________________ पच्छित्त 156 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त ततोऽन्या त्रिदिना / एवं द्विदिनां स्थापनाममुञ्चता एकैकं परिवर्द्धयता इत्यर्थः / ततो यच्छेषमवतिष्ठते तत्तस्या ईप्सिताया आरोषणाया उत्कृष्टा तावन्नेयं यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा स्थापना भवति / यथा पञ्चदशदिनाया आरोपणाया उत्कृष्ट स्थापना आरोपणा / अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानाऽऽ दीनि, ज्ञातुमिष्टा, तत: पञ्चदश अशीत्यधिकशतादपनीयन्ते, जाल पञ्चषष्ट्यपूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धेरन्ते एकस्य त्रुटितत्वान्। धिक शतं, तावत्प्रमाणा पञ्चदशदिनाया आरोपणाया उत्कृष्ट स्थापना। एवमुत्तरोत्तरस्थापना-स्थानसंक्रान्तौ अन्तिममन्तिमं स्थानं परिहरता तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुमिष्ठति तावज्ज्ञातव्यं यावदेकोनाशीत्यधिकशततमायां स्थापनायाभे केव विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ट्यधिकं शतम / एतावति जघान्या एकादिना आरोपणेति। तथा एकदिनायामारोपणायां जघन्या विंशतिदिनाया आरोपणा उत्कृष्टा स्थापना / एवं सर्वत्रापि भवनीयम्। स्थापना एकादिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना / साम्प्रतं प्रथम स्थाने कियन्ति स्थापनास्थानानि, कियन्त्या-रोपणाएवमेकदिनामारोपणाममुञ्चता एकैकं परिवर्द्धयता तावद्गतव्यं यावदेको स्थानानि कियन्तो वा स्थापनाऽऽरोपणास्थानानां संवैधतः संयोगा नाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिदिनशततमा इत्येतत्प्ररूपणार्थमहस्थापना / अस्यामेकोनाशीत्यधिकशतसंख्यानि स्थापनानि / तथा तीसं ठवणाठाणा, तीसं आरोवणाएँ ठाणाई। द्विदिनायामारोपणायां जघन्या स्थापना एकदिना, ततोऽन्या द्विदिना ठवणाणं संवेहो, चत्तारि सया उपण्णाहा / / 10 / / मध्यमा, ततोऽन्या त्रिदिना / एवं द्विदिनामारोपणाममुञ्चता एकै परिव प्रथमे स्थाने त्रिंशत् स्थापनारथानानि, त्रिंशाऽऽरोपणाया: स्थानानि यता तावद्गतव्यं यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टस एतच्च प्रागेवानेकशो भावितमिति न भुयो भाव्यते। (ठवणाणमित्यादि) ततिशततमा स्थापना। अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, स्थापनायामारोपणाभिः सह संवेधाः संयोगा: सर्वसंख्यया चत्वारि कारण प्रगुक्तमनुसतव्यम्। एवमुत्तरोत्तराऽऽरोपणास्थानसंक्रान्तावन्ति शतानि पञ्चषष्टीनि भवन्ति 465 / तथाहिप्रथमे विश'तेदिनरूपे ममन्तिमं स्थानं परिहरन् तावद्गन्तव्य यावदेकोनाशीत्यधिकशततमा स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पञ्चविंशतिरिनरूप यामारोपणायामेकैव जघन्या एकदिना स्थापनेति / इहेके कस्मिन् स्थापनास्थाने आरोपणा जघनया, मध्यमा, उत्कृष्टा व प्रतिपादिता। एकोनत्रिंशत्, तृतीये अष्टाविंशतिः / एवमेकैकरूपहान्या तावद्वक्तव्य तत: साम्प्रतमुत्कृष्टाऽऽरोपणापरिज्ञानार्थमाह - यावत्पञ्चषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपण स्थानम् / एतानि सर्वाण्यप्येकत्र लिखितानि यथोक्तसंख्याकानि जा ठवणा उहिट्ठा, छम्मास ऊणिया भवे ताए। आरोवण उनोसा, तीसे ठवणाऍ नायव्वा / / 17 / / भवन्ति। स्थापनाग्रहणे चाऽऽरोपणाऽपि गृह्यते अन्नयो: परस्पर संवेधात। षण्णां मासानामशंतं दिवसशतं भवति, तत स्थापयित्वा 1580 या तत एतदपि द्रष्टव्यम् आरोपणास्थानानां स्थापनाभिः सह संवेधा सर्वसंख्यया चत्वारि शतानि पञ्चषष्टीनि भवन्ति / तथाहि-प्रथम स्थापनालद्दिष्टेति / यस्या : स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा सा उद्दिष्टत्यभिधीयते; उद्दिष्टा ईप्सिता इत्यनर्थान्तरम्। तया षण्मासा. पदशदिनरूपे आरोपस्थाने त्रिंशत्स्थापनास्थानानि, द्वितीय षण्मासादिवसा उनका: क्रियन्ते। किमुक्तं भवति ? तामुद्दिष्टां स्थापना विंशतिदिनरूपे एकोनत्रिंशत, तृतीये अष्टाविंशति / एवमेकै रूपहान्ट षण्मासदिवसेभ्योऽशीतयधिकशतप्रमाणेभ्य शोध्येत्, ततो यच्छेष तावद् वक्तव्य यावत्षष्ट दिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थान मवतिष्ठते तत्तस्या ईप्सिताया: स्थापनाया उत्कृष्टा आरोपणा भवति एकविंशतिदिन स्थापनास्थानम् / एतच्च सर्व प्रागेव सप्रपचं भावितम् ज्ञातव्या / यथा विंशतिदिनाया: स्थापनाया उत्कृष्टा आरोपणा एतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवन्ति। ज्ञातुमिष्टा ततो विंशतिरशीत्यधिकशतात् षण्मासदिवस संख्याभूतात् यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणागाथामाहशोध्यते, जातं षष्ट्यधिकं शतम्। एषा विशिकाया: स्थापनाया उत्कृष्टा गच्छुत्तरसंवग्गे, उत्तरहीणम्मि पक्खिये आई। आरोपणा, ततः परमारोपणाया असंभवात्, विशन्या सह षण्णां मासानां अंतिमधणमादिजुअंगच्छद्धगुणं तु सव्वधाणं / / 181 / / परिपूर्णानां भावत्, षण्मासाधिकस्य व प्रायश्चित्तस्याऽदानात् / तथा इह यद्यपि प्रथम स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एक नत्रिंशत् पञ्चविंशतिदिनाया. स्थापनाया: किल उत्कृष्टा आरोपणा ज्ञातुमिष्टा, तृतीये अष्टाविंशतिरिति क्रमः, तथापि संकलनायां यथोत्तरमा ततोऽशीत्यधिकशतात् पञ्चविंशतिः शाध्यते, जातं पञ्चपञ्चाशदधिक निवेश्यन्ते इत्येकद्वित्र्यादिकमः / तत्र गच्छस्त्रिंशत्रिंशतोऽङ्कस्थानान शतम्। एषा पञ्चविंशतिदिनाया उत्कृष्टा आरोपणा। एवं सर्वत्र भावनीयम् / भावत उत्तरमेकम्, एकोत्तराया वृद्धर्भावात् आदिरप्येकः, सर्वावस्थाना साम्प्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह- नामादावेकस्य भावत् गच्छस्य त्रिंशत उत्तरेण एकेन संवर्गो गुणन आरोवण उद्दिट्टा, छम्मासा ऊगा भवे ताए। गच्छोत्तरसंवगस्तस्मिन्। किमुक्तं भवति? त्रिंशदेकेन गुण्यते, एकेन्च गुणित आरोवणाएँ तीसे, ठवणा उक्कोसिया होइ।।१७६।। तदेव भवतीति जाता. त्रिंशदेवा तत्र (उत्तरहीणमिति) उत्तरणकेन हीनंतस्मिन् याऽऽरोपणा उद्दिष्ट, यस्या आरोपणाया उत्कृष्टा स्थापना ज्ञातुमिष्टति कृते एकेन हीन त्रिंशत्क्रियते इत्यर्थः / जाता एकोनत्रिंशत् / तत, भावः / तया षण्मासा उत्तका: क्रियन्ते, सा षण्मासदिवसेभ्यः शाध्यते / प्रक्षिपेदादिममेक, जाता भूयस्त्रिंशत्। एतत् अन्तिमधनमन्तिमेऽड्कस्थान