________________ पच्छित्त 151 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त योगाऽऽदिसूत्राणि,पटपञ्चाशं च शतं संयोगसुत्राणाम् / साम्प्रतमुखातशिकाभिधानेन संयोगसूत्राणि वक्तव्यानि। तानि चैवमुचारणीयानि- 'जे भिकाबू उद्घायमासियं अणुग्धा यमासियं वा परिहारायणं पनिसंवित्ता आलोरजा, अपलिउंचियं आलोएमाणस्स उग्घाइयं वा आयुग्धाइय वा, पलिउचियं आलोएमाणस्स छपघाइयदोमासिय वा अणुग्धाइग्दामासियं वा / जे भिक्खू उग्धाइयमासियं वा परिद्वारहाण पभिवेना।" इत्येवमुद्धातितपदममुञ्चता अनुद्धा तद्धमासिकाऽऽदोन्यपि वक्तव्यानि। एवमेतेभङ्गा: पञ्च, एतेच उद्धतितमासिकेऽनुद्धातितमारिकद्वैभासिकाऽऽद्येककसंयोगेन लब्धाः / एवमुद्धातिते द्वैमासिकेऽपि पक्ष, त्रैमासिकेऽपि प्व, चातुर्मासिकेऽपि पञ्च, पञ्चमासिकेऽपि पश्चेत्युभयोरप्येककसंयोगेन सर्वसंख्यया भङ्गा: पञ्चविंशतिः। तथाउद्घातितमारिके एवमनुवातितमासिके द्वैमासिकाऽऽदिद्विकसंयोगे भङ्गा दश।। एवमुद्धातितद्वैमासिके त्रैमासिके चतुर्मासिके पञ्चमासिके च प्रत्येक दश दशेति सटसंख्यया उद्भातितैककसंयोगे अनुद्धातितद्विकसंयोगे भगा: पक्षाशत् / इह एकैयास्मिन् अनुद्धातितसंयोगे उद्घातितमासिकद्वैमासिकाऽऽदि क्रमेण पञ्च भङ्गा: लभयन्ते। ततो येऽनुद्धातिते त्रिकसंयोगे दश भङ्गारले पञ्चभिर्गुण्यन्ते, जातास्तत्र भङ्गा: पञ्चा शत चतुष्कसंयोगे भड़ा जाता: पञ्चविंशतिरकः / पञ्चकर्यागे भड़ा पञ्चभिर्गुणयन्ते जाता: पञ्च / सर्वसंख्यया उद्घातितकसंयोगे भड़ानां पञ्चपञ्चाइदिधिकं शतम् 155 / तथा पशानां द्विकसंयोगे भगा दशेत्युद्धातिते द्विकसयोगचिन्तायामकैरिमन अनुद्धात्तिसंयोगे भगा दश दश लभ्यन्ते इति अनुद्धातिते एकसंयोगे पञ्च, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एक प्रत्येक दशभिर्गुण्यन्ते इति जातं क्रमणे भङ्गानां पञ्चाशत,शतं सतं पंचाशत्, शतं शतं, पञ्चाशत्, दश / 50 / 100 / 100 505 18 / सर्वसंख्यया उद्घातिते द्विकसंयोगे भङ्गाना त्रीणी शतानि दशोत्तराणि 310 तथा पशानां पदानां त्रिकसंयोगे, ऽपि भङ्गा दशेत्युदितिते विकरायःगचिन्तायामप्येकैकरिमन्ननुदूघातित-संयोगे दश चतुष्क संयोगे पञ्च पञ्चकरसंयोगे एकः प्रत्येक दशभिर्गुण्यतेजाताः क्रमेणेयं मझाना संख्या पञ्चाश्त् शतं, शंत,पञ्चाश्त्, दश। 501 100 / 100 / 50 / 10 पिसर्वसंख्यया भङ्गानां त्रीणि शतानि दशोत्तराणि 310 / पञ्चानां चतुष्कसंयोगे भङ्गाः पशवत् (?) उद्धातिते चतुष्कसयोगचिन्तायामेकैकस्मिन् अनुहातितसंयोगे भङ्गाः पञ्च पञ्च लभ्यन्त इति / तत्रैकक्संयोगजा: पञ्च, त्रिकसंयोगजा: दश, चतुष्कसंयोगजा: दक्ष प्रत्येक पञ्चभिर्गुण्यन्ते ततो जाता क्रमेणेयं भङ्गानां संख्या पञ्चाशत्, पञ्चाशन, पञ्चविंशति., पञ्च / 25 / 50 / 50 / 25 / 5 / सर्वसंख्ययाउद्घातित चतुष्कसंयोगे भङ्गानां पङ्गपञ्चाशदधिकं शतम् 155 / पशकसयोगे पश्चानां पदनामेको भङ्ग इत्युद्धातिते पञ्चकसंयोगचिन्तायानुद्धातित एकसयोगा: पा, द्विकसंयोगा दश चतुष्क संयोगा | पश्चः पक्षकसंयोग एकः प्रत्येकमेककैन गुण्यते, एकेन च गुणितं तदेव भवतीति सैव भङ्गसंख्या। तद्यथा-पञ्च दश दश पञ्चकः, एकक,।५।१०।१०।५।१। सर्वसं-ख्यया उद्धातिते पाकसं योगा एकत्रिंशत् 31 / मूलत आरभ्य भङ्गानां सर्वसंख्यया नवशतान्येकषष्ट्यधिकानि६६१। एताचन्ति किल सूत्राणि पञ्चस्वादिमेषु सकलसूभेषूद्धातसंयो गतो जानाति / एतावन्त्येव बहुश:शब्दविशेषितेष्वपि पञ्चसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्वष्टव्यानि 661 / सर्वसंख्यापिण्डनेन मिश्रक सूत्राणि द्वाविंशत्यु त्तराणि एकोनविंशतिशतानि 1622 / एतानि च तृतीयचतुर्थसूत्राभ्यामुत्पन्नानीतिन तत्र पृथक् मिश्रकसूत्राणां संभवः / तदेवममीषां मिश्रकसूत्राणामेकोनविंशतिशतानि द्वाविंशानि 162 षड्शीतं च शतं प्राक्तनसूत्राणामिति सर्वसंख्यया सूत्राणामेकविंशतिशतान्यष्टोत्तराणि 2108 / तथा यस्मादपराधो द्विधा। तद्यथा-मूलगुणे, उत्तरगुणे च। तत एतानि सर्वाण्यप्यनन्तरोदितानि सूत्राणि मूलगुणापराधाभिधातव्यान्युत्तरगुणापराधभिधानेनापीत्येष राशिद्धोभ्यां गुण्यते, जातानि चत्वारि सहस्त्राणि द्वे शते षेभ्योत्तरे 4216 / अपराधोऽपि च यस्मान्मूलगुणेषूत्तरगुणेषु च दर्पत: कल्पतो वाऽव्ययतनया तत एष राशिभूयो द्वाभ्या गुण्यते जातान्यष्टौ सहस्त्राणि चत्वारि शतानि द्वात्रिंशदधिकानि 8432 / एतावती सक्षेपत: सूत्रसंख्या भाणिता। इयं चेतावती भडकवशात्प्रायेण जाता, ततोभङ्गकपरिज्ञानार्थमाहएत्थ पभिसेवणाओ, एक्कगदुगतिगचउक्कपणगेहिं। दस दस पंचग एक्कग,अदुव अणेगाउ एयाओ।।१६४।। अत्र चैतस्मिन् सूत्रसमूहे एतावात्या प्रतिसेवना एवंसंख्याका: प्रतिसंवनाप्रकारा: पचाना पदानामेककद्विकात्रिकचतुष्क–पञ्चकैरेकक द्विकत्रिकचतुष्कपक्षकसंयोगैर्ये भवन्ति भङ्गाः क्रमेण (दस दसेत्यादि) इहककसंयोगे भङ्गाः पञ्च साक्षात्सूत्रे एव दर्शिता इति नोक्ताः सामर्थ्याच॑क्वसेयाः, ततोऽयमर्थ:-पञ्च, पञ्च, दश, दश पञ्चक इति तेभ्योऽवसेयाः / यथाऽध्यवसातव्यास्तथा प्रागेवोक्ताः। (अदुव अणेगाउ ए. याओ इति) अथवा न केवलमेतावत्य एवैता: प्रितिसेविता:, कित्वन्यासामपि भावादनेका एता द्रष्टव्या: ।ताश्वान्या: प्रतिसेवना इमा:"जे भिक्खू पंचराइंदियं पभिसेविता आलोएज्जा, अपलिउचिय आलोएमाणस्स पंचराइदियं पालिउचियं आतोएमाणस्य / " एवं दशपञ्चदशदशविंशति-पञ्चविंशतिरात्रिन्दिवेष्वपि सूत्राणि वक्तव्यानि। एवमेव पञ्च सूत्रणि बहुश:शब्दाभिलापेनाभिधात-व्यानितदनन्तरंतृतीयं संयोगसूत्रं षम्विशतिसूत्राऽऽत्मकं वक्तव्यम्। ततश्चतुर्थ संयोगसूत्रं षभ्विशतिसूत्रात्मक बहुश:शब्दविशेषितम् / एवमेतानि सामान्यतो द्वाषष्टिः सूत्राणि भणित्वा तदनन्तरमुद्धातानुद्धात-मिश्रमूलोत्तरदर्पकल्पै: प्रागुक्तप्रकारेण तावत्सूत्राणि वक्तव्यानि यावदष्टी सहस्रताणि चत्वारि शतानि द्वात्रिंशदधिकानि परिपूण्णानि भवन्ति / अत्र पञ्चकाऽऽदीनि मासिकद्वैमासि-कादिभिः सह न वारयितव्यानि, यत उपरिपञ्चम सातिरेकसूत्रं वक्ष्यति। तत्र च सातिरेकता पञ्चकाऽऽदिभिरिति पुनरुक्तता स्यादिति।