________________ पच्छित्त 172 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त अहवा दुवस्सजाया-ऍगयकुमारीऍ पुच्छवालेहिं। विहिं विहिं गुणहिँ तेहिँ उ कायट्वं नालियाछिड्ड / / 3 / / अहवा सुवण्णमासे-हिं चछहिँ चउरंगुला कया सूई। नालियतलम्मि तीए, कायव्वं नालियाछिड्डु / / 4 / / '' इत्यादि। तया नालिकया यथोदकसंगलनेन दिवसस्य रात्रेर्वा गतो वा अतीतो वाऽवशिष्टो वा कालो ज्ञायते / यया-एतावत् दिवसस्य रात्रेर्वा गतमेतावत्तिष्टति इति / तथा पूर्वधरा अपि चतुर्दशपूर्वधराऽऽदय आलोचयतां भावमभिप्राय दुरूपलक्ष्यमप्यागमबलत: सम्यग जानन्ति, ज्ञाने च भावे यो येन प्रायश्चित्तेन शुध्यति, तस्मै तचतुर्भङ्गविकल्पतो जिना इव प्रयच्छन्तीति न किञ्चिदनुपपन्नम् / तदेवं चतुर्दशपूर्विणमधिकृत्य दोषा एकत्वामापन्ना इति भावितम्। अधुना यथा जाति प्रतीत्यदोषा एकत्वमापद्यन्ते, तथा प्रतिपादयति-- मासचउमासिएहिं, बहूहिँ वेगं तु दिञ्जए सरिसं। असणाई दव्वाई, विसरिसवत्थूसु जंगरुयं / / 264 / / जातिर्दिधा-प्रायश्चित्तैकजातिव्यजातिश्च / तत्र प्रायश्चितैकजातिमधिकृत्येदमुच्यतेमासचतुर्मासिकैर्बहुभिरपि प्रतिसे वितैरेक मास चतुर्मासाऽऽदिकं दीयते। इयमत्र भावनाबहुषु लघुमासिकेषु प्रतिसेवितेष्वेकथेलायामालोचितेषु प्रतिसेवनासयां महानुभावकृतत्वात्, प्रतिसेवितमासानामपि सदृशत्वात, आलोचनायामपि सर्वेषामशठभावेनैकवेलायामालोचितत्वात, एकंलघुमासिकं दातव्यम् / एवं बहुषु गुरुमासिकेषु प्रतिसेवितेष्वेक गुरुक, बहुषु लघुषु द्वैमासिकेष्येक लघु द्वैमासिकं, बहुषु लघुगुरुद्वैमासिके ष्वेकं गुरु द्वैमासिकम् / एवं त्रैमासिक चातुर्मासिकपाश्चमासिकषाण्मासिकेष्वपि भावनीयम् / (विसरिसवत्थूसुजं गुरुयमिति) विशदृशवस्तुषु यत गुरुकं तद्दातव्यम्। तद्यथा-बहुषु लघुगुरुमासिके षु प्रतिसे वितेष्वेकं गुरुक, बहुषु लघुगुरुद्वैमासिकेष्वेक गुरु द्वैमासिकम्। एवं त्रैमासिकचातुर्मासिकपाञ्चमासिकषण्मासिकेग्यपि द्रष्टव्यम्। तथा बहुषु मासिकेषु बहुषु चद्वैमासिषु प्रतिसेविवितेष्येक द्वैमासिकम्। एवं त्रैमासिकचातुर्मासिकपाश्चमासिकषाण्मासिकेष्वपि भवनीयम् / बहुषु मासिकेषुद्वैमासिकेषु त्रैमासिकेषु चातुर्मासिकेषु पाशमासिके षु पाण्मासिके षु प्रतिसे वितेष्वे कं षाण्मासिकमिति। संप्रति द्रव्यजातिमधिकृत्य दोषाणामेकत्वं भावयति (असणाई दवाई इति) द्रव्याणि अशनाऽऽदीनि अशनपानखादिमस्वादिमानि तान्येकान्ये कान्यधिकृत्यदोषाणामेकत्वमुपजायते, तत्रैकद्रव्यमधिकृत्यैवम् / अनेकानि अशनै कद्रव्यविषयाण्याधाकर्मिकान्यभवन् तत्रैकमाधाकर्मिमकं चतुर्गुरु दीयते / यदि वा बहून्याहृतान्यभवत्त, तत्रैकमाननिष्पन्न मासिकं दीयते / एवमुदकाऽs - राजपिण्डाऽऽदिष्वपि भावीयम्। अनेकद्रव्याण्यधिकृत्यैव अशनमाधाकर्मिकं खादिममाधाकर्मिक प्रतिसेवितं. तेषु सर्वेष्वेकवेलमालोचितेषु एकमाधाकर्मिमकं चतुर्गुरु दीयते / एवं बहुष्वनेकद्रव्यविषयेषूदकाऽऽर्द्धषु एकमुदकानिष्पन्नं मासलघु दीयते / एवमनेकद्रव्यविषयेष्वपि स्थापनोद्देशिकाऽऽदिष्वपि भावीयम्। "विसरिसवत्थूसु खं गुरुयं / ' इत्येदत्राापि संबध्यते / तद्यथा-एकमशनराजपिण्डोऽपरमशमाहृतमन्यदुदकाऽऽर्द्रमपरमाधाकमिकम्, अत्रैकमेव गुरुतरमाधाकम्भिक निष्पन्नं चतुर्गुरु दीयते। एवंपानकाऽऽदिष्वपि भवनीयम्। एतदेकद्रव्यमधिकृत्योक्तम्, अनेकद्रव्याण्यधिकृत्यैवम्अशनमाधाकर्मिमकं पानं वीजाऽऽदिवनस्पतिसंमिश्र, खादिम स्थापितं स्वादिममौद्देशिकम् / अत्राप्येकमाधाकम्भिकनिष्पन्नं चतुर्गुरु दीयते / अत्र चागारीदृष्टान्त / यथा-"एगो रहकारो, तस्स भजाए बहू अवराहा कया, न य भत्तुणा नाया। अन्नया सा घरं उग्घाडदुवारं पमोत्तुं पमायाओ सयझयधरे ठिया। तत्य य घरे साणो पविठो। तस्समयं च पई आगतो। तेण साणो दिह्रो। पच्छा सा अगारी आगया, अवराहकारिणीति भत्तुणा पिट्टिउमारता ! सा चिंतेइअणे वि मे यह अवराहा अस्थि, ते विमाणाउं एस पिट्टिहिइता इयाणिं चेव सव्वा कहेमि / गावी वच्छेण पीआ, वासी हारिया, कंसभाणयमवि हत्थातो पडियं भिन्नं, पडो वि तुम्हाणं नठो त्ति : एवमादिअवराहेसु एकसरा कहिएसु तेण सा एक्कवारं पिट्टिया।" एवं लोकोत्तरेऽपि अनेकेष्यपराधपदेष्वेक: प्रायश्चित्तदण्डो दीयते / तदेवम्"दव्ये एगमणेग ति “गतम्। इदनीमालोचनाऽऽदीनि त्रीणि द्वाराणि वक्तव्यानीति तेषां यथाक्रममिमे दृष्टान्ता:आगारीदिटुंतो, एगमणेगे य ते य अवराहा। भंडी चउक्कभंगो, सामीपत्ते य तेणम्मि // 26 // आलोचनायामगारीदृष्टान्त / येषु चापराधेषु विषयेषु अगारीदृष्टान्तस्ते अपराधा एकेऽनेके च / दुईले भण्डीदृष्टान्तः। तत्र च भण्ड्या चतुष्कभङ्गः, भङ्गचतुष्टयमिति भवः / आचार्ये स्वामित्वप्राप्ते स्तेनदृष्टान्तता। तत्राऽऽलोचनाविकल्पा इमेनिस्सजेवियडणाए, एगमणेगा य होइ चतुभंगो। वीसरि उस्सण्णपए, विइयतिचरिमे सिया दो वि।।२६६।। इह स्त्रीत्वेऽपि पुंस्त्वं प्राकृतत्वात्, निषद्यायां विकटनायां च भवति चतुर्भड़ी, चतुण्णा भङ्गानां समाहारश्चतुर्भङ्गी, गाथायां स्त्रीत्वेऽपि पुंस्त्वं प्राकृतत्वात् / कथं चतुर्भङ्गीत्यत आह-एक्काऽनेका च / एका निषद्या अनेका च। तथा एका विकटना, अनेका वा / इयमत्र भवना-एका निषद्या आलोचना। इही ऽऽलोचनांददानेन गुरोर्निषद्या कर्तव्या, यावतश्च वारान आलोचना ददाति तावतो वारान् निषद्यां करोति / तत्र यदा विधिनः अशेषानप्यतीचारान् वि नैकवेलायामालोचयति तदा एकस्यामे निषद्याया सर्वातीचाराऽऽलोचनात् प्रथमो यथोक्तो भङ्गः / (वीसरि उस्सण्णपए विइय तिणि ) द्वितीयोभङ्गो विस्मृतौ, तृतीयो भङ्ग उत्सन्नपदे प्रभूतपदेषु। किमुक्तं भवति?-द्वितीयो भङ्गएका निषद्या, अनेकाऽऽलोचना एष विस्मृतातिचारस्य / यदि वा- मायाविन आलोच्य वन्दिते गुरौ पुन स्मरणतो मायाविन पश्चात्सम्यआलोचनापरिमाणपरिण तस्य गुरौ तथा विनिर्दिष्ट एव वन्दनकं दत्वा आलोचयतो वेदितव्य: तृतीयो भङ्गः / अनेक निषद्या. एका आलोचना, एष प्रभूतेन कालेन प्रतिसेविते बहुकस्य एकदिनेनाऽऽलोचनामपारयतोऽन्यस्मिन्नन्यस्मिन् दिने निषद्यां कृत्वाऽऽ. लोचयतो भवनीयः / यदि वा-निषदनं निषद्या, गुरौ बहुवेल कायिकभूमि