________________ भावणा 1513 - अभिधानराजेन्द्रः - भाग 5 भावणा ल्यामेकको वाऽश्नीयात्, उपलक्षणमेतत्, अन्यदपि यत्किञ्चिदौधि- अत एवास्पृश्याऽऽदिधर्मका देवाश्च ते किल्विषाश्च ते देवाः किल्विषदेवाकोपग्रहिकभेदमुपकरण धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातमेव भोक्तव्यम्, स्तेषामिय किल्विषी। आसमन्तात् आभिमुख्येन युज्यन्ते प्रेष्यकर्मणि अन्यथा दतमेव परिभुक्तं स्यादिति चतुर्थी 4 / तथा समानो धर्मः सधर्म- व्यापार्यन्ते इत्याभियोग्याः किङ्करस्थानीया देवविशेषास्तेषाभियमाभिस्तेन चरन्तीति साधर्मिकाः प्रतिपन्नैकशासनाः संविग्नाः साधवः, तेषां योगी। असुरा भवनवासिदेवविशेषास्तेषामियमासुरी / सम्मुह्यन्तीति पूर्वपरिगृहीतक्षेत्राणामवग्रह मासाऽऽदिकालमाने पञ्चक्रोशाऽऽदिक्षेत्ररूप सम्मोहा मूढाऽऽत्मानो देवविशेषास्तेषामियं सम्मोही / एषा हु स्फुट याचित्वा स्थानाऽऽदि भोजनं वा कार्य, तदनुज्ञातं हि तत्र उपाश्रयाऽऽदि पञ्चविधा पञ्चप्रकारा अमशस्ता सक्लिष्टा भावना तत्तत्स्वभावाभ्याससमस्तं गृह्णीयात्, अन्यथा चौर्यं स्यादिति पञ्चमी 5 / एतास्तृतीयव्रतभा- रूपा, भणितेति शेषः / आसां च मध्ये संयतोऽपि सन्यो यस्यां भावनायां वनाः पञ्चा इदानीं चतुर्थव्रतभावनाःप्रतिपद्यन्ते तत्र आहारे गुप्तः स्यात्, वर्त्तते कथञ्चित्तद्भावमान्धात् स तद्विधेष्वेव कन्दर्पाऽऽदिप्रकारेषु देवेषु न पुनः स्निग्धमतिमात्रं भुञ्जीत, यतो निरन्तरदृब्धस्निग्धमधुररस- गच्छति, चारित्रलेशप्रभावात्। उक्तंच-"जो संजओ विएयासु अप्पसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवते, अतिमात्राऽऽ- त्थासु वट्टइ कहिं चि / सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो हारस्य तु न केवल ब्रह्मव्रतविलोपविधयित्वागर्जनं, कायक्लेशकारि- ||1||" इति। यः पुनः सर्वथाऽपि चारित्ररहितः स भाज्यो विकल्पनीयः, स्वादपीति प्रथमा 1 / तथा अविभूषिताऽऽत्मा विभूषाविरहितः, देहस्ना- कदाचित्तद्विधेष्वप्य सुरेषूत्पद्यते, कदाचिचनारकतिर्यक्त्वभानुषेष्विति / नविलेपनाऽऽदिविविधविभूषानिरतो हि नित्यमुद्रिक्तचित्ततया ब्रह्मावि- एताश्च पञ्चापि भावनाः प्रत्येक पञ्चविधाः। राधकः स्यादिति द्वितीया 2 तथा स्त्रियं न निरीक्षेत, तदव्य तिरेकात्त- कंदप्पे 1 कुक्कुइए 2, दङ्गान्यपि वदनस्तनप्रभृतीनि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनिताs- दुस्सीलत्ते य 3 हासकरणे 5 य। वयवविलोकने हि ब्रह्मबाधासम्भव इति तृतीया 3 / तथा स्त्रियं न संस्तु- परविम्हियजणणे वि य 5, वीत, स्त्रीभिः सह परिचयं न कुर्यात्, तत्संसक्तवसतितदुपभुक्तशयना- कंदप्पोऽणेगहा तह य॥४६॥ ऽऽसनाऽऽदिसेवनेन, अन्यथा ब्रह्मव्रतभङ्ग स्यादिति चतुर्थी 4 / तथा (प्रव०) (अस्या गाथायाः व्याख्या 'कंदप्पभावणा' शब्दे तृतीयभागे युद्धोऽवगततत्त्वो मुनिः क्षुद्रामप्रशस्यां ब्रह्मचर्यप्रस्तावात् स्त्रीविषयां कथा 177 पृष्ठे गता।) न कुर्यात, तत्कथाऽऽसक्तस्य हि मानसोन्मादः सम्पद्येत इति पञ्चमी (८)अथ दैवकिल्विषीं भावना पञ्चविधामाह५ / एताभिः पञ्चभिर्भावनाभिर्भावितान्तःकरणो धर्मानुप्रेक्षी धर्मसेवन सुयनाण 1 केवलीणं 2, तत्परः साधुः सन्धत्ते सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थव्रतभावना धम्मायरियाण 3 संघ 4 साहूणं 5 / 4 / अथ पञ्चमव्रतभावना निगद्यन्ते-तत्र यः साधुः शब्दरूपरसगन्धान् माई अवण्णवाई, आगतान इन्द्रियविषयीभूतान, मकारोऽयमलाक्षणिकः स्पर्शाश्च सम्प्रा किदिवसिणं भावणं कुणइ // 50|| प्य समासाद्य मनोज्ञान् मनोहारिणः पापकान् विरूपान् इष्टानिष्टांश्वेत्यर्थः, गृद्धिमभिष्वङ्गलक्षणं, प्रद्वेषं चाप्रीतिलक्षणं यथाक्रमं न कुर्यात् श्रुतज्ञानस्य द्वादशाङ्गीरूपस्य, केवलिनां केवलज्ञानवता, धर्माऽऽ चार्याणां धर्मोपदेष्ट्रणां, सङ्घस्य साधुसाध्वीश्रावकश्राविकासमुदायपण्डितो विदिततत्त्वः सन्, सदान्तोजितेन्द्रियो विरतः सर्वसावधयोगेभ्यो भवत्थकिञ्चनः किशनबाह्याऽऽभ्यन्तरपरिग्रहभूतं नास्यास्तीति रूपस्य, साधूनां यतीनाम्, अवर्णवादी मायी च स्वशक्तिनिगूहनाऽऽ दिना मायावान, देवकिल्विषीं भावनां करोति। तत्र अवर्णः- अश्लाघा, व्युत्पत्त्या परिग्रहविरतिव्रतवानित्यर्थः / अन्यथा शब्दाऽऽदिषु मूर्छाऽऽ असद्दोषोद्घट्टनमिति यावत्। स चैवं श्रुतज्ञानस्यपृथिव्यादयः कायाः दिसद्भावात् पञ्चमव्रतविराधना स्यादिति पञ्चसु विषयेव्यभिष्वङ्ग प्रद्वेषव षड्जीवनिकायामपिव्यावर्ण्यन्ते, शास्त्रपरिज्ञाऽध्ययनाऽऽदिष्वपि वहुर्जनात् पञ्चमव्रतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति / एताश्च शस्त एव। एवं व्रतान्यपि प्राणातिपातनिवृत्त्यादीनि तान्येव पुनः पुनस्तेषु समवायाङ्गतत्त्वार्थाऽऽदिषु किञ्चिदन्यथाऽपि दृश्यन्ते इति / / 471 / प्रव० सूत्रेषु प्रतिपोद्यन्ते। तथात एव प्रमादा भद्याऽऽदयः, अप्रमादाश्च तद्विपक्ष७२ द्वार। भूता भूयो भूयश्वतत्र तत्र कथ्यन्ते, नपुनरधिकं किञ्चिदपीति पुनरुक्तइदानीम् असुहाओ पणवीसं ति' त्रिसप्ततं द्वारमाह दोषान्, यच्च मोक्षार्थ घटयितव्यमिति कृत्वा किं सूत्रे सूर्यप्रज्ञकंदप्पदेव 1 किदिवस 2, प्त्यादिना ज्योतिःशास्त्रेण? तथा मोक्षार्थमभ्युद्यतानां यतीनां किं अमिओगा 3 आसुरी 4 य सम्मोह 5 योनिप्राभृतोपनिबन्धेन? भवहेतुत्वाज्ज्योतिषयोनिप्राभृतप्रभृतीनाएसा हु अप्पसत्था, मिति / उक्तं च- "काया वया य तच्चिय, ते चेव पमाय अप्पमाया पंचविहा भावणा तत्थ॥४८|| य। मोक्खाहिगारियाणं जोइसजोणीहि कि कजं?॥१॥" केवलिकन्दर्पः कामस्तत्प्रधाना निरन्तरं निर्मर्यादनिरन्तरतया विटप्राया नामवर्णवादो यथा-किगेषां ज्ञानदर्शनोपयोगी क्रमेण भवतः; उत युगपत्? देवविशेषाः कन्दपस्तेिषामियंकान्दपी एवं देवानांमध्ये किल्विषाः पापा / तत्र यदि क्रमेणेति पक्षः कक्षीक्रियते, तदा ज्ञानकाले न दर्शन, दर्शन