SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 166 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त विषमाः, ताभ्यस्तदनुरोधेन आरोपणया भगे हृते ये लब्धमासास्तेषु जानीहि, शेषं पुनर्जानीयात् दिवसभागान् स्थापनाऽऽरोपणादिवसादिवसग्रहणं विषम भवति ज्ञातव्यं, स्थापनाऽऽरोपणादिवसानां परस्पर- स्तान स्थापनाऽऽरोपणामासैरेव भागो हर्त्तव्यः, तथापि यल्लब्ध, ते विषमत्वतस्तेष्वपि ग्रहणं विषमं भवतीति प्रतिपत्तव्यमिति भवः। एवं दिवसाः, यच्छेष, ते दिवसाभागा इति यथा प्रथम स्थाने विंशिकायां दिषमासु कृत्स्नाऽऽरोपणास्वसहित, याः पुनरारोपणा विषमा स्थापनायां चाऽऽरोपणायां पूर्वप्रकारेण त्रयोदश संचयमासा लब्धा: तेभ्य: अकृत्स्नाच, तत्र दिवसग्रहणं कुर्वता यथा झोषो विशुद्धयति, तथा खलु स्थापनामासौ द्वावेक आरोपणामासः, उभयमीलने त्रय: शोध्यन्ते, निश्चित कर्तव्य, नान्यथेति। जाता: पश्चाश / तत: स्थापनाऽऽरोपणादिवसा: पञ्चत्रिंशत्, तद्रहिता ये एवं खलु ठवणातो, आरुवणाओ विसेसतो हुति। षण्मासदिवसा. पशचत्वारिंशं शतम् 145, ते किल तदिवसा:, ताहि गुणा तावइया, नायव्वा तहेव झोसा य / / 246 / / तेभ्यस्तन्मासैस्तै: शेषीभूतैर्दशभिर्मासैदशकेनेत्यर्थ:। भागो हियते, हृते एतमुक्ताप्रकारेण स्थापनात आरोपणा विशेषतो भवन्ति-विशेषवत्यो च भागे लब्धाश्चतुर्दश, शेषास्तिष्ठन्ति पञ्च, आगतमेकैस्मात् मासात् भवन्ति / तथाहि-यदा स्थापनामासशुद्धा: शेषा. मासा यावन्तोऽधि चतुर्दश चतुर्दश दिवसा गृहीताः, पञ्च पञ्च दिवसस्य दश भागा / यदि वा कृताय मारोपणायां मासास्तावत्संख्याका भागा: क्रियन्ते, कृत्वा च एकस्मात् मासात् चतुर सार्धान दिवसान् गृहीत्वा शेषेषु मासेष्वर्द्धमर्द्ध प्रथमो भागः पञ्चदशगुणः क्रियते, शेषा: पञ्चगुणा:। यदि वा सर्वा प्रक्षिपेत्, तत आगतं नवभ्या मासेभ्य: प्रत्येक पञ्चदश दिवसा गृहीता अप्यारोपणादिवसगुणा मासा: क्रियन्ते, एवमारोपणया दिवसपरिमाणं एकस्माद्दश, एतत्प्रागुक्तमनुस्मारितम् / स्थापनादिवसानां विंशते लय भवति, तदा एतावद्भिः सीपनादिवस: प्रक्षिप्तै: ष्यण्मासा: पूर्यन्ते स्थापनामासाभ्यां भागो हियते, लब्धा एकैकस्मिन्मासे दश दश दिवसा., इति तदनुसारत; स्थापनादिवसा: स्थाप्यन्ते, तत आरोपणानुरोधिनी आरोपणामासस्वेक एव। तत्र पञ्चदश दिवसा लब्धाः,आगतं स्थापनास्थापनेति स्थापनात आरोपणा विशेषवती। तथा चाऽऽह-(ताहिँ गुणा मासाभ्यां दश दश दिवसा लब्धाः, आगतं स्थापनामासाभ्यां दश दश तावइया इति) ताभिरारोपणामाससंख्याभिः, आरोपणादिवससंख्या दिवसा गृहीताः / आरोपणामासात्पञ्चदश / एवं विषमदिवंसग्रहण भिर्वा आरोपणया भागे हृते ये लब्धा मासास्ते गुणा गुणिता: स्थापना सर्वत्राऽऽनेतव्यम्। यत्र पुन: स्थापना आरोपणाच नास्ति, अकृतत्वात्। अथवासंचिता मासा ज्ञायन्ते, तत्रा शीतस्य शतस्य सेवितमासैर्भाग हृते रोपणादिवसयुक्तास्तावन्त: संचयमासा आगच्छन्ति, नतु स्थापनामास यल्लभ्यते तदिवसग्रहणं प्रत्येकं मासेभ्योऽवगन्तव्यम् / उक्तं च-"जहिं संख्याभिः स्थापनादिवससंख्याभिर्वा गुणिताः, ततो विशेषवत्य नत्थि ठवण आरोवणा य नजंति सेविया मासा / सेवियमासेहि भए, स्थापनाभ्य आरोपणा इति। (नायव्वा तहेव झोसा य इति ) झोषा अपि अस्सीयं लद्धमो गहियं / / 1 / / " तथैव ज्ञातव्याः / तद्यथा-आरोपणया भगे ह्रियमाणे यावता भागो न एवं तु समासेणं, भणियं सामन्नलक्खणं वीयं / शुद्ध्यति तावत्प्रमाणा ज्ञातव्या झोषा इति। एएण लक्खणेणं, झोसेयव्वा उसव्वाओ॥२४६।। किसणाआरुवणाए, समगहणं होति तिसु य मासेसु / एवमुक्तेन प्रकारेण सामन्येनैव, तुशब्द एवकारार्थो भिन्नक्रमत्वादेव आरुवणाऽकसिणाए, विसमं झोसो जही सुज्झे।।२४७।। संबध्यते--सामान्य लक्षणबीजमिव बीज सकलसामान्यलक्षणावगमकृत्स्ना आरोपणा नाम या झोषविरहिता, तस्यां कृत्स्नाया आरोप प्ररोहसमर्थ किश्चिद्भणितम्, एतेनानन्तरोदितेन बीजकल्पेन लक्षणेन णायाम्, आरोपणया भागे हृते ये लब्धामासास्तेष्वेकभागः, तेष्विति सर्वा अपि कृत्स्ना अकृत्स्नाश्वाचाऽऽरोपणा: झोषयितव्या: सुबुद्धौ च याक्यशेष: समं दिवसग्रहणं भवति / अथव्यादिभागस्थास्तत: प्रत्येक शिष्यबुद्धी च यथाऽवस्थिततया प्रक्षेपणीयाः / तदेवं कियन्त सिद्धा भागेषु स्रग्रहणं द्रष्टव्यम् / तद्यथा-आद्यभागगतेषु मासेषु प्रत्येक इति द्वारमुक्तम्। पञ्चदशदिवसग्रहणं, शेषभगगतेषु पुनः सर्वत्र पञ्चदिवसग्रहणमिति / अधुना "दिट्टा निसीहनामे " इति द्वारं व्याचिख्यासुराहअकृत्स्नायामारोपणायां पुनर्नियमतो विषमदिवसग्रहण, तच्चावश्यंभावि कसिणाऽकसिणा एया,सिद्धाओं भवे पगप्पनामम्मि। विषमं दिवसग्रहणं झोषवशाद्भवति। तथा चाऽऽह झोषो यथा शुद्ध्यति चउरो अतिक्कमादी, सिद्धा तत्थेव अज्झयणे / / 250 / / तथा दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं व करणमिदम्। कृत्सना अकृत्स्नाश्चाऽऽरोपणा एता अनन्तऽऽरोदितसामान्य लक्षणा: जइ इच्छसि नाऊणं,ठवणाऽऽरोवण जहाहि मासेहि। प्रकल्पनाम्नि निशीथेऽध्ययने सिद्धा: प्रसिद्धा / एतेन 'दिट्टानिगहियं तद्दिवसे हिं, तम्मासेहिं हरे भागं // 248 / / सीहनामे'' इति व्याख्यातम्। अधुना "तत्थेव तदा अतीयारा।" इति अस्यायमर्थ:-यदि दिवसग्रहणं ज्ञातुमिच्छसि, ततः स्थापनाऽऽ-- व्याख्यानयति- (चउरो इत्यादि) अतीचारा ये चत्वारोऽतिक्रमाऽऽरोपणा: स्थापनाऽऽरोपणामासान्मासेभ्य: संचयमासेभ्य: जहाहि दयस्तेऽपि सप्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः / परित्यज्य च कुतो मासात्किं गृहीतमिति जिज्ञासायां तद्दिवसेभ्यः संप्रति तानेवातिक्रमाऽऽदीन् दर्शयतिस्थापनाऽऽरोपणाशुद्धशेषसंचयमासदिवसेभ्यः। किमुक्तं भवति?- अतिकमें वइकेम चेवं, अतियारि तही अणायारे। षण्मासदिवसेभ्यः स्थापनाऽऽरोपणादिवसरहितेभ्यः तन्मासै गुरुओय अतीयारो, गुरुयतरागो अणायारो॥२५१।। स्थापनाऽऽरोपणादिवससहितशेषषण्मासदिवसमासै स्थापनाऽऽरोप- अतिक्रमण श्रुते. श्रवणतो मर्यादोल्लसनमतिक्रमः। विशेषेण णामासशुद्धशेषसचयमासैर्भागं हरेत / तत्र यल्लब्धं तान् दिवसान् / पदभेदकरणतोऽतिक्रमो व्यतिक्रमः / तथा अतिचरणं ग्रहण
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy