________________ पच्छित्त 174 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त देवो चोरियं करेंतो आरक्खगेहिं गहितो। तेहिं रजचिंतगेहिं बज्झो आपत्तो नगर हिंडाविजई / इतो य सो आसो हत्थी य मुक्कातो, अट्टार सपयइपरिवारेहिं दिलो मूलदेवो। आसेण हेसिय / पठी अड्डिया, हत्थिणा गुलुगुलाइयं / गंधोदकं करे घेत्तु अहिसित्तो, खंधो य अड्डितो।' सामुद्रिकलक्षणपाठकैरादिष्ट एष राजा' इति तस्य चौरिकापराधाः सर्वे मुक्ताः, राज्ये स्थापितः। तथा चाऽऽह-नृपमरणमभूत् ततोऽश्वोऽधिवासितोऽश्वाधिवासे कृते तेनाश्वेन मुलदेवस्य पृष्ट दत्तं, ततो मूलदेवो राजा बभूव, न पुनस्तस्य चौरिकादण्डः कृतः / एष दृष्टान्तः / अयमुपनय:-एकस्य साधोबहुश्रुतस्य अपराधे प्रायश्चित्त दण्डो गुरुक: संकल्पितः, आचार्यश्च कालगताः, सचाऽऽचार्यपदयोग्य इत्याचार्य: स्थापित:, गच्छे च सूत्रार्थतदुभयाऽऽदिभि: संग्रह कर्तव्यः। तत यच्छक्नोति वोढुं तद्दीयते। अथ न शक्नोति तर्हि न किञ्चिद्दीयते / तथा चाऽऽह-(संकप्पेत्यादि) संकल्पितगुरुदण्ड आचार्यपदे स्थापित सन्एवमेव मुच्यते, यद्वा शक्नोति वोढुं तद्दीयते इति। एवमाचार्यमधिकृत्य दोषा एकत्वमापन्नाः / अत्राऽऽह चोदक:-साधूक्तमिदं दोषकत्वकारणं, किमनया एतावत्प्रमाणया स्थापनाऽऽरोपणाभ्यामाकृष्टिविकृष्ट्या इत: पञ्च दिवसा गृहीता इतो दशेत्या दिरूपया / गुरुणा ह्यागममनुसृत्य यत्प्रायश्चित्तमाभवति तत्स्थापनाऽऽरोपणाभ्यामन्तरेणैव दीयताम् इदं ते प्रायश्चित्तमिति। अत्र सूरिराह-- चोयग ! पुरिसा दुविहा, गीयागीय परिणामि इयरे य / दोण्ह वि पचयकरणं, सव्वे सफला कया मासा / / 272 / / चोदक ! पुरुषा द्विविधाः / तद्यथा-(गीयागीय त्ति) गीतार्थाः, अगीतार्थश्च / अगीतार्थी द्विविधा:-परिणामिनः, इतरे च / इतरे नामअपरिणामाः, अतिपरिणामाश्च। तत्र गीतार्थानामपि च परिणामिकाना परिहारस्थानमापन्नानां यत् दातव्यं तत्स्थापनाऽऽरोपणाभ्यामाकृष्टिविकृष्ट्या विना दीयते। अत्र दृष्टान्तो वणिक्-"एगो वाणियत्रो, तस्य वीसं झंडीओ एगजातीयभंडभरियाओ सव्वाओ समभाराओ / तस्स गच्छतो सुकट्ठाणे सुंकियओ उवहितो भणइ-सुकं देहि। वणिओ भणइ किं दायव्वं? सुकिओ भणइ-वीसतिमो भागो। ताहे विणिएणं सुकिएण य परिच्छित्तामा ओयारणपचारोहेसु विक्खेवो हवउ त्ति एका भंडी सुके दिन्ना / एवं सव्वेसिं गीयत्थाणमगीयम्थाण य परिणामगाणं विणा आकढिविकड्ढीए पायच्छित्तं दिज्जइ। जे उण अगीयत्था अपरिणामगा। च, ते जइ छण्हं मासाणं परेणं आवण्णा तेसिं दोण्हं पचयकरणट्टा सव्वे मासा ठवणाऽऽरोवणविहाणेण सफलीकाउंदिउँति / " तथा चाऽऽह(दोण्ह वीत्यादि) द्वयानामपि अपरिणामकानामतिपरिणामकानां च प्रत्ययकारणं स्यादिति हेतो: सर्वे मासा: स्थापनाऽऽरोपणाभ्यां सफला: कृताः / अत्र दृष्टान्तो मूर्खमरुकेन "मुक्खमरुगत्स वीसं भंडीओ एगजातीयभंडभरियाओ सव्वाओ समभाराओ। तस्स गच्छतस्स सुंकट्ठाणे सुंकितो उवठितो भणइएगं भंडि दाउं वच, किं मम ओयारणविकरोगा मकरवायो गणपदभोगरिनाललो जीपदभारणहर) सुकिएण तस्स सय्यभंडीओ ओयारित्ता एक्केमाओवीसइमो भागो गहितो। मरुगसरिच्छा अगीया, सुंकियसरिसो गुरू / अहवा / निहिदिद्रुतो कज्जाकजे जयमाणाजयमाणासु / एक्केण वाणिएण निही उक्खणितो. तं अण्णेहिं नाउं रन्नो निवेइयं, वणिओ दंडितो, निही य से हडो। एवं मरुएण वि निही दिट्टो, रण्णो कनवेइओ रण्णा पुच्छितो, तेण सटव कहियं। मरुगो पूइतो, निही वि से दविखणा दिन्ना / एवं जो को जयणागारी तस्स सव्वं मरुगरसेव मुच्चइ, जो कज्जे अजयणागारी तेसु वि जो अकज्जे जयणागारी य, अजयणागारीय, वणिगस्सेव पच्छित्तं दिजइ, नवरं कजे अजयणाकारिस्स लघुतरं दिज्जइ। एतदेवाऽऽहवणिमरुगनिही य पुणो, दिटुंता तत्थ होतं कायव्दा। गीयत्थमगीयाण य, उवणयणं तेहिं कायव्वं // 273|| गीतार्था नामगीतार्थनां च विषये वणिक्मरुकनिधयः पुनदृष्टान्ता भवन्ति कर्तव्याः। तत्र वणिजा गीतार्थानामुपनयनं कर्त्तव्यं, मरुकेना:गीतार्थानाम्, एवमेतचनन्तरमेव भवितम्।। तत्र वणिक्मरुकदृष्टान्तावेच भावयतिवीसंदीसं भंडी, वणि मरु सव्वा य तुल्लभंडाओ। वीसइभागे सुंकमरुगसरिच्छो इहमगीतो॥२७४|| वणिजा मरुकेण च प्रत्येकं विंशतिभाण्ड्यो गन्त्रयः कृताः / कथंभूता ? इत्याह-सर्वास्तुल्यभण्डा: तुल्यक्रयाणकाः, तत्र शौल्किको विंशतितमे भागे प्रत्येकमेकैकं विंशतितमं भगं या चितवान, वणिक् एका भण्डीभेव दत्तवान्, मरुकस्तु प्रत्येकं प्रत्येकं भण्डीभ्य एकैकं विंशतितम भागम्। अत्र वणिक्सदृशो गीतार्थो मरुकसदृश: (इहमगीत इति ) पुनरिह अगीतोऽगीतार्थः। अथवा कार्याकार्येषु यतनाऽयतनयोर्निधिलाभे यौ वणिग्म रुका तो दृष्टान्तो कर्तव्यौ / तथा चाऽऽहअथवा वणिमरुएण य, निहिलंभ निवेइए वणिऍ दंडो। मरुए पूय विस्सनण, इय कजमकज जयमतओ।।२७५।। अथवेति प्रकारान्तरे / तच प्रकारान्तरमिदम्पूर्वं गीतार्थागीतर्थयोर्वणिक्मरुकदृष्टान्तावुक्ताविदानीं तु कार्याकार्येषु य तनायामयतनायां च निधिलाभोपलक्षितौ वणिक्मरुकदृराष्टान्तावुच्येते इति / वणिजा निधिलाभे अनिवेदिते वणिजो राज्ञा दण्डः कृतः, मरुकेश निधिलाभे निवेदिते तस्मिन्मरुके राज्ञा पूजा कृता, विसर्जनं च प्रदान निधे: मरुकाय कृतम्। इतिरेवममुना दृष्टान्तेन कार्यमकार्य वाऽधिकृत्य यतमानोऽयतमानश्चोपनेतव्यः / य: कार्ये यतनाकारी स मरुक इव पूज्य:, सर्वमपि च तस्य प्रायश्चित्तमुव्यते। कार्ये अयतनाकारी अकार्य यतनाकारीच वणिगिव दण्ड्यते, नवरं कार्येऽयतनाकारिण: स्तोको दण्ड / अत्राऽऽह-किमिति आचार्यस्य सर्व मुच्यते, किमिति वा शेषा: याधवा सर्व प्रायश्चित्तं बाह्यन्ते ? अत्र निधिदृष्टान्तः / तथा चाऽऽहमरुयसमाणो उगुरु, मुचइ पुव्वं पिसव्वं से। साहू वणिओव जहा, वाहिजइ सव्वपच्छित्तं / / 276|| कथानकं प्राक मेवानामवन्य-शामरुको निधिलाभनिवेदने न राज्ञोऽनुग्रहं कृतवान्, तथाऽऽचार्योऽपिग