________________ पच्छित्त 153 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त स्थापनाऽऽरोपणाव्यतिरेकेणापरिणामक दीयते तदा तस्मिन्नपरिणामके एवमाशङ्का स्यात्यथा यस्यैकमासस्य मे दत्तं प्रायश्चित्तं स एवैको मास शुद्धो, न शेषा मासा., ततो नाद्याप्यहं शुद्ध इति। तस्मादेवंभूता आशङ्का मा भूदित्य परिणामके स्थापनाऽऽरोपणाप्रकारेण सर्वे मासाः सफला: स्मृताः, समस्तमाससफलीकरणार्थ तत्र स्थापनाऽऽरोपणे क्रियते इति भावः। अतिपरिणामके दोषानुपदर्शयति अगीतार्थे हि प्रायश्चित्तप्रतिपत्तरि च बहुष्वपि मासेषु प्रतिसेवितेषु न स्थापनाऽऽरोपणे क्रियेते, तस्य गीतार्थतया ताभ्या विनाऽपि यदुक्तार्थप्राहिल्लात्, ततोऽगीतार्थ इत्युक्तम्, सोऽपि यदि परिणामको भवेत, तहिं तमपि प्रतिस्थापनाऽऽरोपणे, तस्यापि परिणामकतया ताभ्यां विनाऽऽपि यदुताथप्रतिपत्तेः / तत आहअपि च अपरिणामोऽपिन विद्यते परिणामो पदुक्कार्थपरिणमनं यस्य स तथा; आस्तामगीतार्थः किं त्वपरिणामकनेत्यपिशब्दार्थः / अथवाअतिपरिणाम:-अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासावतिपरिणामस्तत्प्रत्ययकारणात्तयोरपरिणामातिपरिणामयोः प्रत्ययो ज्ञानं यावन्तो मासा, प्रतिसेवितास्तावन्तः सर्वऽपि सकलीकृता इत्येवंरूपं स्यादिति हेतोः स्थापनाग्रहणेनाऽऽरोपणाऽपि गृहहते इति आरोपणाऽपि क्रियते। तद्यथा-यावन्तो मासा दिवसा वा प्रतिसेवितास्तवन्तः सर्वे एकत्र स्थाप्यन्ते, स्थापयित्वा चयत्संक्षेपह विशिकाऽऽऽदिक प्रतिसवितं तत् स्थाप्यते, एषा स्थापना। तदनन्तरयेऽन्ये नासा, प्रतिसवितास्ते सफलीकर्तव्या इत्येकैकस्माद् मासात् परिसंयनापरिणामानुरूपाँस्तोकान् स्तोकतरान् समान् विषमान् वा 'देतपान गृहीत्वैकत्राऽऽरोपयति एषा आरोपणा / एषा चोत्कर्षतस्तादत्कर्तव्या यावत्याः स्थापनाया: सह संकलय्यमाना: षण्मासा: पृर्यन्ते, नाधिकाः, ततः स्थापनारोपणयोर्यदकत्र संकल नमेष संचयः / अयं स्थापनारोपणारचयानां परस्परप्रविभक्तोऽर्थः / अनेन हि प्रकारेण प्रायशित्तदानेऽतिपरिणामकोऽपरिणामको वा चिन्तयति सर्वे मासा: सफ लीकृता इति शुद्धोऽहमितिगीतार्थ गीतार्थपरिणामकयो: पुनर्न स्थापनाऽऽरोपणाप्रकारेण प्रायश्चित्तं दीयते, प्रयोजनभावात्किंल्वेवमेव। तथा चाऽऽहएगम्पिऽगेगदाणंडणेगेसु य एगदाणमेगेगं। जं दिज्जइ तं गेण्हइ, गीतमगीतो अपरिणामी।।१७०।। योऽगीतार्थोऽपि परिणामी तस्मै एकस्मिन्मासे प्रतिसेविते रागद्वेषहषा- 1 नरोत्तरवृद्धया प्रतिसेवनात् यदि अनेकदानम् अनेके बहवो मासा दीयन्ते, अनेकेषु वा मासेषु प्रतिसेवितेषु कारणे मन्दाध्यवसायेन वा प्रतिसेवनात् तीव्राध्यवसानतप्रतिसेवनायां वा पश्चात् हा दुष्ठु मया कृतमित्यादि बहुनि न्दनादेकदानमेको भारो दीयते / अथवा-एकस्मिन्मासे प्रतिसेविते एकदानभक, परिपूर्णो मासो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात, पश्चात हर्षरागद्वेषवृद्धय संभवतोऽनेकमासदानायोगात्। उपलक्षणमेतत्, तेनैतदीप द्रष्टव्यम्बहुषु मासेषु सप्ताष्टाऽऽदिसंख्येषु प्रतिसेवितेषुयदि बहवो मासा: षट्पञ्च चत्वारो वा दीयन्ते, तदाऽपि तत्सम्यक्गृह्याति, श्रद्धत्तेच शुद्धि प्राप्तोऽहमिति। ततस्तयोर्न स्थापनाऽऽरोपणाप्रकारेण प्रायश्चित्तदानमिति / यदि पुनरपरिणामके ऽतिपरिणामके वा अगीतार्थे न स्थापनाऽऽरोपणाप्रकारण प्रायश्चित्तं दीयते, तदा बहवो दोषाः / तत्रापरिणामके दोषं दर्शयतिबहुएम एगदाणे, सो चिय सुद्धो न सेसया मासा। अपरिणामे उ संका, सफला मासा कया तेण / / 171 / / बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मास: ठवणामित्तं आरो-वण त्ति नाऊणमतिपरीणामो। कुज्जा व अइपसंगं, बहुयं सेवित्तु मा विगडं ||172 / / अतिपरिणामकेऽपि यदि बहुकेषु मासेषु प्रतिसेवितेष्वेको मासः स्थापनाऽऽरोपणाव्यतिरेकेण दीयते,तत: सोऽप्येवंचिन्तयेत् भाषेत वा यथायदेतदागमे गीयते(आरोवण त्ति) प्रायश्चित्तमिति / तत: स्थापनामात्र, मात्रशब्दस्तात्पर्यार्थ: विश्रान्तेस्तुल्यवाची। यदाह निशीथिधूर्णिकृत् 'मात्रशब्दस्तुल्यवाचीति। यथा हि स्थापना शक्राऽऽदे:शक्राऽऽदिलक्ष.. णतात्त्विककार्थशून्या, एवमाऽऽरोपणाप्यागमेमीयमाना तात्त्विकार्थशून्या बहुष्वपि मासेषु प्रतिसेवितेष्वेकस्य मासस्य प्रदानात्। यद्वास्थापनामात्रमारोपणेति ज्ञात्वा अतिपरिणामोऽतिप्रसङ्ग कुर्यात् पुन:पुनस्तत्रैव प्रवर्त्तते, बहुकेष्वपि मासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तलाभ इति बुद्धेः / यद्वा अकल्प्य प्रतिसेवनया बहूनू मासान् प्रतिसेव्य सर्वान् मासान् मा विकटयेत नाऽऽलोचयेत्, किं त्वेकमेव, बहुष्वपि मासेषु प्रतिसेवितेष्वेक एव मासस्तत्त्वत: प्रायश्चित्तमित्यवगमात्। तस्मादपरिणामकेऽतिरिणामकेच सकलामासफलीकरणाय स्थापनाऽऽरोपणाप्रकारेण प्रायश्चित्तंदातव्यम्। इह स्थापनायाश्चत्वारि स्थानानि। तद्यथा-प्रथम त्रिंशत्स्थापनाऽऽत्मक, द्वितीयं त्रयस्त्रिंशत्स्थापनाऽऽत्मक,तृतीयं पञ्चत्रिंशत्स्थापनाऽऽत्मक, चतुर्थमकोनाशीत्यधिकस्थानशताऽऽत्मकम् / आरोपणाया अपि चत्वारि स्थानानि / तद्यथा-प्रथमं त्रिंशत्स्थानाऽऽत्मकं तृतीयं, पञ्चत्रिंशत्स्थानाऽऽत्मकंचतुर्थमकीनाशीत्यधकस्थानकशतप्रमाणमत: साम्प्रतमेतेषां चतुर्णा स्थापनास्थानानि चतुर्णा चाऽऽरोपणास्थानानां यानि जधन्यानि स्थानानि तानि प्रतिपादयतिठवणा वीसिय पक्खिय, पंचिय एगाहिया उ बोधव्या। आरोवणा विपक्खिय, पंचिय तह पंचि एगाही।।१७३।। स्थापनाया: प्रथमस्थाने जघन्ये स्थापना विंशिका विशंतिरा-त्रिन्दिवप्रमाणा, द्वितीये पाक्षिकी, तृतीये पञ्चिका पञ्चदिवसाऽऽत्मिका, चतुर्थेच एकाहिका एकाहमात्रा।आरोपणाऽपि प्रथम स्थाने जघन्या पाक्षिकी, द्वितीये पश्चिक पञ्चदिनप्रमाणा, तृतीयेऽपि पश्चिका, चतुर्थे एकाहिका सर्वजघन्यान्येतानि स्थापनाऽऽरोपणास्थानानि / आह च चूर्णिकृत"एयाणि सव्वजहन्नगाणि ठवणाऽऽरोवणाटाणाण।" इति। इह न ज्ञायते कस्मिन् जघन्ये स्थापनास्थाने किंजघन्यमारोपणास्थानं भवति, तत्परिज्ञानार्थमिदमाहवीसाएँ अद्धमासं, पक्ख पंचाहमारुहेज्जाहि। पंचाहे पंचाहं, एगाहे चेव एगाह / / 174||