________________ भिक्खु 1566 - अभिधानराजेन्द्रः - भाग 5 भिक्खु किंचपंतं सयणाऽऽसणं भइत्ता, सीउण्हं विविहं च दंसमसगं / अव्वग्गमणे अपहिडे, जो कसिणं अद्दिआसए स भिक्खू / / 4 / / 'प्रान्तम्' अवमं शयनंच संस्तारकाऽऽदि आसनं च पीटकाऽऽदि शयनाऽऽसनम, उपलक्षणत्वाद्भोजनाऽऽच्छादनाऽऽदि च 'भुक्त्वा ' सेवित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं, चस्य गम्यमानत्वा-तच्च सवित्वा 'विविध च' नानाप्रकारं दंशाश्च मशकाश्च दंशमशकं, प्राग व्याख्यातमेव, प्राप्येति शेषः, मत्कुणाऽऽद्युपलक्षण चैतत्, अव्यग्रमना असंप्रहृष्टो यः कृत्स्नमध्योस्त स भिक्षुरिति प्राग्वत् / इह च प्रान्त शयनाऽऽसनं भुक्त्वेति अतिसात्विकतादर्शनार्थ , प्रान्तशयनाऽऽदितायां हि सुदुः सहाः शीताऽऽदयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः / / अपरं चनो सक्कियमिच्छई न पूअं, __ नो वि य वंदणगं कुओ पसंसं? से संजए सुव्वएतवस्सी, सहिए आयगवेसए स भिक्खू // 5 / / 'नो' निषेधे 'सत्कृतं' सत्कारमभ्युत्थानानुगमाऽऽदिरूपम् इच्छति' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, न पूजा' वस्त्रपात्राऽऽदिभिः सपाँ, ‘नो अपि च' इति नैव च 'वन्दनकं' द्वादशाऽऽवर्ताऽऽदिरूपं, कुतः 'प्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः, सुव्रतत्वाच्च 'तपस्वी' प्रशस्यतपाः, तथा च सहितः सम्यग्ज्ञानक्रियाभ्या, यद्वा-सह हितेन-आयतिपथ्येन अर्थादनुष्ठानेन वर्तत इति सहितः, तत एव चाऽऽत्मानम्- कर्मविगमाच्छुद्धस्वरूपं गवेषयतिकथमयमित्थम्भूतो भवेदित्यन्वेषयतेयः स आत्मगवेषकः, यता-आय:सम्यग्दर्शनाऽऽदिलाभः सूत्रत्वादायतो वा-मोक्षस्तं गवेषयतीत्यायगवेषकः, आयतगवेषको वा यः स भिक्षुरिति, सूत्रार्थः / / अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं. सम्प्रति स्त्रीप रीषहसहनमाहजेण पुणो जहाइ जीवियं, मोह वा कसिणं नियच्छई। नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू / / 6 / / येन हेतुना, पुनःशब्दोऽऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति जीवितं' संयमजीवितं 'मोह वा मोहनीयवा कषायनोकषायाऽऽदिरूपं कृत्स्नं समस्तं कृष्णं वा शुद्धाऽऽशयविनाशकतया 'नियच्छति' बध्नाति तदेवंविधं नरश्वनारी च नरनारि 'प्रजह्यात्' प्रकर्षण त्यजेत् यः सदा सर्वकालं तपस्वी, नच कुतूहलम्' अभुक्तभोगताया स्त्र्यादिविषयं कौतुकम्, उपलक्षणत्वाद्भुक्तभोगतायाः स्मृति च, 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः।। इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविऽऽहा रित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाऽऽहछिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविजं / अंगविगार सरस्सविजयं, ___ जो विजाहिं न जीवई स भिक्खू / / 7 / / छेदनं छिन्न वसनदशनदार्वादीना, तद्विषयशुमाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता एवं सर्वत्र / "देवेसु उत्तमो लाभो" इत्यादि, तथा 'सर ति' स्वरस्वरूपाभिधानं, "खजं रवइ मयूरो, कुक्कुडो रिसभं सरं। हंसो रवति गंधारं, मज्झिमं तु गवेलए / / 1 / / " इत्यादि / तथा- "खजेण लहइ वितिं. कय च न विणस्सई / गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो।।१।। रिसहेण उईसरियं, सेणावचं धणाणि य।'' इत्यादि। तथा भूमिः-पृथ्वी भूमी भवं भौमभूकम्पाऽऽदिलक्षणं, यथा- 'शब्देन महता भूमिर्यदा रसति कम्पते। सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते॥१॥" इत्यादि। तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्ष- गन्धर्वनगराऽऽदिलक्षणं, यथा-- "कपिल शस्य धाताय माञ्जिष्टे हरणं गवाम्। अध्यक्तवर्ण कुरुते, बलक्षोभ न संशयः।।१।। गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम्। सौम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम्।।२।।" इत्यादि-तथा'स्वप्न' स्वप्नगत शुभाशुभकथनं, यथा- ''गायने रोदनं ब्रूयान्नलने वधबन्धनम् / हसने शोचनं ब्रूयात्पठने कलहं तथा // 1 // " इत्यादि। तथा 'लक्षणं' स्त्रीपुरुषयोर्यथा- "चक्खुसिणेहे सुहितो, दंतसिणेहे य भोयण मिट्ठ। तयणेहेण य सोक्खं,णहणेहे होइ परमधणं॥१॥" इत्यादि। गजाऽऽदीनां च यथायथं बालुकाप्यादिविहितम् / तथा 'दंड त्ति' दण्डः यष्टिस्तत्स्वरूपकथनम्, "एकपव्वं पसंसंति दुपव्वा कलहकारिया इति, इत्यादि। तथा 'वास्तुविद्या प्रासादाऽऽदिलक्षणाभिधायिशास्त्रा-ऽत्मिका ''कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। लतिनो नागराशैव, प्रासादाः क्षितिमण्डनाः / / 1 / / सूक्ताः पदविभागेन, कर्ममार्गेण सुन्दराः। फलावाप्तिकरा लोके, भङ्ग भेदयुता विभोः / / 2 / / अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। चित्रपत्रैर्विचित्रैश्च, विविधाऽऽकाररूपकैः // 33 // ' इत्यादि / तथा 'अङ्गविकारः' शिरः स्फुरणाऽऽदिस्तच्छुभाशुभसूचकं शास्त्रमप्यड्रविकारो यथा- 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यति' इत्यादि / तथा रवरः पोदकीशिवाऽऽदिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा- "गतिस्तारा स्वरो वामः, पोदक्याः शुभदः स्मृतः / विपरीतः प्रवेशे तु, स एवाभीष्टदायकः / / 1 / / " तथा- "दुर्गास्व-रत्रय स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात्। चिलिचिलिशब्दः सफलः, सुसुमध्यश्चलचलो विफलः // 1 // " इत्यादि। ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः शुभाशुभाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः / /