________________ भासा 1550 - अभिधानराजेन्द्रः - भाग 5 भासा चाराऽऽदिधरहा वावि कौशलमित्येवम् इह च दृष्टिवादमधीवानमित्युक्त- // 4 // से वेमिजे अतीता जे य पडुप्पण्णा जे अणा-गता अरहंता मत इदं गम्यते-नाधीतदृष्टिवाद, तस्य ज्ञानाप्रमादातिशयतः स्खलना- भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाई भासितु वा, ऽसंभवाद, यचैवंभूतस्यापि स्खलितं संभवति न चैनमुण्हसेदित्युपदेशः, भासंति वा, भासिस्संति वा, पण्णविंसु वा, पण्णविंति वा, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः / / 5 / / पण्णविस्संतिवा, सव्वाई चणं एयाणि अचित्ताणि वण्णमंताणि किंच गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई विप्परिणानक्खत्तं सुमिणं जोग, निमित्तं मंतभेसजं। मधम्माई भवंतीति समक्खायाई। (सूत्रम्-१३२) गिहिणो तं न आइक्खे, भूआहिगरणं पयं // 51 / / स भावभिक्षुरि मानित्यन्तःकरणनिष्पन्नान्, इदमः प्रत्यक्षाऽऽ'नक्खत्तं त्ति' सूत्र, गृहिणा पृष्टः सन्नक्षत्रम्- अश्विन्यादि 'स्पप्नं ' सन्नवाचित्वात् समनन्तरं वक्ष्यमाणान् वाचि आचारा वागाचाराः। शुभाशुभफलमनुभूताऽऽदि 'योग' वशीकरणाऽऽदि निमित्तम्' अतीता वाग्व्यापारास्तान् श्रुत्वा, तथा निशम्य ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण संबन्ध इति / तत्र यादृग्भूता भाषा न भाषितव्येति ऽऽदि मन्त्र' वृश्चिकमन्त्राऽऽदि भेषजम्' अतीसाराऽऽद्यौषधं 'गृहिणाम्' असंयताना तद् नाऽऽचक्षीत, किंविशिष्टमित्याह-भूताधिकरणं पदमिति तत्तावद्दर्शयति- इमान्वक्ष्यमाणान् अनाचारान् साधूनामभाषण-योग्यान पूर्वसाधुभिरनाचीर्णपूर्वान साधुजर्जानीयात्। तद्यथा-ये केचन क्रोधाद्वा भूतानि- एकेन्द्रियाऽऽदीनि संघट्टनाऽऽदिनाऽधिक्रियन्तेऽस्मिन्निति, वाचं वियुजन्ति विविधं व्यापारयन्ति भाषन्ते यथा चौरस्त्वं दासस्त्वततश्च तदप्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्रतपस्विनामिति मित्यादि, तथा मानेन भाषन्ते यथोत्तमजातिरह हीनस्त्वमित्यादि, तथा सूत्रार्थः / / 51 / / दश०८ अ०२ उ०| मायया यथा ग्लानोऽहमपरसंदेशक वा सावद्यकं के नचिदुपायेन (16) भाषावक्तव्यता कथयित्वा मिथ्यादुष्कृतं करोति, सहसा ममैतदायातमिति, तथा से भिक्खू वा भिक्खुणी वा इमाइं वयावाराइं सोचा णिसम्म लोभेनाहमनेनोक्तेनातः किञ्चिल्लप्स्य इति, तथा कस्यचिद्दोष जानानाइमाइं अणायाराई अणायरियपुव्वाइं जाणेज्जा जे कोहा वा स्तहोषोदघटनेन पुरुष वदन्त्यजानाना, वा; सर्व चैतत्क्रोधाऽऽदिवचन वायं विगंजंति जे माणा वाजे मायाए वा० जे लोभा वा वायं सहावद्येन पापेन गोण वा वर्तते इति सावधं तद्वर्जयेद्विवेकमादायविउंजंति जाणओ वा फरुसं वयंति अजाणओ वा फरुसं वयंति विवेकिनाभूत्वा सावा वचनं वर्जनीयमित्यर्थः / तथा केनचित्सार्द्ध सव्वमेतं सावजं वज्जेज्जा विवेगमायाए, धुवं चेदं जाणेज्जा साधुना जल्पता नैव सावधारण वो वक्तव्यं यथा- ध्रुवमेतनिश्चित अधुवं चेदं जाणिज्जा असण्णं वा पाणं वा खाइमं वा साइमंदा वृष्टयादिक भविष्यतीत्येवं जानीयादध्रुवं वा जानीयादिति / तथा लभिय णो लभिय मुंजिय णो भुंजिय अदुवा आगतो अदुवा णो कथञ्चित्साधु भिक्षार्थ प्रविष्ट ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे आगतो अदुवा एति अदुवा णो एति अदुवा एहिति अदुवा णो साधव एवं बुवीरन्, यथा- भुञ्जमहे वयं स तत्राऽऽसनाऽऽदिकं लब्धैव एहिति इत्थ वि आगते इत्थ विणो आगते इत्थ वि एति इत्थ वि समा-गमिष्यति,यदि वाघ्रियते तदर्थ किञ्चिन्नैवासौ तस्मालब्धलाभः णो एति इत्थ वि एहिति इत्थ वि णो एहिति / / अणुवीइ समागमिष्यति, एवं तत्रैव भुक्त्वा अभुक्त्वा वा समागमिष्यतीति णिट्ठाभासी समियाए संजयए मासं भासेज्जा / तं जहा- एग सावधारणं न वक्तव्यम्, अथ चैवंभूतां सावधारणां वाचं न ब्रूयात, यथावयणं 1, दुवयणं 2, बहुवयणं 3, इत्थिवयणं 4, पुरिसवयणं आगतः कश्चिद्राजाऽऽदिर्नो वा समागतः, तथा आगच्छति न वा समा५, णपुंसगवयणं 6, अज्झत्थवयणं 7, उवणीतवयणं 8, गच्छति, एवं समागमिष्यति न वेति। एवमत्र पत्तनमठाऽऽदावपि भूताऽऽअवणीयवयणं , उवणीयअवणीयवयणं 10, अवणीयउव- दिकालत्रयं योज्यं, यमर्थ सभ्यन्न जानीयात् तदेवमेवैतदिति न ब्रूयादिति णीयवयणं 11, तीयवयणं 12, पड़प्पण्णवयणं 13, अणा- भावार्थः / सामान्येन सर्वत्रगः साधो-रयमुपदेशो, यथा- अनुविचिन्त्य गतवयणं 14, पचक्खवयणं 15, परोक्खवयणं 16, से एगवयणं विचार्थ सम्यनिश्वित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति निष्ठाभाषी वदिस्सामीति एगवयणं वएजाजाव परोक्खवयणं वइस्सामीति सावधारणभाषी सन् समित्या भाषासमित्या समतया वा रागद्वेषाकरणपरोक्खवयणं वदेजा, इत्थी वेस पुरिसो वेस णपुंसगं वेस एवं लक्षणया षोडश-वचनविधिज्ञो भाषा भाषेत / यादृगभूता च भाषा वा चेयं अण्णं वा चेयं अणुवीइ निट्ठाभासी समियाए संजए भासं भाषितव्या तां षोडशवचनविधिगतां दर्शयति तद्यथेत्ययमुप-प्रदर्शनार्थः, भासेजा, इचेयाइं आयतणाई उवातिकम्म / / अह भिक्खू एक वचनम्- वृक्षः, द्विवचनम्- वृक्षौ, बहुवचनम्- वृक्षा इति, स्त्रीवचजाणेजा चत्तारि भासज्जायाई / तं जहा-- सच-मेगं पढमं नम् वीणा कन्या इत्यादि, पुवचनम्-घटः पटइत्यादि, नपुसक्वचनम्-पीठ भासजायं 1, वीयं मोसं 2, तइयं सच्चामोसं 3, जेणेव सचं देवकुलमित्यादि, अध्यात्मवचनम् आत्मन्यधिअध्यात्महृदयगतंततारिहारेव मोसंणेव सच्चामोसं असच्चामोसंणाम तं चउत्थं भासज्जति / णान्यद्भणिष्यतस्तदेवसहसा पतितम्। उपनीतवचनं प्रशंसावचनं यथा-रू