________________ पच्छित्त 150 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त अत्र शिष्यः प्राऽऽहकसिणाऽऽरोवणा पढमे, विइए बहुसो वि सेविए सरिसा / सुद्धी संजोगो पुण, तत्थंऽतिम सुत्त वल्ली वा / / 161 / / आदिमानि पञ्चापि सकलसूत्राणि सकलसूत्रसामान्यादेकं प्रथमसूत्रं विवक्षितं, द्वितीयानि पञ्च सूत्राणि बहुशःशब्दविशेषितानि बहुश:शब्दविशेषितत्वाविशेषाद् द्वितीय सूत्रम्। तत्र प्रथमसूत्रे कृत्स्ना आरोपणा कृता / इदमुक्त भवति-यत् प्रतिसेवितं तत्सर्व परिपूर्ण दत्तं, न पुनः किञ्चिदपि तस्मान्मुक्तमिति। द्वितीये सूत्रे बहुशोऽपि सेविते मासिकाऽऽदो परिहारस्थाने झोषित्वा शुद्धिः सदृशी प्रथमसूत्रगमसदृशी दत्ता / एवं प्रथमे द्वितीये च सूत्रे गेंऽयं तृतीयसूत्रगमः किं प्रसिद्ध्यर्थमारब्धः? आचार्य आह-(संजोगो इत्यादि) तृतीयस्मिन्सूत्रे संयोगः पञ्चपदगत उपद-र्शितः। पुनःशब्दो विशेषणार्थः / स चैतदिशिनष्टिपञ्चानामादिसूत्रगमानां संयोगज्ञापनार्थमिदं तृतीयं सूत्रमारब्धमिति / तथाहि-पञ्चाना पदानां दश द्विकसंयोगे भङ्गाः, दश त्रिकसंयोगे, पञ्चचतुष्कसंयोगे, पञ्चपशकसंयोगे। तत्र योऽसावेकः पञ्चकसंयोगे सोऽनेन सूत्रेणाऽत्र साक्षात् गृहीतः। तथा चाऽहतत्थंऽतिमसुत्त त्ति) तत्र तेषु द्विकसंयोगाऽऽदिभङ्ग केषु मध्येऽन्तिमः पञ्चकसंयोगाऽऽत्मको भङ्गः सूत्रेण गृहीतः। विभक्तिलोपोऽत्र प्राकृतत्वात्। अस्य ग्रहणादितरेऽपि सर्वे भड़का गृहीताः। किमिवेत्यत आह(वल्लीवा) वाशब्द उपमार्थे, वल्लीवत्। यथा वली अग्रे गृहीत्वा समाकृष्टा सर्वा समूला समध्या समाकृष्टा भवति, एवमेते-"अन्न यरं पडिसेवित्ता आलोएजा, अपलिउंचियं आलोएमाणस्स मा-सियं वा दोमासियं वा, पलिउंचियं आलोएमाणस्स दोमासियं वा तेमासियं वा / / 1 / / एवं जे भिक्खू मासियं वा तेमासियं वा / / 2 / / जे भिक्खू मासियं वा चउमासिय वा // 3 // जे भिक्खू मासियं वा पंचमासियं वा॥४॥ जे भिक्खूदोमासियं या तेमासियं वा / / 5 / / दोमासियं वा चउमासियं वा / / 6 / / दोमासिय वा पंचमासियं वा / / 7 / जे भिक्खू तेमासियं वा चउमासियं वा // 8 // तेमासिय वापंचमासियं वा H&|| चउमासियंवा पंचमासियं वा॥१०॥"त्रिकसंयोगे दश भङ्गा इमे। तद्यथा-"जे भिक्खू मासियं वा दोमासियं वा तेभासियं वा एएसिं परिहारट्ठाणाणमन्नयरं।" इत्यादि।॥१॥ जे भिक्खू मासियं वा दोमासियं वा चउमासियं वा // 2 // मासिय वा दोमासियं वा पंचमासियं वा॥३॥ मासियं वा तेमासियं वा चउमासियं वा / / 4 / / मासिय वा तेभासिय वा पंचभासियं वा / / 5 / / मासियं वा चउमासियं वा पंचमासियं वा / / 6 / / दोमासियं वा तेमासियं वा चउमासियं वा / / 7 // दोमासियं वा तेमासिय वा पंचमासियं वा / / 8 / / दोभासियं वा चउमासियं वा पंचमारियं वा / / 6 / / ते मासियं वा चउमासियं वा पंचमासियं वा / / 10 // पञ्चचतुष्कसंयोगे भङ्गा इम-"जे भिक्खूमासियवादोभासियंवा तेमासियं वा चाउम्मासियं वा एएसिंपरिहारट्ठाणाणमन्नयर परिहारहाणं।" इत्यादि।।१॥ जे भिक्खू मासिय वा दोमासियं वा तेमासियं वा पंचमासियं वा // 2 // मासिय वा दोमासियं वा चउमासियं वा पंचमासियं वा // 3 // मासियं वा तेमासिय वा घउमासियं वा पंचमासियं वा // 4|| दोमासियं वा तेमासियं वा चउमासिय वा पंचमासियं वा ॥शा यस्त्वेकः पञ्चक संयोगे स भगः साक्षात् सूत्रे गृहीतः / सूत्रम्- 'बहुसो वि एमेव ति।" यथाऽऽदिमसकलसूत्रपक्षक | संयोगप्रदर्शनपरंतृतीयं सूत्रमुक्तम्। एवमेव अनेनैव प्रकारेण बहुशःशब्दविशेषितद्वितीयसूत्रपञ्चकसंयोगप्रदर्शनपर "बहुसो वि" इतिपदविशेषितं चतुर्थसूत्र वक्तव्यम्। तद्यथा- "जे भिक्खू बहुसो मासिय वा बहुसो दोमासिय वा बहुसो तेमासियं वा बहुसो चउमासियं वा बहुसो पंचमासियं वा एएसि परिहारहाणाणं अन्नयरं परिहारहाणं बहुसो परिसेवित्ता आलोएजा, अपलिउंचियं आलोएमाणस्स मासियं वा दोमारियं वा तेमास्यि वा चाउम्मासियं वा, पलिउंचियं आलोएमाणस्स दोमासिय वा तेमासिय वा चउमासियंवा (?) छम्भासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा।।" इति। एतदेव नियुक्तिकृदाहजे भिक्खू बहुसो मा-सियाई सुत्तं विभासियव्वं तु / दोमासियतेमासिय-कयाइँ एगुत्तरा वुड्डी।।१६२॥ (बहुसो इति) त्रिप्रभृति, न केवल बहुशो मासिकानि, किं तु (दोमासियतेमासियकयाइइति) द्वैमासिकानि त्रैमासिकान्यपि च बहुशः प्रतिसेवनया कृतानि, उपलक्षणमेतत्-चातुर्मासिकानि पाञ्चमासिकानि द्रष्टव्यानि। एवंरूपं सूत्रं विभाषितव्यम्, बहुशः शब्दविशेषितद्वितीयसूत्रपञ्चक व्याख्यातव्यम्-(एगुत्तरावुड्डी-ति) द्विकाऽऽदिसयोगचिन्तायां पदानामेकोत्तरा वृद्धिः कर्त्तव्या। एतेनात्राऽपि द्विकाऽऽदिसंयोगभङ्गा द्रष्टव्या इति ख्यापितम,सूत्रस्य तथा स्थितत्वात्। तथाहि-अन्तिमः पञ्चकसंयोगनिष्पन्नो भङ्गः सूत्रेण साक्षादुपात्तः / अस्य ग्रहणादादिमा अपि द्विक संयोगाऽऽदिभङ्गा वल्लीदृष्टान्तात् गृहीता अवसेयाः, ते च सर्वसंख्या षड्विंशतिः, द्विकाऽऽदियोगे चैकैकं सूत्रमित्यनेन चतुर्थेन सूत्रेण षड्विंशतिः सूत्राणि सूचितानि, तृतीयेनापि सूत्रेण षड्विशतिरिति सर्वमिलितानि संयोगसूत्राणि द्वापञ्चाशत् पञ्चाऽऽदिमानि सकलसूत्राणि पञ्च ग बहुशःशब्दविशेषितानीति सर्वसंख्यया द्वाषष्टिः सूत्राणि / एतानि च उद्घातानुद्धाता-5ऽदिविशेषरहितानि उक्तानि।। साम्प्रतमेतेषामेवोद्धाताऽऽदिशेषपरिज्ञानार्थमिदमाहउग्धायमणुग्धाए,मूलुत्तर दप्प कप्पतो चेव। संजोगा कायव्वा, पत्तेयं मीसगा चेव / / 163 / / उद्घात लघु, अनुद्धात गुरु / उद्धाते, अनुद्धाते / तथा-(मूलु ति मूलगुणापराधे, (उत्तर ति) उत्तरगुणापराधे। तथा दर्प, कल्पतश्चैव कल्पे चैव, संयोगा अनन्तरोदिताः कर्त्तव्या भणितव्याः / कथमित्याह-प्रत्येक मेकैकस्मिन् उदाताऽऽदि मिश्रका या उद्धाता उद्धातसंयोगनिष्पन्नाः / उपलक्षणमेतत्. ते न केवलं संयोगाः,किं त्वादिमान्यपि दश सूत्राणि उद्धाताऽऽदिविशेषणैर्वक्तव्यानि / तत्रोद्धातविशेषणैरूपदर्श्यन्ते-जे भिक्खू उग्घाइयं मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा इत्यादि) इत्येवमादिमानि पञ्च सकलसूत्राणि, पञ्च बहुशः शब्दविशेषितानि, षड्विंशतिस्तृतीयसूत्रसूचितानि, षड्शितिश्चतुर्थसूत्रसूचितानि, सर्वस्ख्यया द्वाषष्टिः सूत्राणि वक्तव्यानि। एवं द्वाषष्टिः सूत्राणि अनुद्धातिमानि, अनुद्धाताभिधानेन वक्तव्यानि / तद्यथा- (जे भिक्खू अणुग्धाइय परिहारट्टाणं पडिसेवित्ता आलोएजा इत्यादि) एवमेतास्तिस्रो द्वाषष्टयः / सूत्राणां, सर्वसंख्यया षडशीतं सूत्रशतम्। अत्र च त्रिंशदस