________________ पच्छित्त 154 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त विशिकायां विंशिकारूपेजघन्ये स्थाने स्थापनास्थाने जघन्यमारोपणस्थानमर्द्धमासामारोहयेत्, खबुद्धावारोपयेत्, जानीया दित्यर्थः। तथा पक्षे पक्षप्रमाणे जघन्ये स्थापनास्थाने पश्चाहं पञ्चाहप्रमाणं जघन्यमारोपणास्थानम् / तथा पञ्चाहप्रमाणे जघन्ये स्थाने पश्चाह पञ्चाहप्रमाणमेव जघन्यमीरोपणास्थानम् / एकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जघन्यमारोपणा-स्थानमेकाहमेव एकदिनप्रमाण एव / संप्रति प्रथम स्थापनास्थाने या जघन्या स्थापना, या ध उत्कृष्टा, तां प्रतिपादयतिठवणा होइ जहन्ना, वीसइराइंदियाइँ पुन्नाई। पण्णटुंचेव सय,ठवणा उक्कोसिया होइ॥१७५।। प्रथम स्थापनास्थाने जघन्या स्थापना भवति पूर्णानि परिपूर्णानि विंशतिरात्रिन्दिवानि, विंशतिरात्रिन्दिवप्रमाणेतिभावः। उत्कृष्टा भवति स्थापना पशषष्टं शतं, पञ्चषष्ट्यधिकं रात्रिन्दिवानां शतम् / शेषाणि तु स्थानानि मध्यमानि / संप्रति प्रथमे आरोपणास्थाने या जघन्या आरोपणा, या चोत्कृष्टा, तां प्रतिपिपादयिषुराहआरोवणा जहन्ना, पन्नर राइंदियाई पुन्नाई। उक्कोसं सठिसयं, दोसु वि पक्खेरगो पंच / / 176 / / प्रथमे आरोपणास्थाने जघन्या आरोषणा पूर्णानि पञ्चदश रात्रिन्दिवानि, उत्कृष्ट पुनरारोपणां जानीयात् षष्टिशत षष्ट्यधिकं रात्रिन्दिवशंत, शेषाणि तु स्थानानि मध्यमानि, तत्परिज्ञानार्थमाह-(देसु विपक्खेवगो पंच) द्वयोरपिस्थापनाऽऽरोपणयोः प्रत्येकं जधन्यपदादारभ्योत्तरोत्तरे मध्यमस्थाने प्रक्षेपकः पञ्च पञ्चपरिमाणो ज्ञातव्यो यावदुत्कृष्ट पदम्। इयमत्र भावनाप्रथमे स्थापनास्थाने जघन्या स्थापना विशिंका, तत: पञ्चकपक्षेपे अन्या द्वितीया पञ्चविंशतिदिनमाना, तत: पुन, पञ्चकप्रक्षेपे तृतीया त्रिंशहिना / एवं पञ्च पञ्च परियर्द्धयता ताव न्नतव्यं यावत्पञ्चवष्टिरात्रिन्दिवशतप्रमाणा त्रिंशत्तमा स्थापनेति। तथा प्रथमे आरोपणास्थाने जघन्या आरोपणा पक्षप्रमाणा, तत: पञ्चकप्रक्षेपे विंशतिदिनप्रमाणा द्वितीया, तत्तोऽपि पश्चकप्रक्षेपे पञ्चविंशतिदिनमाना तृतीया। एवं यथोत्तरं पञ्च पञ्च परिवर्द्धयता तावन्नेय यावत षष्ट्यधिकरात्रिन्दिवशतप्रमाणा त्रिंशत्तमेति। एतदेव सुव्यक्तमाहपंचण्हं परिबुड्डी, उकिट्ठा चेव होइ पेचण्डं। एएण पमाणेणं, नेयव्वं जाव चरिमं ति॥१७७।। स्थापनायामारोपणाया प्रत्येक जघन्यपदादारभ्योत्तरोत्तरस्थान जिज्ञासायां पञ्चानां परिवृद्धितिव्या प्रत्येकम्। एवमेव चान्तिम स्थानादारभ्य क्रमेणाऽधाऽवस्थानजिज्ञासायापञ्चानाम-पकृष्टिहानिर्भवत्यवसातव्या / तद्यथा-पञ्चषष्ट्यधिका रात्रिन्दिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमस्थापना, तत: पञ्चानामपसारणे रात्रिन्दिवषष्ट्यधिकशतप्रमाना। एकोनत्रिंशत्तमा मध्यमा। ततोऽपि पञ्चपञ्चाशदधिकशतप्रमाणा अष्टाविंशतितमा / एवं क्रमेणाधोऽधन्तात्पञ्चपञ्चपरिहापयता तावन्तव्य यावविंशतिदिनप्रमाणा प्रथमा स्थापना / तथा षष्ट्यधिकरात्रिन्दिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा। ततपश्चानामपगमे पञ्चाशदधिकशतमाना एकोनत्रिंशत्तमा मध्यमा / ततोऽपि पश्चानामपगमे पञ्चाशशतप्रमाणा अष्टविंशतितमा। एवं क्रमेणाधोऽध: पञ्चपञ्च परिहापयता तावन्नेय यावत् प्रथमा पक्षप्रमाणेति। तथाचाऽऽह. (एएणामित्यादि) / एतेन पूर्वानुपूर्व्या पश्चकपरिवृद्धिरूपेण, पश्चानुपूर्व्या पश्चयापकृष्टिरूपेण प्रमाणेन, पूर्वानुपूर्व्या जघन्यपदादारभ्य पश्चानुपूामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं यावचरमस्थान परिवृद्धौ सर्वान्तिमस्थानं चरमम, अपकृष्टो जघन्यमादिमं चरभमिति। अथवेय गाथा अन्यथा व्याख्यायतेपूर्व किल स्थापनायामारोपणायां च प्रत्येक जघन्यमध्यमोत्कृष्टभे भिन्नानि स्थानान्युक्तानि, साम्प्रतमेकै-कस्मिन् स्थापनास्थाने जघन्याऽऽदी कियन्त्यारोपणास्थानानि, एकैकस्मिन् वा आरोपणास्थाने कियन्ति स्थापनास्थानानीत्येतत् प्रतिपादयति (पंचराह परिबृड्डी इत्यादि) पूर्वस्मात् स्थापना स्यानादारोपणास्थानाद्वोत्तरस्मिनुत्तस्मिन् स्थापनास्थाने आरोपणास्थाने वा वृद्धिर्भवति। यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणा, स्थाने वा पञ्चानां वृद्धिर्भवति तस्मिन् वत्तदपेक्षया स्थापनास्थाने आरोपणाचिन्तायम्, अरोपणास्थाने वा स्थापनास्थानचिन्तायामन्ते पचानामकृष्टिानिर्भवति। एतेन प्रमाणेन पक्षकपरिवृद्धिरूपेण पञ्चकहानिरूपेण च तावत् ज्ञेययावदेकत्रान्तिमं चरममपरत्राऽऽदिम चरममिति / तयाहिर्विशिकायास्थापनायां जघ्न्या पाक्षिका आरोपणा, ततोऽन्या त्रिशिका एवं पञ्च पञ्च आरोपयता तावन्नेयं यावत् तस्यामेव विशिकायां सर्वोत्कृष्टा षष्टयधिकदिनशतप्रमाणा त्रिशत्तमा आरोपणा : तथा पशविंशतिकायां स्थापनायां जघन्या पाक्षिका आरोपण ततोऽप्यन्या त्रिशदिना। एवं च परिवर्द्धयतातावज्ज्ञातव्ये यवदेकोनत्रिशत्तमा पञ्चपञ्चाशदधिकदिपशतमाना सर्वोत्कृष्टा आरोपणा। अस्याकोनत्रिंशदारोपणास्थानानि , पूर्वस्थपनापेक्षाया अस्याः स्थापनाया पश्चभिर्दिनै परिवर्द्धमानतया पर्यन्ते पञ्चानां दिनानांत्रुटितत्वत्' एवमुतरत्रापि भावनीयम्। तथा त्रिंशदिनायां स्थापनाया जघन्यापाक्षिकी आरोपणा, ततोऽन्या विशिका, ततोऽप्यन्या पश्चविंशतिदिनमाना ततोऽप्यन्या त्रिशिका एवं पञ्च आरोपयता तावन्नेय यावत् तस्यामेव विशिकायां सर्वोत्कृष्टा षष्ट्यधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा। तथापञ्चविंशतिकाया स्थानायां जघन्या पाक्षिकी आरोपणा ततोऽप्यन्या त्रिंशदिना / एवं च परिवर्द्धयता तावज्ज्ञातव्ये यावदेकानंत्रिंशनमः पञ्चपञ्चाशदधिकदिनशतमाना सर्वोत्कृष्टा आरोपणा। अस्यानेकोनत्रिशदारोपणास्थानानि, पूर्वरथापनापेक्षया अस्यास्थापनायाः पञ्चभिर्दिनः परविऽमानतया पर्यन्ते पश्चानां दिनानां त्रुटितत्वात् / एवमुत्तरत्राणि भावनीयम्। तथा त्रिशद्दिनायां स्थापनायां जधन्यां पाक्षिकी आरोपण' / ततोऽप्यन्या विंशतिदिना / ततोऽप्यन्या पञ्चविंशदिना / एवं पञ्च पश्य परिवर्द्धयता तावन्ने यं यासर्वोत्कृष्टा पश्चाशशतदिना स्थापना, विंशतितमाऽऽरोपणा / अस्यामष्टाविंशतिरोपणास्थानानि / तथ पञ्चविंशद्दिनायां स्थापनायां जघन्यां पाक्षिकी आरोपणा / ततोऽन्य विंशतिदिना / ततोऽप्यन्या पञ्चविंशदिना / एवं पञ्च पञ्चाऽऽरोपयला तावद्गन्तव्यं यासर्वोत्कृष्टा पञ्चचत्वारिंशदिनशतमाना सप्त विंशतितमःऽऽरोपणा। अस्या सप्तविशतिरारोपणास्थानानि, कारणं प्रागेवोक्तम एवमुत्तरोत्तरस्थपनासंक्रान्तावन्तिममन्तिम स्थानं परिहरता तावन्नतेव्य यावत्पश्चषष्टिदिनश्तायां त्रिशत्तमायां स्थापनायामेकैव जघन्या पाक्षिक आरोपणा, नान्येति / तथा पाक्षिक्यामारोपणायां जघन्या विंशतिदिन स्थापना, ततोऽन्या पञ्चविंशतिदिना मध्यमा, ततोऽप्यन्या निशदिना' एवं पञ्च पञ्च परिवर्द्धयता तावन्नेतटयं यावत्पशषष्टिदिन शतप्रभात सर्वोत्कृष्टा त्रिंशत्तमा स्थापना / तथा विशिकायामारोपणाया जघन्य स्थापना विंशतिदिना, ततोऽन्या मध्यमा पञ्चविंशतिदिना, ततोऽप्यन्त त्रिशद्दिना / एवं यथोत्तरं पञ्च पञ्च विलगयात तावद् गन्तव्यं यावत्य