________________ पच्छित्त पच्छित्त 164 - अभिधानराजेन्द्रः - भाग 5 एवं एयागमिया, गाहाओ हुंति आणुपुर्वीए। एएण कमेण भवे, छचेव सयाई तीसाइं॥२१३॥ एवमुक्तेन प्रकारेण एतद्गमिका अनन्तरोदितगाथा आनुपूा क्रमेणान्या अपि भवन्ति ज्ञातव्या. / कियत्संख्याका:? इत्याहएतेनानन्तरोदितेन क्रमेण भवन्ति गाथानांषट्शतानि त्रिंशानि। किमुक्त भवति-पञ्चदिनस्थापनाममुञ्चता आरोपणाया च यथोत्तरं पञ्च पञ्च प्रक्षिपता / तावद् गन्तव्यं यावत्पञ्चत्रिंशन्माना पश्चसप्तशतदिना आरोपणा / पुनर्दशदिनां स्थापना कृत्वा यथोक्तप्रकारेण तावन्नेयं यावश्चतुस्त्रिंशत्तमा सप्ततदिनशता आरोपणा। एवं स्थापनासु पञ्च पञ्च प्रक्षिपता आरोपणास्वेकैक-मुपिरतनं स्थानं हापयता तावन्नेयं यावत् गााथानां षट्शतानि त्रिंशदधिकानि भवन्ति। तृतीय स्थापनसऽऽरोपणा स्थान - समाप्तम्। संप्रति चतुर्थ स्थापनाऽऽरोपणास्थानं प्रतिपिपादयिषुरिदमाहअउणासीयं ठवणा-ण सयं आरोवणा वि तह चेव। सोलस चेव सहस्सा, दसुत्तर सयं च संवेहो॥२१४॥ चतुर्थ स्थाने एकोनाशीत स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यम् / किमुक्तं भवति ?-आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति / एतच प्रागेव भावितम्। संप्रति संवेधपरिमाणमाह-स्थापनानामारोपणाभिः सह संवेधे संयोगा: षोड्शसहस्त्राणि दशोत्तरं शतम् 16110 भवतीति। एवंसंख्याकाश्च संवेधा: 'गच्छुत्तरसंविग्गे' इत्यादि-करणवशादानेतव्याः। गच्छश्चात्र एकोनाशीतं शतम्। तथाहि-अशीतात् शतात्प्रथमस्थापनादिवस एकः, प्रथमाऽऽरोपणादिवस एक इत्युभयमीलने द्वौ शोधितौ, जातमष्टसप्ततं शतम् / तस्य' 'चरमा देसभागेको'' इति वचनादेकेन भागो हियते, लब्धमष्ट - सप्तमेव शतम्। तत्र पूर्व रूपं प्रक्षिप्त, जातमेकोनाशीत शतम्। उत्तरमेक आदिरप्येकः, तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणैकेन गुण्यते, जीतं तदेव एकोनाशीतं शतम्, तत एकेन हीनं क्रियते, जातमष्टसप्ततं शतं, तत्राऽऽदिममेकं प्रक्षिपेत्, भूयस्तदेवा भूदेकोनाशीतं शतम्, एतदन्तिमधनम्, एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिरत्र विषम इत्यस्यैवाशीतस्य शतस्यार्द्ध क्रियते, जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतंषोड्शसहस्त्राणि, शतं दशोत्तरमिति। तथास्मिन चतुर्थे स्थाने कतिदिना प्रथमा स्थापना, कतिदिना च प्रथमाऽऽरोपणा, कतिभिश्व सा प्रथमा स्थापना, आरोपणा च प्रतिसेवितैमासनिष्पनेत्यत आहपढमा ठवणा एको, पढमा आरोवणा भवे एको। आसोया माससया, एसा पढमा भवे कसिणा।।२१।। चतुर्थे स्थाने प्रथमा स्थापना एको दिवस:, एकदिनप्रमाणा इत्यर्थः / प्रथमा आरोपणा भवत्येकएकदिना। एषा स्थापना आरोपणा च अशीतात शतादशीत्यधिकात् मासशताम् निष्पन्ना। तथाहि-शीतात् शतात् एक स्थापनादिवसः, एक आरोपणादिवस इति द्वौ शोधितौ, जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणयाऽऽरोपणया भागो ह्रियते, लब्धमष्टसप्ततमेव शतम् / एक: स्थापनामास एक आरोपणामास इति द्वौ तत्र प्रज्ञिप्ती, लब्धमशीतं मासशतम् / अथ कुतो मासारिक गृहीतम् ? एच्यते एकैकस्मान्मासादेकैको दिवसः / अत्र भागः शुद्धः पतित इति कृत्स्नाऽऽरोपणा 1 असावन्यासां कृत्स्नाऽऽरोपणानामाद्येति प्रथमा / तथा चाऽऽह-"एसा पढमा भवे कसिणा।" पढमा ठवणा एक्को, विझ्या आरोवणा भवे दोन्नि। एगनउयमासेहिं, एगो उतहिं भवे झोसो // 216|| चतुर्थे स्थाने प्रथमा स्थापना एक एकवासरा, द्वितीया आरोपणा भवति द्विदिने द्विदिनप्रमाणा / एषा स्थापना आरोपणा च निष्पन्ना एकनवतिमासैः / तथाहि-अशीतात् एकस्थापनादिवसो द्वावारोपणादिवसाः,उभयमीलने त्रय: शोध्यन्ते, जाता: पश्चान्नवतिमासा द्विदिना आरोपणेति द्वाभ्यां गुण्यन्ते, जातमशीतं शतम्, एको झोष इति स तत शोध्यते, ततोऽभवदेकोनाशीतं शतम् / तत्र स्थपनादिवस एकस्ता प्रक्षिप्तो, जातमशीतं शतम्। आगतमेकस्मात् स्थापनीकृतात् मासात् एको दिवसो गृहीतः, शेषेभ्य एकं झोषीकृत्य द्वौ द्वौ दिवसाविति। पढमा ठवणा एक्को, तइया आरोवणा भवे तिन्नि। एगट्ठी मासेहिं, एगो उ तहिं भवे झोसो।।२१७|| चतुर्थे स्थाने प्रथमा स्थापना एक: एकदिना, तृतीया आरोपणा त्रीणि दिनानि / एषा स्थापना आरोपणा च निष्पन्ना एकपष्टीमासैः। तथाअशीतात् दिवसशतात् एकः स्थापनाया दिवसस्त्रय आरोपणाया.. उभयमीलने चत्वार: शोध्यन्ते, जातं षट्सप्ततं शतम् 176 / तस्य त्रिभिर्भागो ह्रियते, आरोपणायास्त्रिदिननिष्पन्न-त्वात् / तत्र भाग शुष्ट नपततीत्येको झोष: प्रक्षिप्यते, जातं सप्तसप्ततं शतम् 177 (?) हृते लब्धा एकोनषष्टिमौसा: एक स्थापनाया एकस्त्वारोपणाया इति मासौ तत्र प्रक्षिप्तौ, आगतमेकषष्टिभिर्मासै: प्रतिसेवितनिष्नन्ना / अ कुतो मासात्किं गृहीतम् ? उच्यते-संचयगासेभ्य एकषष्टिसंख्याकेभ्य एक: स्थापनामास: शोध्यते, जाता षष्टित्रिदिना अधिकृता आरोगणेरि ते त्रिभिर्गुण्यन्ते, जातशीतं शतमेको झोष इति / एकस्ततोऽपनीतः, जातमेकोनाशीतं शतमेक: स्थापनादिवस:, तत्र प्रक्षिप्तो जातमशीत शतमागतमेकस्मात् स्थापनीकृतान्मासात् एकदिनं गृहीत, शेषेक षष्टिमासेभ्य एक दिनं झोषीकृत्य त्रीणि त्रीणि दिनानीति। एवं खलु गमियाणं, गााहाणं हुंति सोलससहस्ता। सयमेगं दससहियं, नेयव्वं आणुपुष्पीए।।२१८|| एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोपेतानां गाथानामानुष क्रमेण खलु निश्चितं भवति ज्ञातव्यानि षोडशसहस्वाणि, शतमेतं दशाधिकमिति। एतदुक्तंभवति-एकदिनां स्थापनाममुञ्चता आरोपण यथोत्तरमे कै कमारोपयता तावन्ने यं यावदेकोनाशीतदिनशान चरमाऽऽरोपणा, द्विदिनाऽऽ दिष्वपि स्थापनास्येकाऽऽदिकाऽऽरोपर तावद् शेषा यावत्स्वरवचरमा आरोपणा / एवं षोडश सहस्त्राणि गावात शतमेकं च दशोत्तरं पूरणीयमिति। एतासु च स्थापनाऽऽरोपणासु गासकरणं कुर्वता एकाऽऽदिषु चतुर्दिनपर्यन्तासु पाभिर्भ गगदद