________________ पच्छित्त 157 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त परिमाणम् / एतत गदिना एकेन युत क्रियते, जाता एकत्रिंशत् पच्छस्त्रिशत्तस्यद्धं पञ्चदश, रमा एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पहपष्टानि 465 / अथवाऽयमन्यो गणितप्रकार:दो रासी ठावेज्जा, रूवं पुण पक्खिवाहि एगत्तो। जत्तो य देड अळं, तेण गुणं जाण संकलियं / / 182 / / राशिच्छ इत्यनर्थान्तरम्। ततो द्वौ राशी स्थापयत्। किमुक्तं भवति ? | -द्वौ वारापर्यधोभागेन त्रिशतं स्थापयेत् / तत एकत एकस्मिन् राशी / रुप पुनः प्रक्षिपेत्, जात स एकत्रिंशत्, यतश्च यस्माच्च राशेरर्द्धमात्मानं ददाति, तस्यार्द्ध गृह्यते, तत्रेह त्रिंशदर्द्धमर्पयति, नैकत्रिंशदिति त्रिंशतोऽर्द्ध पञ्चदश गृह्यन्ले, तन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गुणित च सति यद जयले तत् जानीहि संकलितं सर्वसंवेधसंकलनं, तच चत्वारि शतानि पञ्चषष्टानि 465 / इह चत्वारि स्थापनास्थानानि, चत्वारि चाऽऽरोपणास्थानानि / तत्र कस्मिन् ग्यापनास्थाने कियन्ति स्थापनापदानि कस्मिन्नारोपणास्थाने वियन्त्यारोपणापदानीत्येतत्परिज्ञानाय करणमाह - आसीया दिवससया, दिवसा पढमाण ठवणरुवणाणं। सोहित्तुत्तरभइए, ठाणा दुण्हं पि रूवजुया / / 183 / / पण्णा मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयो स्थापनाऽऽरोपणयोर्ये दिवसास्तान् शोधयेत, शोधयित्वा च यत्र यदुत्ता वृद्धिस्तत्र तत् उत्तरम्, तत्राऽऽद्येषु त्रिषु स्थापनास्थनेषु त्रिषु थाऽऽरोपणस्थानेषु पश्चोत्तरा वृद्धिरिति। तत्रोत्तरं पञ्च; चरिमे स्थापनास्थाने चरिमे चारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति तत्रोत्तरमेक: / ततस्तेनोत्तरेण भक्ते सति यदागच्छति तानि रूपयुतानि द्वयोरपि स्थापनाऽऽरोपणायो: स्थानानि / एष गाथार्थ: / भावार्थस्त्वयम्बसु मासेषु फिल दिवसानामशीतं शतमित्यशीतं शतं ध्रियते 180, तत: प्रथम स्थाने प्रथमाया: स्थापनाया दिनानि विंशतिः, प्रथमाया आरोपणाया. पचदशेत्युभयमीलने जाता पञ्चत्रिंशत्, सा शोध्यते, जातं पञ्चचत्यारिश शतं, तत उत्तरेण पञ्चलक्षणेन भागो ह्रियते, लब्धा एकोनत्रिंशत्, सा रूपयता क्रियते, प्रथमस्थापनाऽऽरोपणायोः प्रथमत एव शोधितस्वात. एकावन्त्येव चाऽऽरोपणापदानि / तथा द्वितीय स्थाने प्रथमस्थापनाया दिवसा, पञ्चदश, प्रथमाऽऽरोपणाया: पञ्च उभयेषा मीलने जाता विंशतिः, अशीतिशतात् शोध्यते, जातं षष्ट शतं, तस्योत्तरेण पञ्चकलक्षणेन भागो ह्रियते, लब्धा त्रिशत् रूपयुता क्रियते, जाता त्रयस्त्रिंशत, एतावन्ति द्वितीय स्थाने स्थापनापदान्येतावन्त्येव चाऽऽरोपणापदानि, तृतीय स्थाने प्रथमस्थापनाया दिवसा: पञ्च, प्रथमाऽऽरोपणाया अपि पञ्च / उभयमीलन जाता दश, ते अशीतात् शतादपनीयन्त, जातं सप्ततं शतम् 170 / तस्योत्तरेण पञ्चकलक्षणेन भागो ह्रियते, लब्ध: चतुरिवंशत्, सारूपगुता क्रियत, जाता पञ्चत्रिंशत, एतावन्ति तृतीये स्थाने स्थापनापदान्येलावन्त्येव चाऽऽरोपणापदानि / चतुर्थे स्थाने प्रथमस्थापनाया एक दिन, प्रथमाऽऽरोपणाशा अपि चैकम्। उभयमीलने जाते द्वे दिने, ते | अशीतात् शतात शोध्येते / जातमष्टरसप्ततं शतम् 1708 / तरयोत्तरेण एकलक्षणेन भागो ह्रियते, लब्धमष्टसप्ततं शतं. तत् रूपयुतं क्रियते, जातमेकोनाशीतं शतमेतावन्ति चतुर्थे स्थाने स्थापनापदानि, एतावन्येच चाऽऽरोपणापदानि। " उत्तरभइए'' इत्युक्तम्, तत्र, कस्मिन स्थाने किमुत्तरमित्युत्तरविभागकरणार्थमाहठवणरुवणाण तिण्हं, उत्तरं तु पंच पंच विण्णेया। एगुत्तरिया एगा, सव्वावि हवंति अढेव // 184 / / तिसृणामाधानां स्थापनाना तिसृणामाद्यानामारोपणानां च पदचिन्तायामुत्तरं पञ्च पञ्च विज्ञेया तिसृष्वपिपदानां यथोत्तरं पञ्चोत्तरवृव्या प्रवृद्धत्वात्। एका चतुर्थी स्थापना, एका चतुर्थी आरोपणा, एकोतरिका उत्तर वृद्वया प्रवर्द्धमाना, ततस्त्रोत्तरमेकं जानीयात्, सर्वसंख्यया च सर्वा अपि स्थापनाऽऽरोपणा अष्टौ भवन्ति; तस्त्र: स्थापनाश्चतस्त्र आरोपणा इतयर्थः। संप्रति करणवंशाद् यद् लब्ध पदपरिमाणं तद्दर्शयतितीसा तेत्तीसा विय, पणतीसा अउणसीय सयमेव। एए ठवणाण पया, एवइया चेव रुवणाण।।१५।। एतानि चतसृणामपि स्थापनाना यथाक्रमं पदानि / तद्यथाप्रथमायासित्रंशत द्वितीयायास्त्रयस्त्रिशत्, तृतीयायाः, पञ्चत्रिंशत्, चतुर्थ्या एकोनाशीतं शतम् / एतावन्त्येव चतसृणामप्यारोपणानां यथाक्रम पदानि / तद्यथा-प्रथमायास्त्रिंशत्, द्वितीयस्यास्त्रयस्त्रिंशत्, तृतीयस्याः पञ्चत्रिंशत्, चतुर्थ्या एकोनाशीतं शतमिति। अथ का स्थापना, आरोपणा च? कतिषु मासेषु प्रतिसेवितेषु द्रष्ट-- व्येत्येतत्परिज्ञानार्थमाहठवणाऽऽरोवणादिवसे, माणाओं विसोहइत्तु जं सेसं। इच्छियरुवणाएँ भए, असुज्झमाणे खिवइ झोसं // 156 / / मानात् षण्णां मासानां दिवसपरिमाणादशीत्यधिकशतरूपात् विवक्षिताया: स्थापनाया विवक्षितायाश्चाऽऽरोपणाया ये दिवसास्तान् विशोधयेत्, विशेध्य च यच्छेषमुपलभ्यते तत् ईप्सितया अधिकृतया, यस्या दिवसा: पूर्व विशोधितास्तया ईत्यर्थ: 1 आरोपणाया भजेत, भार्ग ह्रियात्। भागे च हृते यदि राशिर्निर्लेप: शुद्ध्यति ततो न किमपि प्रक्षिप्यते, केबलं सा आरापणा कृत्स्नभागहरणात् कृत्स्नेति वयवह्रियते / यदि पुनर्निर्लेपो न शुद्ध्यति ततः क्षिपति झोषं, यस्मिन्प्रक्षिप्ते समो भागहारो भवति स राशि: समकरणो झोषः। उक्तं च-"झोसिति वा समकरण त्ति वा एगट्ठ।" सा च आरापणा अकृरनभागहरणात् अकृत्रनेति व्यवहर्त्तव्या। त्तथा च यथोक्तस्वरूपमेव झोषमुपदर्शयतिजेत्तियभेत्तेणं जो, सुद्धं भगं पयच्छती रासी। तत्तियमेत्तं पक्खिव, अकसिणरुवणाऐं झोसग्गं / / 187 / / यावन्मात्रेण प्रक्षिप्तेन शोधिकृतराशि: शुद्धं निर्लेपं भागं प्रयच्छति तावन्मात्र प्रक्षिप, एतत् अकृत्स्नाऽऽरोपणाया उक्त शब्दा