________________ पच्छित्त 152 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त साम्प्रमेतेषां सूत्राणामर्थावगमेनोत्कलितप्रज्ञ: सन् शिष्य पृच्छतिजह मन्ने बहुसो मा-सियाइँ सेवित्तु वड्डई उवरि। तह हेट्ठा परिहायइ, दुविहं तिविहं च आमं ति / / 165 / / इह मासिकद्वैमासिकाऽऽदिप्रायश्चित्ताऽऽपत्तिः प्रतिसेवकपरिणामानुरूपा, ततोऽहं भन्ये चिन्तयामियथा येन प्रकारेण बहूनि मासिकमेव प्रतिसेव्य कदाचित तद्यथा कदाचित त्रैमासिक मन्दावसायेन प्रतिसेवनात कदाचि दुपरि वद्धते / यावत् पाण्मासिक वा कदाचिदतिदुष्टाघ्यवसायेन प्रतिसेवनात्, तच्छेद वा, कदाचित् मूलंबा, यावत्कदाचित्पाराञ्चितं वा / तथा तेन प्रकारेणाधस्तादपि परिद्वीयते हानिमुपगच्छति / तद्यथा-मासिकंप्रतिसेवनाया: कारणात् त्रैमासिकं यावत् षाण्मासिकवा कदाचिदतिदुष्टाध्वसायेन प्रतिसेवनात्, तच्छेद वा, कदाचित् मूलवा, यावत्कदाचित्पाराञ्चितं वा / तथा तेन प्रकारेणाधस्तादपि परिहीयते हानिमुपगच्छति। तद्यथामासिकं प्रतिसेव्यकदाचिदिन्नमासमापद्य ते, कदाचित्पञ्चविंशतिरात्रिन्दिवं, यावत् रात्रिन्दि व पञ्चकम(दुविहं तिविह चेति) द्विविधा प्रकारौ मासलक्षणो यस्य तत् द्विविधं, द्वैमासिकमि त्यर्थः / तत एवं त्रिविधं त्रैमासिकं, चशब्दात चतुर्मासिकं पाश्चमासिकं षाण्मासिकं च प्रतीत्योक्तरूपेण प्रायश्चित्तवृद्धिहानी वक्तव्ये / तद्यथा-द्वैमासिके स्थाने प्रतिसेविते कदाचित्तदेव द्वैमासिकमापद्यते, कदाचित् त्रैमासिकं, कदाचित् चातुर्मासिकम्, एवम् यावत् पाराश्चितम् / अधस्ताद्धानिः, एवं द्वैमासिकं प्रतिसेव्यं कदाचित् मासिकं प्रायश्चित्तं लभते, कदाचित् भिन्नमासम्, एवं यावत पत्र रात्रिन्दिवम्। एवं त्रैमासिकचातुर्मासिकंपाचमासिकपाण्मासिष्वपि भावनीयड। तत्राऽऽचार्यआह-(आमंति) आम शब्दोऽनुमती, सम्मतमेतदस्माकंसर्वमिति भावः। केण पुण कारणेणं, जिणपन्नत्ताणि काणि पुण ताणि ? जिण जाणंति उ ताई, चोयग पुच्छा बहुं नाउं।१६६। शिष्यः पृच्छति-केन पुन: कारणेन मासिकाऽऽदौ प्रायश्चित्तस्य वृद्धिहानी वा भवत ? आचार्य आह-अत्र कारणानि जिनप्रज्ञप्तानि सर्वज्ञोपदिष्टशनि। कानि पुनस्तानीति चेत? उच्यतेरागद्वेषहर्पाऽऽदीनि। तथाहिरागाध्यवसानानां चोपर्युपरि वृद्धया, यदि वा सिंहव्यापादकस्येव पश्चाद्वर्षवृद्धयामासिकप्रतिसेवनायामप्युत्तरोत्तरप्रायश्चित्तवृद्धिर्भवति / तथा प्रथमत एव रागाध्यवसानहानितो वा, यदि वा पश्चात् - '' हा दुदु कयं हा दुड्ड कारियं दुटु अणुमयं चेवा'' इत्यनुतापकरणतो मासिकगतिसेवनायामपि भिन्नत:पञ्चविंशतिर्वा राबिन्दिवानि। एवम् घोऽयस्तात् प्रायश्चितहानिर्भवति। ततो रागद्वेप हषीऽऽदीन्येव तिहानिमन्ति कारणानि। पुन: शिष्यः पृच्छतिननु यदि प्रायश्चित्तवृद्धिहानिषु रागद्वेषहर्षाऽऽदीनि वृद्धिहानिमन्ति कारणानि, ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तुशब्द एवकागर्थो भिन्नक्रमत्वदच संबध्यते / केवल्यवधिमन: पर्यायज्ञानानिचतुर्दशदशनवपूर्विणो जानन्ति केवलाऽऽदिवलातू, ये पुन: कल्पव्य वहारिणस्ते कथं जानन्ति; तेषामतिशयाभा बातू ? अत्राऽऽचार्यप्रतिवचनम्न्तेयपि जानन्ति तदुपदिष्ट श्रुतज्ञानप्रमाणतः / तथा-हितेऽपि वारत्रयमालोचनादापयन्त श्रुतोष देशानुसरणतोऽचबुध्यन्तेरागद्वेषाऽऽद्यध्यलसायस्थानानां वृद्धिहानि चेति। (वोयग पुच्छा बहुं नाउंति ) बहुश: शब्दविशेषितेषु सूत्रेषु बहुशब्दोऽस्तितमर्थतो ज्ञातुम्। चोदकरय पृच्छा-यथा-भगवन् ! तेषु तेषु सूत्रेषूपात्तस्य बहुशब्दस्य कोऽर्थ इति? आहतिविहं च होइ बहुगं, जहन्नयं मज्झिमं च उक्कोसं / जहणेण तिण्णि बहुगा, उक्कोसे पंच चुलसीया।।१६७।। त्रिविधं बहुक भवति / तद्यथा-जघन्य, मध्यमम्, उत्कृष्ट च / तत्र जघन्येन त्रीणि बहनि। किमुक्तं भवति?-जघन्येन त्रयो मासा बहवः, उत्कर्षः पञ्चमासशतानि चतुरशीतरनि चतुरशीत्यधिकानि एतेषां मध्ये यानि प्रायश्चित्तस्थानानि चतुरादीनियावत्पञ्चशतानि ब्यशीत्यधिकानि तानि मध्यमत: संप्रति यथा प्रायश्चित्तं दीयते तथा भणनीयम् / तत्र मासादारभ्य यावत षण्मासास्तावत् स्थापनाऽऽरोपणाव्यतिरेकेणापिसूत्रेणैव दीयते, तत: पराणि तु यानि सप्तमासाऽऽदीनि प्रायश्चित्तानि मध्यमानि, उत्कृष्ट च यत्प्रायश्चित्तं तत् स्थापनाऽऽरेपणप्रकारेणैव दीयते इति, तत्प्रतिपादयन्नाहठवणासंचयरासी-माणाइँ पभूय कित्तिया सिष्टा। दिट्ठा निसीहनामे, सच्चे वितहा अणायारा।।१६८।। स्थाप्यते इति स्थापना-वक्ष्यमाणेनाऽऽरोपणाप्रकारेण शुद्धीभूतेभ्यः संचयमासेभ्यो ये शेषा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापनम्। स्थापनाग्रहणेन आरोपणाऽपि गृहीता द्रष्टव्या, परस्परभनयो. संबेघात्। तत्रषट् मासेषु समविषमतया प्रतिनियतदिवसग्रहणतो व्यवस्थापनम्, ताभ्यांस्थापनाऽऽरोपणाभ्यां संचयन संकलन संचय / किमुक्तं भवति ?-षणा मासानामुपरि प्रतिसेवनायांकृतायां कुती मासात्पञ्चदश रात्रिन्दिवानि, कुतोऽपि दश, कुतोऽपि पञ्च गृहीत्या स्थापनाऽऽरोपणविधानेन षण्मासपूरणं संचयः / तथा-(रासि त्ति एप प्रायश्चित्तराशि: कुत उत्पद्यते? इति वक्तव्यम्। तथा मानानि प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, तथा चरमस्य षणमासाः / तथा प्रभव प्रायश्चित्तदाने स्वामिन: केवलिप्रभृतयो वक्तव्याः / तथा(कित्तिया सिद्धा इति कियन्तः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यम् ? तथा एतेसर्वऽपि प्रायश्चित्तभेदा दृष्टाः / एष द्वारगाथारक्षेपार्थ:: संप्रति प्रतिद्वारं व्यासार्थो भणनीयः, तत्र यान प्रतिस्थापनाऽऽरोपन क्रिये ते तानुपदर्शयतिबहुपभिसेवी सेयो, वि अगीतो अवि य अपरिणामो वि। अहवा अतिपरिणामो, तप्पच्चयकारणे ठवणा / / 166 / / इह प्रायश्चित्तप्रतिपत्तार: पुरुषा इभे / तद्यथा-गीतार्थः, अगोतार्थः परिणामकः, अपरिणामक, अतिपरिणामकश्च / तत्र य. प्रायश्चित्तप्रतिपत्ता बहुना मासिकस्थानानां प्रतिसेवी, एकस्मिन् हि मासिके स्थाने प्रतिसेविले प्रायोन स्थापनाऽऽरोपणाविधिस्ततोबहुसेवीत्युक्तम्। सोऽपि चाबीतोऽगीतार्थ,