________________ पच्छित्त 136 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त यश्चित्तं, प्रायः यथाऽवस्थितं भवत्यस्मादिति प्रायश्चित्तमिति व्युत्पत्तेः / गतं निरूक्तद्वारम् // 3 // इदानीं भेदद्वारप्रतिपादनार्थमाहपरिसेवणा य संजो-यणा य आरोवणा य बोधव्वा। पलिउंचणा चउत्थी, पायच्छित्तं चउद्धा उ॥३६।। प्रतिषिद्धस्याऽऽसेवना प्रतिपेवणा, अकल्पसमाचरणमिति भावः। चः समुच्चये। संयोजना शय्यातरराजपिण्डाऽऽदिभेदन्निापराधजनितप्रायश्चित्तानां संकल्पनाकरणम्, आरोप्यते इति आरोपणा। प्रायश्चित्तानामुपर्युपर्यारोपणं यावत्पण्मासाः, परतो वर्द्धमानस्वामितीथें आरापणायाः प्रतिषेधात् / परिकुञ्चनं परिकुश्चना, गुरुदोपस्य मायया लघुदाषस्य कथनम्-यथा-सचित्तं प्रतिषेव्य मया अचित्तं प्रतिषेवितमित्याहेति। एषा प्रतिषेवनात आरभ्य गम्यमाना चतुर्थी एवमेतत् प्रायश्चित्तं चतुर्द्ध / भवति / तत्र-"यथोद्देशं निर्देशः" इति न्यायात्। प्रथमतः प्रतिषेवणोच्यते-सा च प्रतिषेवणा प्रतिषेचकप्रतिषेव्यव्यतिरेकेण नोएपद्यते, सकर्म कक्रियायाः कर्तृकर्मव्यतिरेकेणासंभवात् / व्य० 1 उ०। (प्रतिषेवणाप्रायश्चित्तं स्वस्थाने) आलोचनाऽऽदिप्रतिषेवणारूपंप्रायश्चित्तमिदंदशधादशप्रकार, तामेव दशप्रकारतामुपदर्शयति आलोयणपडिकमणे, मीसविवेगे तहा विउस्सग्गे। तवछेदमूलअणव-ट्ठिया य पारंचिए चेव // 63|| आङ्मर्यादायाम्। सा चमर्यादा इयम्- "जह बालो जपतो, कज्जमकज्जच उज्जए भणइ।तं तह आलोएडा, मायामयविप्पमुक्को उ॥१॥" अनया मर्यादया 'लोबूदर्शने / धुराऽऽदित्वात् णिच् / लोकनं लोचना प्रकटीकरणम् / आलोचना गुरोः पुरतो वचसा प्रकटीकरणमिति भावः / यत् प्रायश्चित्तमालोचनमात्रेण शुद्धयति, तद् आलोचनाहतया कारणेकार्योपचारात् आलोचनम्। तथा-प्रतिक्रमण दोषान् प्रतिनिवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः / तदर्ह प्रायश्चित्तमपि प्रतिक्रमणम्। किमुक्तं / भवति-प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैव शुद्धिमासादयति, न च गुरुसमक्षमालोच्यते / यथा सहसाऽनुपयोगतः प्लेमाऽऽदिप्रक्षेपादुपजातं प्रायश्चित्तम् / तथाहि-सहसाऽनुपयुक्ते यदि श्लेष्माऽऽदिप्रक्षिप्तं भवति / न च हिंसाऽऽदिकदोषमापनस्तहिं गुरुसमक्षमालोचनामन्तरणाऽपि मिथ्यादुष्कृतग्रदानमात्रेण शुध्यति / तत्प्रतिक्रमत्वात् प्रतिक्रमणं, यस्मिन्पुनः प्रतिसेविने प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, आलोच्य च गुरुसंदिष्टः प्रतिक्रामति, पश्चाच मिथ्यादुष्कृतमितिव्रते तदा शुद्ध्यति तत् आलोचनाप्रतिक्रमणलक्षणोमयाहत्वान्मिश्रम् / तथा विवेकः परित्यागः, यत्प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति, नान्यथा, यथा आधाकर्मणि गृहीते तत् विवेकाऽऽर्हत्वात् विवेकः तथा व्युत्सर्गः कायचेष्टानिरोधः / यत्सर्गुण कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यतिप्रायश्चित्तं, यथादुःस्वप्नजनित, तद् व्युत्सर्हित्वाद् व्युत्सर्गः (तवेति) यस्मिन् प्रतिसेविते निर्विकृताऽऽहृदषण्मासपर्यवसानं तपो दीयते, तत्तपोऽर्हत्वात्तपः, यस्मिन्पुनरापतिते प्रायश्चित्ते संदूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरक्षानिमित्तं द्रष्टव्यो विषदूषितशरीरैकदेशच्छेदनमिव शेषशरीरावयवपरिपालनाय क्रियेत भवच्छेदार्हत्वाच्छेदः / (मूल त्ति) यस्मिन्समापतिते प्रायश्चित्ते निरवशेषपर्यावोच्छेदमाधाय भूयो महाव्रताऽऽरोपण तन्मूलार्हत्वान्मूलम्। येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् किश्चित्कालं न व्रजेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्ट तपश्चरणं भवति, पश्चाच चीर्णतपास्तद्दापात् परतो व्रतेषु स्थाप्यते तदनवस्थितर्हत्वादनवस्थितप्रायश्चित्तम्। (पारं चिए चेव त्ति) अञ्चू' गतौ च / यस्मिन् प्रतिसेविते लिगक्षेत्रकालतपसा पारमञ्चितं, तत्पारश्चितमहतीति पाराश्चितम् / एष संक्षेपार्थः / व्य०१3०1ठा०1०। विशे०॥ध०२०। जीत पं०व० / प्रव०। पञ्चा० तस्स उ विसुद्धिहेउं, पच्छित्तं तस्स कत्तिया भेदा। छट्ठाणादीया खलु, परूवणा तेसिमा होति / / छसुकाएसु व तेसु य, छव्विह एगिदियादि पंचविहं। संघयणपरीतावण-उद्दवणे चेव णिप्फन्नं // चउहा तु नाणवंते, दमणवंते चरित्तवंते य। तत्तो च्चिय त्ति किच्चे, अहवा दवाइयं चउहा।। अहवा अतिकमादी, चउहा कोहाइयं च चउहा तु। णाणाऽतियारमादी, होती तिविहं ति पच्छित्तं / / अहवा आहारोवहि-सेज्जऽतियारे य होति तिविहं तु / उग्गम उप्पायण ए-सणाय तिविहं तु एकेके / / आलोयणपडिकमणे, तदुभयमेवं तु होति तिविहं तु / सचित्त अवित्त मीसग, तिविहं चेदं मुणेयध्वं / / अहवा सत्तट्ठविहं, णव दसहा वा वि होति पच्छित्तं / आलोयण पडिकमणे, मीस विवेगे य वोसग्गे।। छट्ठगतवे य तत्तो, सव्वे तुवरिल्ल सत्तमं छेदो। अट्ठाविह छेद दुविहो, देसे सव्वे य बोधव्वो।। णवविह सव्वच्छेदो, दुह संजमुवट्ठ वज्जती मूले। कालंतरम्मि इतरे, पुण खेत्तंतोवहिं च दसभेदं / अहवऽन्नह दुविहेदं, एगविहं वा वि होज्ज नेयव्वं / पं० भा० १कल्प। (आलोचनाऽऽदिव्याख्या स्वस्थाने) (तपोऽर्हप्रायश्चित्तेमासिकाने प्रायश्चित्तानि 'तवारिह' शब्दे चतुर्थभागे 2208 पृष्ठे गतानि) (संयोजनाप्रायश्चित्तं 'संजोअणा' शब्दे वक्ष्यते) (आरोपणाप्रायश्चित्तम् 'आरोवणा' शब्दे द्वितीयभागे 386 पृष्ठे गतम्) (प्रतिकुञ्चनाप्रायश्चित्तम् 'पलिउंचणा' वस्यते शब्द) (5) प्रायश्चित्तदानयोग्या पर्षत्। इदानीम्-"तदरिहपरिसाय' इत्येतद् द्वारं व्याचिख्यासुः "इहई भणियं पुरिसजाया'' इत्यवयवं व्याख्यानयन्नाहवटुंतस्स अकप्पे, पच्छित्तं तस्स वणिया भेदा। जे उण पुरिसजाया, तस्सऽरिहा ते इमे हुंति / / 156 / / इह कल्पे वर्तमानस्य तत्रोक्तविधिना यतनया प्रवृत्तेः प्रायश्चित्त विषयतैव नोपजायते इत्यग्रहणम् / अकल्पे दाऽऽदौ वर्त -