________________ पच्छित्त 170 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तो व्रतस्यातिक्रमणमतीचारः / आचारस्य साध्वाचारस्याभाव: परि-- प्राभृतशब्दवाच्या इछेदा अर्थच्छेदाः, तेषु यो विंशतितमः प्राभृतच्छेदः, भोगतो ध्वंसोऽनाचारः। एते चातिक्रमाऽऽदय आधाकाधिकृत्यैवं तस्मान्निशीथं सिद्धमिति। व्याख्याताः / आधकर्मणा निमन्त्रित: सन् यः प्रतिश्रृणोति सोऽतिकमे अत्राऽऽह शिष्य: सर्व साधूक्तं, किन्तुवर्तते, तद् ग्रहणनिमित्तं पदभेदं कुर्वन् व्यतिक्रमे गृह्णानोऽतीचारे भुञ्जा- पत्तेयं पत्तेयं, पए पए भासिऊण अवराहे। नोऽनाचारे , एवमन्यदपि परिहारस्थानमधिकृत्यातिकमाऽऽदयो तो केण कारणेणं, दोसा एगत्तमावन्ना / / 255 / / ज्ञातव्याः / एतेषु च प्रायश्चित्तमिदम् अतिक्रमे मासगुरु, व्यतिक्रमेऽपि एकोनविंशतावुद्देशकेषु पदे पदे सूत्रे सूत्रे, यदि वा उद्देशके प्रत्येक मासगुरु, काले लघु। अतीचारे मासगुरु द्वाभ्यां विशेषितम् / तद्यथा- प्रत्येकमेकस्य दोषस्य प्रति प्रत्येकम् / अत्राभिमुख्य प्रतिशब्दो यथा तपोगुरु, कालगुरु च / अनाचारे चतुर्गुरु, यस्मात् गुरुकातीचारः, प्रत्यग्निशलभाः पतन्तीत्यत्र, नवीप्सायामतः प्रत्येकशब्दस्य वीप्साविचशब्दोऽनुक्तसमुच्चपार्थः, स चैतत् समुचिनोतिअतिक्रमात् व्यतिक्रमो वक्षायां द्विवचनम् / अपराधान्, अपराधे सति मासाऽऽदिकं प्रायश्चित्त गुरुकः, तस्मादपि गुरुकोऽतीचार इति। ततोऽप्यतीचाराद् गुरुतर- दीयते इति उपचारत: प्रायश्चित्तान्येवापराधशब्देनोक्तानि, तान भणित्दा कोऽनाचारः। यथा केषुचिदपराधेषु मासलघु, केषुचित्मासगुरु, केषुचित् चतुर्मासगुरु। तत इत्थं प्रायश्चित्तविशेष: एवं सूत्रतोऽर्थतश्व केषुचिल्लघुपञ्चकं, केषुचिद् गुरुपञ्चकम् / एवं यावत् तत्थ भवे न उ सुत्ते अतिक्कमादी उ वण्णिया केई। केचित् भिन्नमासगुरु, तथा केषुचिदपराधेषु षट्लघु केषुचित चायेग सुत्ते सुत्ते, अतिक्कमादीए जोएज्जा।।२५२|| छेद,केषुचिद् मूलं, केषुचिदनव स्थाप्यं, केषुचित्पाराञ्चितम् / एवं दोषेषु तत्र एवमुक्तेन प्रकारेण भवेन्मतिश्चोदकस्य, यथा न तु नवै सुत्रे प्रत्येक प्रत्येकं प्रायश्चित्तानि भाषित्वा भूय इदमुक्तं, यथा एक: पुरुष निशीथाध्ययनलक्षणे, केचिदतिक्रमाऽऽदय उपवर्णिता सान्त, तत: कथं गुरुकं मासिकमापन्नोऽपरो लघुमासिकं, तयोर्द्वयोरपि कदाचित् गुरुक चत्वारोऽतिक्रमाऽऽदय स्तत्रैवाध्ययने सिद्धा इति? सूरिराह-चोदक ! मासिकंदद्यात् , कदाचित् लघुमासिकं, तथा एको लघुपञ्चकमापन्नोऽपरो सर्वोऽप्यषे प्रायश्चित्तगणोऽतिक्रमाऽऽदिषु भवति, तत. साक्षादनुक्ता अपि गुरुपञ्चकं, तयोरपि कदाचिल्लघुपञ्चक दद्यात्, कदाचिद् गुरुपश्चक, सूत्रे सूत्रे तान अतिक्रमाऽऽदीन् योजयेत्, साचतत्वात्। तथा एक पञ्चकमापन्नोऽपरो दशकं, तयोर्द्वयोरपि कदाचित्पञ्चकं दद्यात, कथमर्थत: सूचिता इत्याह - कदाचित दशकम् / एवं पञ्चदशकविंशतिरात्रभिन्नमासमास-द्विमासत्रिसव्वे वि य पच्छित्ता, ज सुत्ते ते पडुच्चऽणायार। मासचतुर्मासपञ्चमासषण्मासच्छेदाऽऽदिक्रमेण तावद्वाच्यं यावत्पाराथेराण भवे कप्पे, जिणकप्पे चउसु वि परसु / / 253|| चितम् / तद्यथा-एक: पञ्चकमापन्नोऽपरः पाराञ्चितं, तयो योरपि यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि तानि सर्वाण्यपि कदाचित्पञ्चकं दद्यात्, कदाचित्पाराश्चितमिति। एवं दशकाऽऽदिकमपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवन्ति, यतः स्वस्थाने गुरुलघुविकल्पत: परस्थाने पञ्चदशाऽऽदिभिः सह वक्तव्य स्थविरकल्पिकानां त्रिष्वतिक्रमाऽऽदिषु पदेषु प्रायश्चित्तं न भवति / यावत्पाराश्चितम् / एतच्च तदोपपद्यते यदा दोषाणामेकत्वं भवति, तत्र दुरूपपादमत: पृच्छति-(तो केणत्यादि) यतो दोषेषु प्रत्येक प्रत्येक तथाहि-प्रतिश्रुतेऽपि यदि स्वत: परतो वा प्रतिबोधत: पदभेद न कुरुते, प्रायश्चित्तान्युक्त्वा पश्चात् दोषाणामेकत्वे सतीव प्रायश्चित्तान्युक्तानि, ततकृतेऽपि वा पदभेदे भेदेन गृह्णाति, गृहीतेऽपि यदि न भुक्त, किंतु परिष्यापयति, तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुद्धयतीति न कथय केन कारणेन दोषा: परस्परं गुरुगुरुतराऽऽदितया महदन्तरला अपि एकत्वामापन्नाः। सूत्राभिहितप्रायश्चित्तविषयः, भुञ्जानस्त्वनाचारे वर्तते इति तस्य सूरिराहसूत्रोक्तप्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनश्चतुर्वप्य जिण चोद्दस जातीए, आलोयण दुव्वले य आयरिए। तिक्रमाऽऽदिषु पदेषु प्रायश्चित्तं भवति, किं त्विदं प्रायस्ते न कुर्वन्ति / एएण कारणेणं, दोसा एगत्तमावन्ना / / 256|| तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं, यतोऽनाचारमधिकृत्य प्रवृत्तम्, जिन प्रतीत्य (चोद्दस त्ति) चतुदर्शपूर्वधरम्। उपलक्षणमेतत्, यावद्भिन्नअनाचार श्वातिक्रमाऽऽविनाभावी, ततेऽर्थत: सूचितत्वात् प्रतिसूत्र दशपूर्वधरं प्रतीत्य, तथा-(जातीए ति) एकजातीयं प्रतीत्य, तथा मतिमाऽऽदयो योजनीया इति स्थितम्। ननु यद्येतत्सर्व निशीथे सिद्ध, आलोचनां प्रतीत्य, दुर्बलं प्रतीत्य, आचार्य प्रतीत्य दोषाणामन्यततो निशीथमपि कुत: सिद्धमित्यत आह थात्वमपि भवति, तत एतेन जिनाऽऽद्याश्रयणलक्षणेन कारणेन, दोषण निस्सीहं नवमपुव्वा, पच्चखाणस्म तइयवत्थूओ। एकत्वमापन्ना:, जिनाऽऽदीन्प्रतीत्य दोषाणामेकत्वमभूदिति भावः / आयारनामधेजा, वीसइमा पाहुडच्छेया / / 254 / / तत्राऽऽद्ययोर्यथाक्रमं घृतकुटनालिकादृष्टान्तौ, अपरयोस्तुद्वयोर्यथाप्रत्याख्यानस्याभिधायकं यन्नवमं पूर्व प्रत्याख्याननामकं तस्मात्, क्रममेकानक द्रव्यमेकानेकनिषद्या च विषय इति दर्शयतितवापि तृतीयादाचारनामधेयाद्वस्तुनः, तत्रापि विंशतितमात्प्राभृतच्छे घयकुङगो उ जिणस्सा, चोइसपुट्विस्स नालिया होइ। दानिशीथमध्ययनं सिद्धम् / इयमत्र भावनाउत्पादपूर्वाऽऽदीनि चतुर्दश सव्वे एगमणेगा, निसज्ज एगा अणेगा य॥२५७|| पूर्वाणि, तत्र नवमं पूर्वं प्रत्याख्याननामक, तस्मिन् विंशतिर्वस्तूनि, जिनस्य जिनविषये घृतकुण्ड् को दृष्टान्तः, चतुर्दशवस्तूनि नाम अर्थाधिकारवि शेषाः, तेषु विंशती वस्तुषु तृतीयमाचार- पूर्विणो नालिका भवति दृष्टान्तः, एक जातीयस्य एकानामधेय वस्तु, तत्र विंशतिः प्राभृतच्छेदा: परिमाणपरिच्छिन्ना: / नेक द्रव्यविषयः, आलोचना ग्रामे काऽने कनिषद्याविषयः /