________________ भिक्खुपडिमा 1577 - अभिधानराजेन्द्रः - भाग 5 मिक्खुपडिमा प्रतिपद्यत, भवेत्स्यात् श्रुताधिगम इति योगः / उत्कृष्टश्वाय, जघन्यस्य वक्ष्यमाणत्वात् / अथ जघन्यमेवाऽऽह-नवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य, तृतीयवस्तु आचाराऽऽख्यं, तद्भागविशेष यावदिति वर्तते। भवति स्यात्, जघन्योऽल्पीयान्, श्रुताधिगमः श्रुतज्ञानं, सूत्रतोऽर्थतश्च, एवच्छतविकलो हि निरतिशयज्ञानत्वाक्तालाऽऽदिन जानातीति / / 5 / / वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया, भत्तं च अलेवडं तस्स / / 6 / / व्युत्सृष्टः परिकर्माभावेन, त्यक्तो ममत्वत्यागेन, देहः कायो येन स तथा यत:''अण्णो दे हाउ अहं. नाणत्तं जस्स एवमुवलद्धं / सो किंचि आहिरिक, न कुणइ देहस्स भने वि॥१॥" 'आहिरिकं ति' प्रतीकारम्। उपसर्गसहो दिव्याऽऽधुपद्रवसोढा / यथैव यद्गदेवा जिनकल्पी जिनकल्पिकः, तद्वदुपससर्गसह इत्यर्थः / (पञ्चा० 18 विव०1) भक्तं चान्नं पुनः अलेपकृतमलेपकारकं वल्लचाकाऽऽदि, तस्य प्रतिमाप्रतिपत्तुकामस्य परिकर्म कुर्वतः. चशब्दादुपधिश्च अस्य स्वकीयॆषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत् स्यात्, जाते तूचिते तंव्युत्सृजति। उक्तंच"उवगरण सुद्धेसण-माणजुयं जमुचियं सकप्पस्स। त गिण्हइ तयभावे, अहागडं जाव उचियं तु॥१॥ जोए उचिए य तयं, वोसिरइ अहागडं विहाणेणं / इय श्राणाविरयस्सिह, विण्णेयं तं पि तेण समं / / 2 / / '' कल्पोचित चोपधिमुत्पादयति स्वकीयेनेषणाद्वयेन / एतचैषणाचतुष्टयेऽन्तिममेषणाचतुष्टयं पुनरिद कासिकाऽऽद्युद्दिष्टमेव वस्त्र ग्रहीष्यामि, प्रेक्षितमेव, परिभक्तप्रायमेवोत्तरीयाऽऽदि, तदप्यु-ज्झितधर्मकमेव / इति गाथात्रयार्थः / पञ्चा० 18 विव० इहैव प्रतिमाकल्पे परमतमुपदर्शयन् गाथाचतुष्टयमाहआह ण पडिमाकप्पे, सम्म गुरुलाघवाइचिंत त्ति। गच्छाउ विणिक्खमणाइ ण खलु उवगारगं जेण // 21 // आह--ब्रूते परः / किं तदित्याह-(न) नैव / प्रतिमाकल्पे प्रागुक्तरूपे सम्यग्यथावत्, गुरुलाघवाऽऽदिचिन्ता "गच्छवासो गुरुः, स्वपरोपकारहेतुत्वात्, निर्गमस्तु लघुः, स्वोपकारमात्रहेतुत्वात्' इत्यादि विचारः / आदिशब्दात्तपः- प्रभृत्युभयत्राऽपि तुल्यमित्येतद्गृहः, अस्तीति गम्यते / इतिः प्रतिज्ञार्थसमाप्तौ। अत्रोपपत्तिमाह- गच्छात्साधुसमूहात्, विनिष्क्रमणाऽऽदिनिर्गमप्रभृति, आदिशब्दाद्धर्मानुपदेशनाऽऽदिग्रहः, न खलु नैव, उपकारकं गुणावहम, येन यस्माद्धेतोरिति॥२१।। कथं नोपकारकमित्याहतत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव। वेयावचं गुणवुढि तह य णिप्पत्ति संताणो॥२२॥ तत्र गच्छे, गुरुपारतन्त्र्यमाचार्याऽऽयत्तत्ता निखिलानर्थनिबन्धनस्वैरताप्रतिपन्थिनी, विनयस्तदुचितविषये विनीतत्वं मानगिरिकुलकुलिशकल्पम्।तथा स्वाध्यायो वाचनाऽऽदिपञ्चप्रकारो मतिनयननिर्मल ताजनोपमानः, स्मारणा विस्मृतार्थाऽनुस्मारणं, विस्मृतशस्त्रशत्रुप्रार धपुरुषामोघशस्त्रस्मारणकल्पा। अथवा-स्वाध्यायसारणा स्वाध्यायनिर्वाहणेत्येकमेव / चैवेति समुच्चये। तथा वैयावृत्त्य व्यावृत्तभावस्तत्कर्म वा भक्ताऽऽदिभिरुपष्टम्भनं तीर्थकरत्वाऽऽदि सत्फलनिमित्त विशिष्ट - पुण्यमहातरुनिरुपहतबीजकल्पम् / तथा गुणवृद्धिः स्वगतज्ञानाऽऽदिगुणवर्द्धनमनुपमानन्दरसदानदक्षेक्षुयष्टिपुष्टिप्रायम्। तथा चेति समुच्चये। निष्पत्तिः सहुणत्वेन शिष्यसंसिद्धिः फलसन्तानसाधनसमर्थधान्यनिष्पत्तितुल्यः। ततः सन्तानः शिष्यप्रशिष्याऽऽदिवंशः संसारगर्तगताङ्गिवर्गस्य निर्गमनसोपानपरम्परारूपः। न चैते गुणा गच्छनिर्गम इति // 22 // दत्तेगाइगहो वि हु, तह सज्झायावभावओ ण सुहो। अंताइणो विपीडा,ण धम्मकायस्स सुसिलिटुं / / 23 / / (दत्तेगाइ ति) प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा एकाऽऽदिदत्तिग्रहोऽपि एकट्यादिभिक्षाविशेषग्रहणमपि उक्तन्यायेनाभिग्रह रूपम्। न शुभ इति योगः। अपिः समुच्चये। हुर्वाक्यालङ्कारे। कुत इत्याह- तथा स्वाध्यायाऽऽद्यभावतस्तथाप्रकारस्य निरन्तरस्य स्वाध्यायध्यानाऽऽ-- देरसद्भावात्। स्वाध्यायाऽऽदयश्च निराबाधा गच्छावास एव अनेकदत्यादि ग्रहणेन सावष्टम्भकायतया सम्यग्भवन्तीति हृदयम्।न शुभो न श्रेयान्, तथाऽन्ते भवमन्त्यं जघन्यं वल्लचणकाऽऽदि, तदत्तुं भोक्तुं शीलमस्येत्यन्त्यादी तस्यान्त्यादिनोऽपि सतः प्रतिमास्थस्य, पीडा बाधा धर्मकायस्य धर्मसाधनशरीरस्य, भवतीति शेषः। धर्मकायपीडाभवनं भवनं न च नैव, सुश्लिष्ट सङ्गतं, वर्जनीयत्वात् / यदाह- "भावियजिणवयणाणं, ममत्तरहियाण णत्थि उ विसेसो। अप्पाणम्मि परम्म य, तो वजे पीउ मुभओ वि॥१॥" इति॥२३॥ ततश्चएवं पडिमाकप्पो, चिंतिज्जंतो उनिउणदिट्ठीए। अंतरभावविहूणो, कह होइ विसिट्ठगुणहेऊ? ||24|| एवमुक्तन्यायेन, प्रतिमाकल्पोऽनन्तरोक्तः, चिन्त्यमानो विचार्यमाणः, तुशब्दोऽवधारणे भिन्नक्रमश्व, निपुणदृष्ट्या तु सूक्ष्मबुद्ध्यैव, आन्तरभावविहीनः परमार्थवियुक्त एव, कथं? न कथञ्चिदित्यर्थः। भवति स्यात्, विशिष्टगुणहेतुः पारमार्थिकोपकारनिमित्तम् / प्रयोगश्वात्रयदान्तरभाववियुक्तं तद्विशिष्टगुणहेतुर्न भवति, यथा पश्चाग्नितपःप्रभृति, आन्तरभाववियुक्तश्चायम्। इति गाथाचतुष्कार्थः / / 24 // अत्रोत्तरमाहभण्णइ विसेसविसओ, एसो ण उ ओहओ मुणेयव्वो। दसपुव्वधराईणं,जम्हा एयस्स पडिसेहो // 25|| भण्यते अभिधीयते, समाधिः विशेषविषयः पुरुषविशेषगोचरः, एष प्रतिमाकल्पः, नतुन पुनः, ओघतः सामान्यतः (मुणेयव्वो त्ति) ज्ञातव्यः। कुत एतदेवमित्याह-दशपूर्वधराऽऽदीनां दशैकादशाऽऽदिपूर्वधराणाम, यस्माद्यतः एतस्य प्रतिमाकल्पस्य, प्रतिषेधोऽस्ति। तन्निषेधश्च- ''गच्छे चिय निम्माओ, जा पुव्वा दस भवे असंपुण्णा'' इति वचनात्। दशपूर्वधराऽऽदयो हि गच्छ एव वसन्तः उपकारकारकाः, अतः प्रतिमाकल्पे गुरुलाघवाऽऽदिचिन्ता नास्तीत्ययुक्तम् / इति गाथाऽर्थः // 25||