________________ पच्छित्त 166 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त अष्टषष्टानि 1368 / ( तेण परमित्यादि ) तत: परं सर्वेषां मासिकसनां चातुर्मासिकानां च य: समासो मीलनं तेन संक्षेपं सर्वसंख्यासंग्रह वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिनव य सया य सहस्सं, ठाणाणं पडिवत्तिओ होति। वावण्णा ठाणाई,सत्तहिँ आरोवणा कसिणा / / 227 / / स्थानानां मासाऽऽदिप्रायाश्चितस्थानानां प्रत्तिपत्तयः प्रतिपादनानि सहस्त्र नव च शतानि द्वापञ्चा शच स्थानानि 1952 भवन्ति / तथाहिसर्वाणि प्रागुक्तानि मासाऽऽदिप्रायश्चित्तस्थानान्येकत्र मीलितीन्येतावन्तीति / सप्तभिः पुनरारोपणा कृत्स्ना / अथ कोऽस्य सूत्रस्याभिसंबन्धः? उच्यते-नन्वेष एव संबन्धः-कियन्ति प्रायश्चित्तानि सिद्धानि कियत्यश्चाऽऽरोपणा जघन्या, जघन्योत्कृष्टा, तथा कृत्स्ना अकृत्स्नाश्च सिद्धाः। तत्र प्रथम स्थापनाऽऽरोपणे स्थाने एका जघन्या, त्रिंशत् उत्कृष्टाः / एकैकस्यां स्थापनायामारोपणाभिः सह संवेधे एकैकस्या उत्कृष्टाया लभ्यमानचत्वारिशतानि चतस्त्रिशदधिकानि 434 / द्वितीये स्थापनाऽऽरोपणास्थाने एका जघन्या, त्रयस्त्रिंशत्, उत्कृष्टा अजघत्योत्कृष्टानां पञ्चशतानि सप्तविंशति 5271 तृतीये स्थापनाऽऽरोपणास्थाने एका जघन्या, पञ्चत्रिंशत् उत्कृष्टा, अजघन्योत्कृष्टानां पञ्चशतानि चतुर्णवतानि 465 / चतुर्थे स्थापनाऽऽरोपणास्थाने एका जघन्या एकोनाशीतं शतमुत्कृष्टानां पञ्चदशसहस्त्राणि नवशतानि त्रिंशानि 15630 अजघन्योत्कृष्टानां तथा प्रथमे स्थापनाऽऽरोपणास्थाने सप्ततिरारोपणा: कृत्स्नाः , भागहारिण्य इत्यर्थः / झोषविरहिता इति यावत्। ताश्चेमा:सवें सि ठाणाणं, उक्कोसाऽऽरोवणा भवे कसिणा। मेसा चत्त कसिणा, ता खलु नियमा अणुक्कोसा // 228| प्रथमे सथापनाऽऽरोपणास्थाने त्रिंशत् स्थापनास्थानानि, तेषां च सर्वेषामपि स्थानानामन्तिमाऽऽरोपणा उत्कृष्टा भति।ताश्च सर्वसंख्यया त्रिंशत्। एताश्च नियमतो झोषविरहिता इति कृत्स्नाः , शेषाश्चोत्कृष्टाऽऽरोपणाव्यतिरिक्तानामारोपणानां मध्ये झोषविरहिततया कृत्स्नाऽऽरोपणाश्चत्वारिंशत् / ताश्च खलु नियमान्नियमेन अनुत्कृष्ठाः, जघन्या मध्यमा वा इत्यर्थः / एता उत्कृष्टाः, ता मीलिता जाता सप्ततिः। अथ कास्ता अनुत्कृष्टाश्चत्वारिंशत् कृत्स्ना:? इत्यत आहवीसाए ऊवीसा, चत्त असीया य तिण्णि कसिणाओ। तीसाएँ पक्ख पणवी-स तीस पण्णा य पणसयरी।।२२६॥ | चत्तएँ वीस पणती-स सत्तरा चेव तिण्णि कसिणाओ। पणयालाए पक्खो, पणयाला चेव दो कसिणा / / 230|| पणाए पण्णट्ठी, पणपण्णाए य पण्णवीसा य। सट्ठिठवणाएँ पक्खो, वीसा तीसा य चत्ता य॥२३१।। सयरीए पण्पण्णा, तत्तो पण्णत्तरीऍपक्ख पणतीसा। असतीए ठवणाए, वीसा पणुवीस पण्णासा।।२३२।। नउईऍ पक्ख तीसा, पणयाला चेव तिण्णि कसिणाओ। सतियाएँ वीस चत्ता, पंचुत्तरि पक्ख वीसा उ॥२३३|| दस्सुत्तरसइयाए, पणतीसा वीसउत्तरे पक्खो। वीसा तीसा यतही, कसिणाओ तिण्णि वीए य॥२३४॥ तीसूत्तरि पणवीसा, पणतीसे पक्खिया भवे कसिणा। चत्तलीसा, वीसा, पण्णासं पक्खिया कसिणा॥२३५।। विशिकायां विंशतिदिनायां स्थापनायां विंशतिर्विशतिदिना। एवं चत्वारिंशदिना, अशीतिदिना च / एतास्तिस्रोऽप्यारोपणा: कृत्स्नाः / तथा त्रिंशति त्रिंशद्दिनायां स्थापनायामिमा: पञ्चाऽऽरोपणाः कृत्स्नाः / तद्यथा-पक्ष: पञ्चविंशतिस्त्रिशत्पञ्चाशत्पशसप्ततिश्च 5 / तथा चत्वारिशति स्थापनाशमिमास्तिस्त्र आरोपणा: कृत्सनाः / तद्यथा-विंशतिदिना, पञ्चशिदिना, सप्ततिदिना च। तथा पञ्चचत्वारिंशति स्थापनायाभिमे द्वे कृत्स्ने आरोपणे / तद्यथा-पक्ष: पक्षप्रमाणा, पञ्चचत्वारिंशच पञ्चचत्वारिंशदिना च / पञ्चाशदिनायां स्थापनायामेका पञ्चषष्टिदिना कृत्स्ना आरोपणा। पञ्चपञ्चाशदिनायामप्येका पञ्चविंशति: 11 षष्टिदिनायां स्थापनायामारोपणा: कृत्स्ना: चतस्रः। तद्यथा-पक्षो विंशतिस्त्रिंशत् चत्वारिंशत् / सप्ततिदिनायां स्थापनायामेका पञ्चपञ्चाशद्दिना कृत्स्नाऽऽरोपणा 55 / पञ्चसप्ततिदिनायां स्थापनायां वे कृत्सने आरोपणेपाक्षिकी, पञ्चविंशद्दिना च 2 / शीतिदिनायां स्थापनायां तिरन कृत्स्ना आरोपणाः। तद्यथा-विंशतिः, पञ्चविंशतिः पञ्चाशदिना। नवतिदिनायां स्थापनायामिमास्तिस्रः कृत्स्ना आरोपणा:-पक्षस्त्रिशत्पञ्चचत्वारिंशच / शतिकायां स्थापनायां द्वे कृत्स्ने आरोपणेपञ्चविंशतिदिना, चत्वारिंशद्दिना च 2 / पञ्चोत्तरशतिकायां पुन: स्थापनायामिमे द्वे कृत्स्ने आरोपणेपाक्षिकी, पञ्चविंशतिदिनाच 2 / दशोत्तरशनिकसयां स्थापनायामेका पञ्चत्रिंशत्कृत्स्नाऽऽरोपणा 1 / विंशत्युत्तरशतिकायां स्थापनायामेतास्तिस्त्र: कृत्स्ना आरोपणाः। तद्यथा-पाक्षिकी, विंशतिदिना, त्रिंशदिना च / त्रिंशदुत्तरशतिकायां स्थापनायामेक पञ्वविंशतिदिना कृत्स्नाऽऽरोपणा 1 / पञ् चत्रिंशदुत्तरशतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना 1 / चत्वारिंशदुत्तरशतिकायां स्थापनायां पुनरियमेका कृत्स्ना आरोपणा विंशतिदिना 1 / पञ्चाशदुत्तरशतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना / एवमेताश्चत्वारिंशत् त्रिंशदुत्कृष्टाः, सर्वमिलिती: सप्ततिः कृत्स्ना आरोपणाः। शेष पञ्चनवतित्रिंशत्संख्या अकृत्स्नाऽऽरोपणा: / एवं शेषेष्वपि स्थापनाऽऽरोपणास्थानेषु कृत्स्नऽकृत्स्नाऽऽरोपणानां परिमाणमुपयुज्य परिभावनीयमिति। अत परमेतासां सर्वासामपि स्थापनाऽऽरोपणानां स्वरूपं येन लक्ष्यते तद्विभणिषुरिदमाहसव्वासिं ठवणाणं, एत्तो सामन्नलक्खणं वुच्छं। मासग्गे झोसग्गे, हीणाहीणे य गहणे य / / 236 / / चतुर्ध्वपि स्थापनाऽऽरोपणास्थानेषु या: स्थापना आरोपणाश्चान्योन्यानुवेधतो भवन्ति, तासां सर्वासामपि स्थापनानामारोपणानां च इत उर्द्ध सामान्येन सकलव्यापितया लक्षणलक्ष्यते येन तासां स्वरूपं तल्लक्षणमुक्तानुक्तस्वरूपं वक्ष्ये। केत्याह- मासाग्रे प्रतिसेवितसंचयमासानां परिमाणे, तथा प्रतिसेवितमासाऽऽनयननिमित्तमेवाऽऽरोपणादिवसैर्भागे ह्रियमारो कियति प्रक्षेपे शुद्धं भागं दास्यतीति / एवं झोषाग्रे झोषपरिमाणे लक्षणं वक्तच्यम्। तथा हीनाहीने च ग्रहणे च / हीन