च षण्मासाःतेष्वेव षट्सु दिवसेषु व्यूढेषु परिसमाप्ताः क्रि यन्ते / दिवसैमसर्वा पूर्व स्थापितानां षण्णां मासानामुपरि गच्छति, तत्सर्व एतदनुग्रहकृत्स्नम्। यत्पुनः षट्सु मासेषुषभिर्दिवसैरगतेषु अव्यूढेषुषट् स्थापनाऽऽरोपणाप्रकारेण झोषयित्वा षण्मासाः शेषाः दातव्याः / दिवसाः शेया अव्यूढाः सन्ति, अन्यच समस्तमपि व्यूद्धमिति भावः। अनुग्रहचिन्तायां पूर्वस्थापितषण्मासो व्यूढदिवसैः सह परिपूण्णी- अत्रान्तरे अन्यत् पाण्मासिकमापन्नस्तत्परिपूर्णमारोप्यते, प्राक्तनाश्च कृत्य षण्मासाः शेषा दातव्याः / निरनुग्रहकृत्स्नचिन्तायां परिपूर्णा शेषीभूताः षट् दिवसास्त्यज्यन्ते। एतन्निरनुग्रहकृत्स्नमिति। षण्मासाः शेषा देयाः, झोषस्तु पूर्वप्रस्थापितषण्मासविषय इति। चोएइ रागदोसे, दुब्बल बलिए य जाणए चक्खू / छह दिवसेहिँ गएहिं, बण्हं मासाण हुंति पक्खेदो। मिन्ने खंधग्गिम्मि य, मासे चउमासिए चेडे / / 313|| छर्हि चेव य दिवसेहिं,छह मासाण पक्खेवो // 311 // परश्चोदयति-यूयं रागद्वेषवन्तः। तथाहि-यस्य षण्णा मासानां षट्सु सूत्रे तृतीया सप्तम्यर्थ। ततोऽयमर्थः-षट्सु दिवसेषु गतेषु षण्मासाना दिवसेषु शेषीभूतेषु अन्यत्षाण्मासिकमापन्नं षट्सु दिवसेषुपरिसमाप्यते, भवति प्रक्षेपः / इयमत्र भावना-ये ते प्रस्थापिताः षण्मासाः, तेषां षट् तस्य दुर्बलस्योपरि रागो, यतो यूयं जानीथएष बलिकः सन सुख दिवसा व्यूढाः, तदनन्तरमन्यान् षण्मासानापन्नाः, ततः पूर्वं प्रस्थापित- विनयवैयावृत्त्यं करोति / यस्य पुनः पूर्व-प्रस्थापितषण्मासानां वसु षण्मासानां पञ्चमासाश्चतुर्विशतिदिनाश्च झोष्यन्ते, झोषयित्वा च तत्र मासेषु चतुर्विशतौ दिनेषु व्यूटेषु षट् दिवसाः शेषीभूता झोषिताः, अन्य पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते। ते च यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्था- पाण्मासिकमारोपितम, तस्य बलिष्ठस्योपरि विद्वेषः / अत्रापि जानीथपितषण्मासा व्यूढदिवसैः सह षण्मासाः भवन्ति, एवं पाश्चात्यानामपि यथैष तपः कृत्वा शरीरो नास्माकं शक्नोति वैयावृत्त्यं कर्तु, षण्मासानां षट् दिवसा झोषिता इति / एतद् धृतिसंहननाभ्यां तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति। एवं च भवन्तः कुर्वन्तोन्न दुर्बलमुपेक्ष्यानुग्रहकृत्स्नम् / एष मित्रवाचकक्षमाश्रमणानामादेशः / चक्षुर्मेलं कुरुथा चक्षुर्मेलो नामयदेकं चक्षुरुन्मीलयति, अपरं निमीलयति। साधुरक्षितगणिक्षमाश्रमणाःपुनरेवं ब्रुवते-(छहिं चेबयेत्यादि) षट्सु चैव एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ, अपरं निरनुग्रहप्रायदिवसेषु षण्मासाना प्रक्षेपः / इदमुक्तं भवति-ये पूर्वप्रस्थापिताः श्चित्तदानेन मारयथेति। अत्राऽऽचार्य आह-"भिन्ने' इत्यादि पश्चार्द्धम्। षण्मासास्तेषभिर्दिवसैरूनाः परिपूर्णा व्यूढाः, शेषाः षदिवसास्ति- भिन्नो नामतत्कालमरणिनिर्मथनेन नवोदितोऽग्रिः, स यथा महाटि ष्ठन्ति / अत्रान्तरे अन्यान् षण्मासानापन्नस्ते षण्मासाः, तेष्वेव षट्सु काष्ठाऽऽदिके प्रक्षिप्ते तद्दग्धुमसमर्थो भवति, शीघ्रं च विध्यायति / स एव दिवसेषु प्रक्षिप्यन्ते। किमुक्तं भवति?-तेषां षण्णां मासाना षट् दिवसाः 'लक्ष्णकाष्ठछगणाऽऽदिचूर्णाऽऽदिषु स्तोकं प्रक्षिप्यमाणेषु क्रमेण प्रबार प्रायश्चित्तं शेष समस्तमपि झोषितं, पूर्वप्रस्थापितषण्मासानामपि षट् उपजायते। स्कन्धाग्निर्नाममहत्काष्ठं प्रज्वल्याऽग्निरूपतया परिणमित, दिवसाः, झोषिताः। एतत् धृति-संहननदुर्बलमपेक्षानुग्रहकृत्स्नमिति। स महत्यपि काष्ठाऽऽदिके प्रक्षिप्ते तद्दग्धुं समर्थो भवति, प्रबलः प्रबलतरसंप्रति निरनुग्रहकृत्स्नमाह श्योपजायते / एवं दुर्बलस्य षट्सु मासेषु पूर्वप्रस्थापितेषु बहुषु ध्यूढेन एवं वारस मासा,छदिवसूणा य जेट्ठ पट्ठवणा। षट्सु दिवसेषु शेषीभूतेषु / यदि वा-षट्सु मासेषु पूर्वप्रस्थापितेषु षट्स छदिवसगएऽणुग्गह, निरनुगहत्थागते खेवो / / 312 / / दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथग्दीयते, तत् सन्निभोऽग्निरिख इह निरनुग्रहकृत्स्ने आदेशद्रयम् / एकस्तावदयमादेशः-पूर्वप्र- विषीदति, धृतिसंहननदुर्बलत्वात्। यस्य पुनः षट्सु मासेषु व्यूटेषु षट्स स्थापितानां षण्मासानां षट् दिवसा व्यूढाः, तेषु षट्सु दिवसेषु व्यूढेषु / दिवसेषु शेषीभूतेषु अन्यदारोप्यते षण्मासाऽऽदिकं तपः, स धृतिसंहनअन्यत् पाण्मासिकमापन्न, ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव षट्सु | 'नाभ्यां बलीयानिति न विद्राति, न च विषादमुपगच्छति स्कन्धाग्निरिय।