________________ भासा 1546 - अभिधानराजेन्द्रः - भाग 5 भासा तं'क्षेग' राजविड्वरशून्यं ध्रातं सुभिक्षं. 'शिव' मिति चोपसर्गरहितं कदा नु भवेयुः एतानि, वाताऽऽदीनि, मा वा भवेयुरिति धर्माऽऽद्यभिभूतो नो वदेत्। अधिकरणाऽऽदिदोषप्रसङ्गात्, वाताऽऽदिषु सत्सु सत्त्वपीडाऽऽपत्तेः तद्वचनतरतेथाभवनेऽप्यार्त्तध्यानभावादिति सूत्राऽर्थः / / 51 / / 'तहेव त्ति' सूत्र, तथैव मेघवा नभो वा मानवं वाऽऽश्रित्य नो 'देवदेव त्ति' गिरं वदत, मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं / 'मानव' राजानं वा देवमिति नो वदेत्, मिथ्यावादलाघवाऽऽदिप्रसङ्गात् / कथाहि वदेदिल्याह-उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेवा वृष्टो बलाहक इति सूत्रार्थः / / 5 / / नभ आश्रित्याऽऽह- 'अंतलिक्ख त्ति' सूत्रम्, इह नभोऽन्तरिक्षमिति ब्रूयाङ्गुह्यानुचरितमिति वा, सुरसेवितमि-त्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव / तथा'ऋग्लि-गन्तं' संपदुपेतं नरं दृष्ट्वा, किमित्याह- "रिद्धिमत' मिति / ऋद्धिमानयमित्येवमालपेत्, व्यवहारतो मृषावादाऽऽदिपरिहारार्थमिति सूत्रार्थः / / 53 / / किंच- 'तहेव त्ति' सूत्रं, तथैव सावधानुमोदिनी 'गी:' वाग यथा सुष्टु हतो ग्राम इति, तथा 'अवधारिणी' इदमित्थ-मेवेति, संशयकारिणी वा, या च परोपघातिनी यथा- मांसमदोषाय 'से' इति तामेवंभूता क्रोधाल्लोभायाद्धासाद्वा, मानप्रेमाऽऽदीनामुपलक्षणमेतत्, 'मानवः पुमान् साधुन हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः / / 54 // (18) वाक्यशुद्धिफलमाहसवक्कसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवञ्जए सया। मिअं अदु? (ह) अणुवीइ भासए, सयाण मज्झे लहई पसंसणं / / 55!! भासाइ दोसे अ गुणे अजाणिआ, तीसे अदुट्टे परिजए सया। छसु संजए सामणिए सया जाए, वइन बुद्धे हिअमाणुलोमिअं॥५६।। परिक्खभासी सुसमाहिइंदिए, चउकसायावगए अणिस्सिए। से निधुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं / / 57 / / ति वेमि / 'सवक्क त्ति' सूत्र, सद्वाक्यशुद्धि, स्ववाक्यशुद्धि वा सवाक्यशुद्धि वा, सतीं शोभनां, स्वामात्मीयां, सइति वक्ता, वाक्यशुद्धिं संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः साधुः गिरं तु 'दुष्टा' यथोक्तलक्षणां परिवर्जयेत् सदा, किं तुमितं' स्वरतः परिमाणतश्च, 'अदुष्ट' देशकालोपपन्नाऽऽदि अनुविचिन्त्य पर्यालोच्य भाषमाणः सन् ‘सता' साधूनां मध्ये 'लभते प्रशंसन' प्राप्नोति प्रशंसामिति सूत्रार्थः // 5|| यतश्चैवमतः- 'भासाइ त्ति' सूत्र, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा' यथा-वदवेत्य तस्याश्च / दुष्टायाः भाषायाः परिवर्जकः सदा. एवंभूतः सन् षड्जीवनिका-येषु संयतः, तथा 'श्रामण्ये' श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः' सर्वकालमुद्युक्तः सन् वदेदबुद्धो 'हितानुलोमं हितं- परिणामसुन्दरम् अनुलोम-मनोहारीति सूत्रार्थः // 56|| उपसंहर-नाह– 'परिक्ख त्ति' सूत्र, 'परीक्ष्यभाषी' आलोचितवक्ता तथा सुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः क्रोधाऽऽदिनिरोधकर्तेति भावः, 'अनिश्रितो' द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम् / स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धूनमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं, किमिति?- 'आराधयति' प्रगुणीकरोति लोकम् 'एन' मनुष्यलोकं वाक्संयतत्वेन, तथा 'पर' मिति परलोकमाराधयति निर्वाणलोकं, यथा- संभवमनन्तरं पारम्पर्येण वेति गर्भः / ब्रवीमीति पूर्ववत, नयाः पूर्वरदेव 57) दश०७ अ०२ उता वाक्प्रणिधिमाहअपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा। पिट्ठिमंसं न खाइज्जा, मायामोसं विवज्जए / / 47|| अप्पत्तिअंजेण सिआ, आसु कुप्पिज्ज वा परो। सव्वसो तं न भासिज्जा, भासं अहिअगामिणिं // 48|| दिटुं मिअं असंदिद्धं, पडिपुन्नं विअंजिअं। अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं / / 4 / / आयारन्नत्तिधरं, दिट्ठिवायमहिज्जगं। वायविक्खलिऑनचा, न तं उवहसे मुणी / / 50 / / 'अपुच्छिओ त्ति' सूत्रम्, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किंतर्खेवमिति, तथा पृष्ठिमांसं' परोक्षदोषकीर्तनरूपं'न खादेत् ''नभाषेत्,' मायामृषां मायाप्रधाना मृषावाचं विवर्जयेदिति सूत्रार्थः / / 47 // किंच- 'अप्पत्ति' तिसूत्रम्, अप्रीतिर्येन स्यादिति प्राकृतशैल्या ये नेति- यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा आशु' शीघ्र कुप्येद्वा परो' रोषकार्य दर्शयेत, 'सर्वशः' सर्वावस्थासु ताम् इत्थंभूतं न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्रार्थः / / 48 / / भाषणोपायमाह- 'दिलु ति,' सूत्रं, "दिट्ठ ति,' सूत्र, 'दृष्टा' दृष्टार्थविषयां 'मितां' स्वरुपप्रयोजनाभ्याम् 'असंदिग्धाम्' निः शङ्किता प्रतिपूर्णा' स्वराऽsदिभिः 'व्यक्ताम् अलल्ला 'जिता' परिचिताम् 'अजल्पनशीला' नोचैर्लग्नविलग्नाम् 'अनुद्विग्रा' नोद्वेगकारीणीमवंभूतां भाषां निसृजेद्' ब्रूयाद् आत्मवान् सचेतन इति सूत्रार्थः // 46|| प्रस्तुतोपदेशाधिकार एवेदमाह-- 'आयार त्ति' सूत्रम्, आचारप्रज्ञप्तिधरमित्याचारधरः स्त्रीलिङ्गाऽऽदीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् / तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपाऽऽगमवर्णविकारकालकारकाऽऽदिवीदेनं 'वागविस्खलितं ज्ञात्वा' विविधम्- अनेकैः प्रकारैर्लिङ्ग भेदाऽऽदिभिः स्खलित विज्ञायन 'तम्' आचाराऽऽदिधरमुपहसेन्मुनिः, अहोनु खल्वा